________________
. २ पा० । सू० ११-१२३] महावृत्तिसहितम्
१०१ [१।३।१५] इति निर्देशात् कः। ध्यानः । उद्धमः । विधमः 1 उद्धयः । विधयः । उत्पश्यः। विपश्यः । गापिति केचिदिह नाभिसम्बध्नन्ति । तेन पश्यतीति पश्यः । जिनः ।
सिम्पविन्दधारिपारिवेधुदेजिचेशिसात्तिसाहिभ्योऽगेः ॥२।१।११॥ लिम्प विन्द भारि पारि वैदि उदेशि चेति साहि इत्येतेभ्यः श्रगिपूर्वेभ्यः शो भवति । लिम्पतीति लिम्पः । कषं कुरुपलेप प्रति । "मध्येऽपवावा: पूर्वान्वर्धन बाधत नाप्सरा'" [प०] इति इगुङः कस्यायं शो बाधको नाणः । विन्दतीति विन्दः । लिम्पविन्द इति सानुषङ्गानिर्देशादन्यत्राम्ययं विधिभवति । संज्ञायां गावपि । निलिम्पा नाम देवाः । अरविन्द गोविन्द इत्या विषयेऽपि शः सिद्धः। धारयतीति धारयः। पारयः । वेदयः । उदेजयः । निर्देशादेव गिपूर्वस्य ग्रहणम् । चेतयः । सातं करोतीति णिच् । सातयः । साक्ष्यः । प्राधाभ्यां के इतरेभ्योऽचि प्राप्त बच्चनम् ।
दाबधामोर्चा ॥२११९॥ कार्थे ताविमली । दाम् धाम, इत्येताभ्यां अगिपूर्वाभ्यां च शो भवति । ददः । २धः । दायः । धायः । अगावित्येव । प्रदः। प्रधः। अनुबन्धनिर्देशो यचन्तयोः शो मा भूदित्येवमयः।
ज्यलितिकसन्ताणणः ॥२२॥११३॥ इतिः श्राद्यर्थे अविभक्लिकच निर्देशः । ज्वलादिभ्यः कस गती इत्येवमन्तेभ्यो वा सो भवति । ज्वालः । ज्वलः । कासः । फसः । चालः। चलः। अगावित्येव । प्रज्वलः1
20382श्याव्यधासंलिइश्तिषश्वसतीएः ॥२।१।११४॥ श्यैङ् श्राकारान्त व्यध प्राप्त संस लिह श्लिष श्वसू अतीय इत्येतेभ्यो ही भवति । वेति निवृत्त अगाविति च । श्रवश्यायः । आदिति सिद्धे पुनः श्याग्रहणम् "मातो गौ" [10] इत्यस्य बाधनार्थः । श्रात् । दायः। घायः । व्याधः । श्रासाः । संसाया । लेहः । श्लेषः । श्वासः । अत्यायः 1 "प्रवादिभ्यस्तरिति वक्तव्यम्" [पा०] अक्तनोतीत्यक्वानः ।
हसोऽवे ॥२१११११५॥ सा इत्येताभ्यामवपूर्वाभ्यां शो भवति । अबहारः । अबखापः।
दुम्योरगो ॥२११।११६॥ दुनी इत्येवाभ्यां णो भवति । दुनोतीति दायः । नायः । अगाविति किम ! मदवः । प्रणयः ।
विमापा ग्रहः ॥२॥१॥११७॥ अहेर्विभाषवा रणो मदति । ग्राहः । प्रहः । व्यवस्थितविमाषेषम् । जलचरे माह एव । ज्योतिषि ग्रह एव । विभापति योगविभागाद् भवतीति भावः ।
गेई कः ॥२९।११८॥ मद्देगेहेऽभिधेये को भवति । गेहं सद्म | तात्स्याहारा अपि । गई गहाः ।
शिल्पिनि ट्वः ॥२।१।११६॥ शिल्पियभिधेये ट्दुभत्रति धोः । नर्तकः । खनकः । रपकः । रजकरजनरजसा नखं वक्ष्यति । एत एव धवः प्रयोजयन्तीति केचित् ।
गौ युथको ॥२॥१॥१२०॥ गायतेश्यु थक इत्येतो त्यौ भवतः । शिल्पिनौति वर्तते । गायनः । गाथकः ।
हायनः ॥२२॥१२॥ हायन इति निपात्यते बीहिकालयोः फोः । जहात्युदमिति हायना नाम ग्रीहयः । जहन्ति सहवृताः क्रियाः हायनः संवत्सरः ।
असल्वः साधुकारिणि बुन् ॥२।१।१२२॥ गुस्. लू इत्येतेभ्यः धुभ्यः साधुकारिणि कर्तरि बुन् भवति । साधु प्रवते यः स प्रवकः । एवं सरकः । लवकः । साधुकारिणीति किम् ! प्रबः।
आशिपि ॥२१॥१२३|| आशिषि चार्थे धुन् भवति धोः । जीवतादिति य उच्यते स जीवकः । एवं नन्दकः । वर्धक
इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्ती द्वितीयस्याभ्यायस्य प्रथमः पादः
-..