SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ २०४ जैनेन्द्र-व्याकरणम् [१० २ पा० २ सू० २२-३॥ भिक्षासेनादाये ॥राश२२॥ अनधिकरणार्थमेतत् । भिक्षा सेना आदाय इत्येतेगु वाक्षु चरेष्टो भवति । भिक्षाचरः । सेनाचरः । श्रादायशब्दः प्यान्तः । श्रादाय चरति श्रादायचरः । पुरोऽग्रतोऽप्रेषु सुः ॥२२॥२३॥ पुरस, अग्रतस् अग्ने इत्येतेषु सुबन्ते चातु सररोटो भवति । पुरःसरः । "मग्रतस् प्राथादिम्य उपसंख्यानम्" [वा ] इत्येवन्तात्तसिः । श्रग्रतःसरः । अग्रेसरः | अग्रेसरी । अनीवन्तत्वेऽप्येकारो निपातनात् | पूर्वे कर्तरि शरा२४॥ कर्तृग्रहणं कर्मनिवृत्यर्थ पूर्वशब्दे कर्तृयाचिनि सुबन्ने याचि सोप्टो भवति । पूर्वः सरवि पूर्वसरः । क्रियाया विशेषणेऽपीष्यते । पूर्व प्रथम सरति पूर्वसरः । कर्तरीति किम् ? पूर्व देश सरति पूर्वसारः। को हेतुशीलानुलोम्येऽशब्दश्लोककलहगाथावरचाटुसूत्रमन्त्रपदे मास२५॥ शब्द. श्लोकादिवर्जिते कर्मणि वाचि कृतः ट इत्ययं त्यो भवति हेती शीले प्रानुलोम्मे च गम्यमाने । तुशब्दोपादानात् इइ हेतुः प्रकृष्ट कारयाम् । विद्या यशस्करी। धनं कुलकरम् । शील स्वभावः । समासकरः । अर्थवरः । भानुलोम्यमनुकूलता । प्रेषकरः । वचनकरः । एतेविति किम ? कुम्भकारः। अशब्दादिष्विति किम् ? शब्दकारः । श्लोककारः । कलहकारः । गाथाकारः । वैरकारः । चाटुकारः । सूत्रकारः । मन्त्रकारः । पदकारः । दिवाविभानिशाप्रभाभास्करान्तानन्तादिनान्दोलिपिलिविवलिभतिकर्तचित्रक्षेत्रसंख्याजवाबाहर्द्धनुरराषु ।।२।२६॥ अहेत्वाद्यर्थ प्रारम्भः । दिधाशब्दे सुबन्नो वानि वभादिषु कर्मसु वास्तु फरोतेष्ट इत्ययं त्यो भवति । दिवति मिटा दम् । किराँत दिपार विभा करोतीति विभाकरः । निशाकरः । प्रभाकरः । भासनं भाः । भार्ग करोति भास्करः । सूत्रे भास्करान्रोति सकारस्य निपातनात् जिह्वामूलोवविसर्जनीयौ न भवतः । कारं करोगीति कारकरः । अन्तकरः । अनन्तकरः । अन्तकरस्य नन से अन्योऽर्थः प्रतीयते इत्यनन्तग्रहणम् । श्राधिकरः । नान्दीकर: | लिपिकरः । लिविकरः । भलिकरः । भक्तिकरः । कर्तृकरः । चित्रकरः । क्षेत्रकरः । संख्या एकस्वद्भित्यादिका । एककरः । बहुशब्दोऽपि नानाधिकरण वाची संख्याशब्दः । बहुकरः । जंघाकरः । बाहुकरः । इस्करः । "रोऽसुपि" [१॥३॥७८] इति रेफः । तस्य "कृमि" [ १३३ ] नादि सूत्रेण सत्वम् । धनुष्करः । अगष्करः । “सस्लेऽध स्थस्य" [२४३३ ] इति सत्वम् । "इण्णः षः' [ १२० ] इति षत्वम् । कर्मणि भृतौ ॥रारा२७॥ कर्मशब्दे चाचि कृत्रष्टो भवति भृतो गन्यमानावाम् । भृतर्निया कर्ममूल्यम् । कर्म करोति कर्मकरः । मृताविति किम् ? कर्मकारः । किंचिद्गुष्कः ॥२२२८॥ किम् यद् तद् बहु इत्येतेषु वाच कुजः अ इत्ययं त्यो भवति । किङ्करः किकरा । यत्करः । यत्का । तस्करः । तत्करा । चौयें तस्करः । बहुकरा । इह बहुशब्दो वैपुल्यवाची । इत्वादिषु ट एव भवति । किरणशीला किङ्करी । सकृत्स्तम्बे वत्सीयोरिः ॥२२२२२६॥ सकृत् सम्ब इत्येतयोः कर्मणोः कृम इरित्वयं त्यो भवति वत्सबीलोः कत्रोः । सकृत्करिवत्सः । स्तम्बकरिः बोहिः । उत्सवीह्योरिति किम् १ सरकारः । सम्बकारः । द्दतिनाथयोः पशौ हजः ॥२॥२॥३०॥ दृति नाथ इत्येतयोवांचीः पशौ कर्तरि हुन इरित्ययं त्यो भवति । इतिहरिः । नाथहरिः पशुः । पशाविति किम् ? हतिहारः । नाथहारः।। फलेनह्यात्मम्भरिकुक्षिम्भरयः ॥२।२३१॥ फलेग्रहि आत्म भरि कुक्षिम्भरि इत्येते शब्दा निपात्यन्ते । फलानि गृह्णाति फलेपहिः । वाच एत्वमिश्च निपात्यते । अात्मानं वितिं श्रारम भरिः । कृक्षिभरिः । वाचो मन्तवमिश्च निपात्यते ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy