________________
अ० २ ० १ सू० ११ - २१]
महावृतिसहितम्
I
गष्टक् ॥२|२|११॥ गा इत्येतस्माद्वोः कर्मणि वाचिरमित्ययं त्यो भवति । कः स्त्री 1 [२४] "दाङ्गः " [२२] इति निश्मादगिपूर्वादातः कर्मणि को विहितस्तस्मिन्नेव विषये टक् । श्रन्यत्राव भवति । वक्त्रसंगायः ।
१०३
सुराशीध्वः पिषः || २२ |१२|| सुरा शीधु इत्येतयोः कर्मणोः पितेः भवति । सुरापः । सुरापी । शीधुपः | शीधुप । श्रवमपि कापवादः । सुराशीध्वोरिति किम् । क्षीरं पिवतीति क्षीरमा कन्या । पिच इति विकृत निर्देशः किम् ? सुरां पातीति सुरापा ।
प्रहरः ||२||१३|| प्रदेधः कर्मणि वाचि इत्ययं त्यो भवति । शहिलाङ्गजाङ्कुशयष्टितो मरघटघटी धनुःश्रु वाक्षु प्रायेणाभिधानम् । शक्तिग्रहः । लाङ्गलमहः । श्रकुशग्रहः । वष्टिग्रहः । तोमरग्रहः । प्रदः । ग्रहः | अंहः । सूत्रमहो भवति धारयति चेत् । सूत्रग्राहोऽन्यः ।
जोऽनुत्सेधे ||१४|| उत्सेध उत्क्षेपणम् । हृञो ऽनुत्सेचे वर्तमानात् कर्मणि वाचि प्रत्यो भवति । श्रंशं हरति श्रंशहरः भागहरः । रिक्थहरः । श्रनुत्सेधे इति किम् ? भारहारः । न केवलमुच्छ्राये उत्क्षेपणेऽप्युरदेव इति शब्दो वर्तते तद्यथा नानाजातीया श्रनियता ( तवृत्तवः ) सत्सेधजीविन इति ।
वयसि ||२२|१५|| शरीरिणां कामकृतावस्था वयः, तत्र त्यो भवति वयसि गम्ये । श्रयमुत्सेधाचे आरम्भः । कवचहरः क्षत्रियकुमाराः । अस्थिरः श्वशशुः । ईशोर ( दृश्यमानेन ) संभाव्यमानेन वा भारोक्षेपोन वयो गम्यते ।
श्राङि शीले ||२/२/१६ ॥ शीलं स्वाभाविकी प्रवृतिः । श्राङि च वाचि हृमोऽत्यो भवति शीले मम्यमाने । पुष्पाहरः । फलाहरः । सुखाइरः । उत्सेधानुत्सेधयोरयं विधिरिष्यते । अनुत्सेधे पूर्वेण कस्मान्न भवति ! शीले परत्वात्तृन् स्यात् । शील इति किम् ? भारमाहरति भाराहास |
श्रः ॥ २२११७ ॥ श्रतेः कर्मण वाचि त्यो भवति । पूजा प्रतिमा ।
||२९८ ॥ स्तम्बेरम करोंजा इत्येतो शब्दों हस्ति पू चकयोरर्थयोर्निपात्येते । स्तम्बेरमो हस्ती । कर्णेजाः सूचकः । स्तम्बकयो रमिजपोरिति सूत्रं कर्त्तव्यं सुपीति वर्तते । "ये कृति बहुकम् [४।३।१३२] इत्यनुपा सिद्धम् । अर्थविशेषपरिग्रहार्थं निपातनम् । इह मा भूत् । स्वम्बे तृणस्तव के रा गौः । कर्णे जपिता वैद्यः ।
1
रामि घोः खौ ॥२२॥१५॥ शमिवाचि धोः खुविषये प्रत्यो भवति । शम्भवः | शंवदः । शङ्करः 1 ग्रहणेऽनुवर्तमाने पुनधु ग्रहणं बाधकबाधनार्थम् । शङ्करा नाम परिब्राजिका | खुविषये कृञो देत्यादिषु परत्वाट्ट मा भूत् । खाविति किम् ? शङ्करी जिनविद्या ।
I
शोकोऽधिकरणे ॥ २शश२०|| शेतेरधिकरणे सुबन्ते वाचि प्रत्यो भवति । खे शेते खशयः । खेशवः । गर्तशयः । गर्तेशयः । " कृति बहुरुम् " [४/३/ १२२] इति पचेऽनुम् । शौद्ध इति योगविभागात् पार्श्वादिसुरन्तेषु चातु श्रत्यो भवति । पार्श्वाभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरशयः । "उत्तानादिषु च कर्तृषु" [व] उत्तानः शेते उत्तानशयः । श्रवमूर्द्धशयः । दिग्वसह पूर्वास्यो भवति [वा०] दिग्धेन सह शेते दिग्वसहयः । कथं गिरिश: लोमादिपाठान्मत्वर्थीयः शः । यो हि गिरी शेते गिरिस्तस्यास्ति ।
चरेष्टः || २|२|२९ ॥ चरेधरधिकरणे वाचि ये भवति । कुरुषु चरति कुरुचरः । मद्रचरः । मद्रचरी | अधिकरण इत्येव | कुरूंश्वरति कुरुचारा ।
१. वक्त्रं छन्दोविशेषः । २ यो सम्भा अ, स० । ३ प्रकृतिः ब० स० मु० 1