SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ०२ पा० सू० १३-१०३ ] महावृचिसहितम् ६६ गरेऽसौ ॥२९॥६३॥ भृञः क्य भवति श्रखुविषये । भृत्याः कर्मकशः । भृत्याः शिशकः । मर्तव्या इत्यर्थः । श्रखाविति किम् १ भार्या नाम क्षत्रियाः केचित् । देवदत्तस्य भार्या स्त्रियां "समजनिषद, [१] इत्यादिना मावे क्यप् । कर्मणि चार्य मार्याशब्दः । 'पूर्वाद्र ेति वक्तम्यम्" [बा०] सम्भृत्या सम्भार्याः कर्मकराः । वेयराजसूयसूर्य मृषोद्यरुच्यकुप्यकृष्टपत्र्याव्यय्याः ॥ २३९॥६४॥ खेयादयः शब्दा निपात्यन्ते । खेयमिति खनतेयों निपात्यते कारश्रान्तादेशः । श्रादेप् । 'ये बा' [ ४/४/४५] इत्यात्वं नाशङ्कनीयं निपातनादेव । राजसूयमिति राजशब्दे वान्ते भान्ते सुनोतेः क्यप् दील्वं च निपात्यते । राजा सूयते राजा वा श्रस्मिन् सू इति राजसूयम् 1 सरति कर्माणि सुबतीति वा सूर्यः । सत्वं सूपतैर्वारुडागमः कयच नाय | पूर्वए दनित्यं क्यग्निपात्यते । मृषोद्यम् । रुच्यमिति कर्त्तरि क्यप् निपात्यते । कुप्यमिति संज्ञार्या गुद्देशीक क्यप्च निपात्यते | कुप्यं फल्गु भाएडमियः । गोप्यमन्यत् । कृष्टुं पच्यन्ते स्वयमेन कृष्टपच्या त्रयः । श्रात्मकर्मणि क्यप् । न व्यथतेऽसान्यभ्यः । नम्पूर्वादव्ययतेः कर्त्तरि कापू निरात्यते । मिथोद्ध्यौ नदे ||२||१५|| भियउ इत्येतौ निपात्येते नदेऽभिधेये । भिनत्ति कूलानि भियः । उज्झत्युदकमिति उद्धनः । कर्तरि कारके क्यप् उज्र्घत्वं च निपात्यते । नद इति किम् ? मिदः । उज्झः 1 गुलक्षणः कः पचाद्यश्च यथाक्रमम् । पुष्यसि मे ||२||६६ ॥ पुष्य सिध्य इत्येती निपात्येते ऽभिधेये । पुष्यन्यस्मन्नर्था आरभमाखानामिति पुष्यः । सिध्यन्त्यस्मिन्नर्या इति सिद्धयः | अधिकर क्यनिपात्यते नक्षत्रे वाच्ये । अन्यत्र पोषणः सेधन इति च भवति । विपूयविनीयजिल्या मुजकलकहलिए || २/२/६७॥ त्रिधूय विनीय जित्या इत्येते शब्दा निपात्यन्ते यथासंख्यं मुञ्ज कल्क दलि इत्येतेषु वाच्येषु । विधूयते इति त्रिपूयो मुखः । पवतेः क्यनिपात्यते । विपव्यमयत् । त्रिनयतेऽसौ घृतादिना विनयः । त्रिफलादिकफः । विनेयमन्यत् । जित्यो इलिः । जेथमन्यत् । पदास्वैरिबाहाापत्येषु ग्रहः || २|१ | ६८६ ॥ पदे स्वैरिणि वाधायां पक्ष्ये चार्थे ग्रहेोः क्यष्यति । ह्यते इति यं पदम् । अव पदम् | अस्थैरी परवशः । गृहका इमे । अनुकम्पायां कः । परतन्त्रा इत्यर्थः । बहिर्भवा चाखा | गृह्यते इति गृह्या ग्रामस्य रह्या ग्रामग्रह्णा नगरगृह्या सेना । ताभ्यां वहिर्भूता इत्यर्थः । स्त्रीलिङ्गादन्यत्र न भवति । पच्छे भवः पयः । भरतगृह्यः । भुजचलिग्रह्यः । तत्पक्ष्य इत्यर्थः । कृषिजां यशोभद्रस्थ ॥२१॥६६॥ कार्ये ता । कृ ऋषि मृज् इत्येतेभ्यः कथम् भर्चात यशमद्रस्याचार्यस्य मतेन । कृत्यम् । कार्यम् । नित्यं एयः प्राप्तः । वृध्वम् । वर्धम् । परिगृज्यम् । परिमार्थम् । "दुङ: " [२१६२ ] इति नित्यं क्यप् प्राप्तः । युग्यं पत्रे १२९१००॥ पतति अनेनेति पत्रं वाहनम् तस्मिन्नर्थं युग्यमिति निपात्यते । युज्यते इति युग्योऽश्वः । युग्यो गौः । क्यप् कुत्वं च निपात्यते । पत्रादन्यत्र योग्यमिति । यः ॥ २।१।१०१ ॥ राय इत्ययं त्यो भवति घोः । श्रयमुत्सर्गः | अजन्ताद्यः क्यप् चास्यापवादौ । कार्यम् | हार्यम् | पाक्यम् । पाठयम् ओरावश्यके || २|१|१०२ || उवार्णान्ताद्धययों भवत्यावश्यके द्योत्ये । अवश्यमित्यस्य भावः श्रावश्यकम् । मनोज्ञादित्वाद् ञ । लाव्यम् । पाव्यम् । यद्यावश्यके ऽर्थे ऽवश्यलाव्यमिति कथं सविधिः १ मयूरव्यंसकादित्वाद्विभाषया । आवश्यक इति किम् ? लव्यम् | पच्यम् | अमावस्या वा ॥ २२११०३ ॥ मात्रस्य इति वा प्रादेशो निपात्यते । श्रमावसतः सूर्याचन्द्रमसावस्यां
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy