SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०० जैनेन्द्र-व्याकरणम् [अ० २ पा० १ सू० १०३ - ११० अमावस्या । श्रमावास्या । श्रमाशब्दे सहार्थे वाचि वसेरधिकरणेऽर्थे रायो विभाषया उहः प्रदेशश्च निपात्यते । प्रदेशेषु एकदेशविकृतस्य ग्रहणार्थम् | पाय्यसान्नाय्य निकाय्यधाय्याऽऽनाय्यप्रणाय्या मानद विनिवाससामिधेन्य नित्याऽसम्मसिषु || २|१|१०४ ॥ पाय्य सान्नाय्य निकाय्य धाय्य श्रानाय्य प्रणाय्य इत्येते शब्दा निपात्यन्ते यथासंख्यं मान हविर्निवास सामिधेनी नित्य श्रसम्मति इत्येतेष्वर्थषु । भीयतेऽनेनेति पाभ्यं मानम् । माङः करणे एयः । श्रादिपत्यञ्च निपात्यते । मानमन्यत् । सन्नीयते इति सान्नायं हविः । सम्पूर्वनियतेः रायः श्रायादेशो गर्दीत्वं च निपात्यते । सन्नेवमन्यत् । निश्चीयते इति निकाय्यो निवासश्चेत् । निपूर्वचित्रः एयावादेशावादिकत्वं च निपात्यते । निवेयमन्यत् । धोयते इति धाय्या सामिधेनी । दधातेयों निपात्यते । विशिष्टा ऋचः सामिधेन्यः | तत्र रूदिवशात्काचिदेवोच्यते । धेयमन्यत् । श्रानाय्य इति नयतेराङ्पूर्वीश्रायायादेशो निपात्यानित्येऽर्थं । श्रानाय्य दक्षिणाग्निः । रूढिरेषा दक्षिणाग्निविशेषस्त्र । आनेयोऽन्यः । अविद्यमानसम्मतिरसम्मतिः प्रपूर्वानयतेर्यायादेशो निपात्यो । प्रणाय्यश्वरः । प्रणेयोऽन्यः । कुण्डपाय्यसंचाय्य परिचाय्योपचाय्यचित्याग्निचित्याः || २|१|१०५ ॥ कुण्डपाय्य सचाय्य परिचाय्य उपवाय्य चित्य श्रग्निचित्या इत्येतानि शब्दरूपाणि निपात्यन्ते । कुण्डेन पीयतेऽस्मिन्सोम इति कुण्डपाय्यः क्रतुः । कुण्डशब्द भान्ते रायो ऽधिकरणे निपात्यते । कुण्डपानमन्यत् । सञ्चीयते इति सञ्चाय्यः कतुः । सञ्चेयमन्यत् | परिचयपचाच्या निपात्येते नाभिधेये । परिचय उपचेय इत्यन्यत्' । चित्याग्निचित्याशब्दा निपात्येते श्रग्नावभिधेये । चीयतेऽसौ चियोऽग्निः । श्रग्निश्वयन मग्निचित्या । अन्त्ये स्त्रीलिके भावे क्यनिपात्यः । तृखौ ||३३१०९ ॥ भोजकः । भोक्ता | नन्दिमपिचिभ्यो ल्युणिन्यचः || २|१|१०७॥ नन्द्यादिभ्यो महादिभ्यः पचादिभ्यश्च यथासंख्यं युगिन् श्रच् इत्येते त्या भवन्ति । नन्दयतीति नन्दनः । लकारः "युवोराको [ ५|१|१] इति सामान्यग्रहणाविघातार्थः । नन्दिवाशिमदिन दिभूषिताधिशोभिवर्द्धिभ्यो एयन्तेभ्यः संज्ञायां सहितपिदमिज्वलिरुचिजल्पिहरिसिदिङ्काभ्यः संज्ञायामण्यन्तेभ्यः । जनार्दनः । मधुसूदनः । लवण इति निपातनाएहलम् | विभीषणः । पवनः । वित्तनाशनः । कुलदमन एतावणोऽपवादी इति नन्द्यादिः । ग्रह उत्सह उद्दास स्था उद्धास मंत्र संमर्द निरक्षी निभावी निवापी निवेशी एतेभ्यः निपूर्वभ्यः । श्रयाची अव्याहारी असंन्याहारी · यादी अवाजी वासी एतेभ्यः प्रतिषिद्धेभ्यः । श्रचामचित्तकर्तृकाणां प्रतिषिद्धानामिति वर्तते । अकारो महारो श्रविनाथ विशयी विषयोशब्दौ देशे निपतनात् श्रद्विभावी प्रविभाव भूते भवतः । अपराधी उपरोधी परिभवी परिभावी इति ग्रहादिः । पच पठ वप वद चल पत तथा चार चलि पतिवदीनामच्या क्वस्येति वच्यते । नदट् अषद् खरद चरद्र चार वेलट् गा इट् देवट् टिक्कर स्त्रियां ङघर्थम् । जर मर चर सेन्द्र मेष कोष दर्भ सर्प नर्त प्रण डर । आणि त्रिषयेऽपि । श्वपच चक्रधर । पचादिराकृतिगणः । शाकृमीगुङः कः ॥ २२१११०८ ॥ शा कृ श्री इत्येतेभ्यः मृगुश्व घोः को भवति । बानातीति शः । आकारान्तलक्षणो णः प्राप्तः । इह अर्थ जानातीति श्रज्ञः । परखादातः के सति नित्यः सविधिः । उत्किरतीति उत्किरः । विकिरः । प्रीणातीति प्रियः । गुहः । विक्षिपः । विबुधः । विकृतः । इड् काष्ठभेदः इति परत्वादय् । आतो गो ॥२१॥१०६ ॥ श्राकारान्तादो को भवति गौ चाचि । खापवादोऽयम् । प्रस्यः । सुग्लः । हृद्द बडवासन्दाय इति परखादय् । पाषाध्याधेद्दशः यः ||२/१/११० ॥ गाविति वर्तते । पादिभ्यः शो भवति । पा इति साहचर्यादाणिवा पित्रहणम् । उत्पित्रः । विपित्रः । उज्जिनः । विजिघ्रः । संज्ञायां तु "व्यापमेये ऽतयोगे" १ इत्यन्यत्र अं० ब० स० । २. अन्विषयेऽपि म०, स० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy