________________
०२ पा० २ सू० १२-४१ ]
महावृत्तिसहितम्
२०५
पजेः खश् || २|२|३२|| एजवेर्यन्तात्वशित्ययं त्यो भवति कर्मणि वाचि । वकारः "खित्यझे; " [ ४।३।१७६ ] इति विशेषणार्थः । शकारो गर्मज्ञार्थः । श्रङ्गान्वेजयति श्रमेयः । जनमेजयः । "बावतिसार्धेषु अजातिभ्यः खश्यकभ्यः " [ ० ] बातमजाः मृगाः । तिलन्तुदः काकः । साहा मृगाः ।
नासिकादी धेट्ध्मः ||२|२|३३|| नासिकादिषु कर्मसु धेट् ध्मा इत्येताभ्यां खय् भवति । नाखिकान्यति नाखिकन्धयः । नासिकान्धमः । स्वरिन्धयः । स्वरिन्धमः । नाडिन्धयः । नाडिन्धमः । मुष्टिन्वयः । मुष्टिन्धमः । घटिन्धयः । घटिन्धमः । घातन्वयः । वातन्धमः । शुनीस्तनयोर्भेट एव । शुनिन्धयः । स्तनन्धयः | आदिशब्दः प्रकारवाची ।
उदि क्रूले रुजिचहोः || २ | २|३४|| उदीति कास्याने ईप् । उत्पूर्वाभ्यां रुचि वहि इत्येताभ्यां कूले कर्मणि स्वशु । कूलमुद्र, जः । कूलमुद्वद्दः ।
हा लिहा ||२२|३५|| वह अभ्र इत्येतयोः कर्मणोः लिहेधः खश् भवति । वहं लेदि वह लिहो गौः । श्रभ्रंलिङ्गः प्रासादः ।
मितनखपरिमाणे पचः ||२२२|३६|| मितशब्दस्य पृथग्निर्देशात् परिमाणं प्रस्थादि गृह्यते । मित न परिमाणवत्येतेषु कर्मसु पचेधः खश् भवति । मितं पचते मितम्पचा कन्या । नखम्पचा यवागूः 1 प्रस्थम्पचा । श्राढकम्पचा । द्रोणम्पचा ।
विध्वरुपोस्तुदः सखम् ||२|२|३७|| विधु श्ररुष इत्येतयोः कर्मणोः तुदेवः खश् भवति । सकारस्य च खम् । त्रिधुन्तुदः ! मुदः |
वाचंयमासूर्य पश्योग्रम्पश्य ललाटन्तपपरन्तपद्विषन्तपेरम्मदपुरन्दर सर्व सहाः ॥१२/२/३८ ॥ एवे शब्दा निपात्यन्ते । मालुदे कण वधः खो निपात्यते व्रते । वाचं यच्छति वाचंयमस्तपस्वी । वाग्यामोऽन्यः । सूर्य न पश्यति श्रसूर्यपश्यं भुखम्। असूर्य पश्या राजदाराः । निपातनादसामर्थ्यंऽपि नन्सः दृशेः खशू । उम पश्यति उग्रपश्यः । उग्रे कर्मणि हरोः खश् निपात्यते । ललाटन्तपति ललाटन्तपो मास्वान् | खश् निपात्यः । परस्त । पयति परन्तपः । द्विषतस्तापयति द्विस्तपः । परद्विषतोः कर्मोस्तापेः खनिपात्यते । तकारस्य च खम् । “खचि” [४|४|८८ ] इति प्रादेशः । स्त्रियामनभिधानम् । द्विषतीतापः । इरया माद्यवि इरम्मदम् । स्वनिपात्यः । पुरो दास्यति पुरन्दरः । खच् बाचो मन्तता च निपात्यते । सर्वं सहते इति सर्वं सहः । खश् निपात्यः । कथं पाण्यो ध्यायन्ते तु पाणिन्धमा पन्थान इति ? नासिकादो पाणिशब्दः तत्र पाणिन्धमाः पथिकाः तात्स्य्यात्पन्थानोऽपीत्यधिकरणे खश् न वक्तव्यः ।
प्रियवशे वदः खच् ||२२|३|| प्रिय वसू इत्येतयोः कर्मणोः वदतेः सजित्ययं त्यो भवति । प्रियंवदः । वरांबदः । स्वकारो वागर्थः ( मुमर्थः ) । चकारः " खधि" [ ४४८ ] इति विशेषणार्थः । त्यान्तरकरणं किमर्थम् ? खशि सति उत्तरत्र करोतेर्श्वभर्तेश्च विकरणः स्यात् । धोरिहोङः प्रादेशश्च न स्यात् । सर्वकूला भ्रकरीषेषु कषः || २|२२४० ॥ सर्व कूल न करीष इत्येतेषु वातु सर्वंकष विप्रः । कूलङ्कषा नदी । अभ्रकषो वायुः । करीषङ्कषा बात्या । "भगे वारेः ख भगन्दरः ।
भवतिभयेषु कृञः ||२| २२४१ || मेघ ऋति भव ऋतिङ्करा । भवङ्करः ] "अभयाच्चेति वरूष्यम्” [ वा ] अणोऽपवादोऽयम् | परत्वेन हेत्वादिटस्य च बाधकः ।
૪
कषतेः खज् भवति । वक्तव्यः " [ ० ]
इत्येतेषु कर्मसु करोतेः खच् भवति । मेघङ्करः । श्रभयङ्करो जिनः । नञ से श्रन्योऽर्थः प्रतीयते ।