SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [प० २ पा० १ ० १२-१२ क्षेमप्रियमद्रेण च ॥२२॥४२॥ क्षेम प्रिय मद्र इत्येतेषु कर्मसु करोतेरणित्ययं सो भवति सच । बेति सिद्धे कृषी क्षेत्रादिष्यपि टपतिषेधार्थमयाग्रहणम् । क्षेमकारः। क्षेमकरः । प्रियकारः । प्रियङ्करः । मद्रकारः । मद्रङ्करः । पाशितम्भकः ||२२|शा अाशितम्भव इति निपात्यते । श्राशितशब्दे सुबन्ते वाचि भवतेर्भावभरायोः खा निपात्यते । श्रासित इति कर्तरि को दीत्वं चात एव निपालनात् । श्राशितस्य भवनमाशित भयो वर्त्तते । श्राशितो भवत्यनेनासममा शिशानद श्रोषणा । प्रत्यारोहित गुडस भगत । गवे घनः समत्वादयं बाधकः। भृतवृजिधारिसहितपिवमः खौ ॥शरा४॥ भृ त वृ जि धारि सहि तपि दमि इत्येतेभ्यः खुविषये खम् भवति । कर्मणि सुपि वाचि यथासम्भवमयं विधिः। विश्वम्भग। वसुन्धम। रथन्तरो नाम रामा। वडाओः-पतिवरा कन्या । अरिजयः। युगं धारयति इति युगन्धरः | "खचि"[11] इत्युङः प्रादेशः। शत्रुसहः । शत्रुन्तपः । दभिरन्तर्गतपयर्थः । अरिन्दमः | खाविति किम् ? कुटुम्बभारः। गमः ॥२२॥४५॥ खाविति वर्तते । सुअन्तवाचि गमेोः खज् भवति । मुतङ्गमो नाम फश्चित् । कषिदखानपीध्यते । मितगमोऽश्व । अमितङ्गमा इस्तिनी । "विहायसो विद्वग्नेशः स्वच्छ वा विद्वक्तव्यः" [वा०] विहावमा गच्छति विहङ्गः । विहङ्गमः। "तुरमुसयोम्य" [वा. ] तुरङ्गः । तुरङ्गमः । भुजङ्गः। भुमङ्गमः। डः ॥१२॥४६॥ स्थाविति निवृत्तं गम इति वर्तते । गभेडों भवति सुबन्ते वाचि । मन्तादिषु वाढु प्रायेणाभिधानम् । अन्तगः । अत्यन्तगः | श्रध्वगः । दूरणः । पारयः। अनन्तगः | गुरुतल्पगः । त्यागारगः | ग्रामगः । सर्वत्र गच्छति सर्वगः । पन्नं गच्छति पन्नगः। "उरसः सखञ्चति पतन्यम्" वा "विहायसो विच" [वा०] उरसा गच्छति उरणः | विहायसा गच्छति विहगः । “सुदुरोरधिकरणो गे वक्तव्यः" [वा.] सुखेन गच्छति अस्मिन् सुगः । दुर्गः। "निसो देशे' [चा०] निर्गो देशः । हित्यभल्यापि डिस्करणसामा: खम् । आशिषि हनः ॥रारा| आशिष्यर्थे हन्ते? भवति फर्मणि वाचि । तिमि इन्ति तिमिहः । शापहः। अपे फ्लेशतमसोः ॥२२॥४८॥ अप इति कास्थाने ई। अपपूर्वात् हन्तः क्लेशतमयोः कर्मणो चिोडों भवति । अनाशोरोंऽयमारम्भः । क्लेशापहः । तमोपहः । कुमारशीर्षयोणिन् ॥२॥४५॥ कुमार शीर्ष इत्येतयोः कर्मणोहन्तेणिन् भवति । अशीलापोंडयमारम्भः । कुमारधाती। शोधाती 1 शीर्षशब्दोऽकारान्तः शिरःपर्यायोऽस्ति । ___टगमनुष्ये ॥२।२।५०॥ हन इति वर्तते । हन्तेः कर्मणि बाचि टम् भवति अमनुष्ये कर्तरि । पित्वं हन्ति पित्तनं घृतम् । श्लेष्मघ्नमौषधम् । जापानतिलकः । पतिष्नी रेखा । अमनुष्य इति किम् ? पापशत. स्तपम्वो । चौरपातो हस्तीत्यत्र "युझ्या बहुलम्'' [२।३।६४] इति बहुलवचनादण् । जायापत्योलक्षणे ॥२२॥५२॥ लक्षणं चिह्न तदस्यास्तीति लक्षणः । अर्शश्रादिपाठादः । जाया पति इत्येतयोः कर्मचाहन्तलक्षणति कर्तरि टग्भवति । बाबानो ब्राह्मणः। लक्षणमस्य तद्विधमस्ति । पतिप्नी कन्या । __ शकि हस्तिकवाटे ॥२२॥५२॥ शकनं शक् शक्तिरित्यर्थः । हस्ति कवाट इति एतयोः कर्मणोः इन्तेष्टग भवति शकि गम्यमानायाम् । अयं पूर्वश्च मनुष्यक कार्य प्रारम्भः । इतिनं इन्ति इखिनो मनुष्यः । इस्तिनं हन्तुं शक्ल इत्यर्थः । कबाट नो मनुण्यः। शकीति किम् ? हस्तिषाचो व्यापः उपायेन ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy