________________
जैनेन्द्र-व्याकरणम्
[ ० २प० १ सू० ८५-१२
पोरनेsपिपिरपिलपिचमः || २|११८५ ॥ पवर्गान्ताद्वोरङ य इत्ययं
भवति
पि
रपिपिच मीनू वर्जयित्वा । रम्यम् । लभ्यम् । यमन रागापवादोऽयम् । शेरिति किम् ? वाच्यम् । दुङ इति किम् ? डेप्यन् । कुर्यादिखादेन स्पात्। तपरकरणमसन्देहार्थम् । अत्रविपिरपिलपिचन इति किम् ? त्रयम् ।
रा! लगाम | साचाम् ।
६८
शकिसच ||२||६६ ॥ शकि सह इत्येताभ्यां यो भवति । शक्यम् । सह्यम् । चकारो ऽनुकसमुच्चयार्थः । तेन ससितकिचतियतियजिनगीनां संग्रहः । सस्यम् । तक्यम् 1 न्चलम् । यत्पम् । यज्यम् | जन्कन् । ''हो वा वध इति च वक्कष्यम्" [वा०] त्रभ्यमत्यभू
प्रवाभ्यम् । श्रमः "पोर
मोगे |२| १ | ८ || गद गद चर यम इत्येतेभ्योऽगिपूर्वेभ्यः स्थो भवति । गजम् । मद्यम् । चर्यम् | यस्यम् । श्रगेरिति किम् ? निगाधम् । प्रमाद्यम् । अभिचार्यम् । [२१] इति सिद्धे नियमार्थमिदम् । अगेरेव यथा स्यात् । इतरेपामा निधिः । " राविति वक्तव्यम्" [त्रा०] श्राचर्य व्रतम् । अगुराविति किम् ९ श्राचार्य गुरुः ।
"1
यागु
जयं
पर्यावह्याऽर्योपसर्याऽजर्याणि ॥१८॥ पण्य अवयव बाप इत्येतानि शब्दरूपाणि निपात्यन्ते । पश्यमिति निपात्यते व्यवहर्तव्यं चेद्भवति । पण्यः कम्बलः । पयागौः । पाश्यमित्यन्यत्र | अबधं गवति गह्यं चेत् । अवधं श्रुतम् । ये पापम् । न उद्यते इत्यनुष्यगन्यत् । कति वृङो यो भवत्यनिरोधेऽर्थं । शतेन वयां | सहा वर्षा । स्त्रीलिङ्गादन्यत्र एवं एव भवति । ऋषयः धनसंविभाग रूपोऽत्रानिरोधोऽस्ति । श्रतिरोध इति किम् ? वार्या गौः शस्त्रेषु । चह्यमिति निपात्यते करणं चेद्रयत्ति । वहति तेन वहां शकटम् । बाह्यमन्यत् । श्रर्य इति निपात्यते स्वामिनि वैश्ये न श्रर्यः स्वामी |
। अन्यत्र य एव । आर्य साधु । उपसर्येति निपात्यतै काल्या प्रजने चेत् । प्रजनी गर्भग्रहणकाल : मानोऽस्याः काल्या । "सवरूव शतम्' [३।४।१७] इति वर्तमाने "कालाध:" [३/४/१० ] इति यः । उप गोः ! उपसर्वा डबा । उपसार्या शरदि मधुरा अन्यत्र | श्रमिति नः कर्तरि यो विषय सङ्गतेऽर्थे । न जीर्यत इत्यर्यमर्थमुङ्गतम् । श्रजरिता कम्बल इत्यन्यत्र ।
बदः खुपि क्यप् च ॥२१८॥ श्रगेरिति वर्तते । वदतेः वयन्भवति यश्च गिर्जिते सुपि वाचि । सत्यमुद्यत इति सत्योद्यम् । सत्यवयम् । मिथ्योद्यम् । मिथ्या वाम् । “आगमि [३२] इति सः सुपीति किम् ? वायम् । गेरित्येव । श्रनुवाद्यम् ।
भूयहयें ||२||६० ॥ सुप्बगेरिति वर्तते । भृग हल इत्येते शब्द निपात्येते सुवाचि । देवभूषतः | देवंगत शर्थः । सानुकूखं गतः । कयपत्र निपात्यते । दरिद्रननं दरिद्रहत्या | बोरहत्या | हन्तेः स्त्रीलिङ्गभानें क्या || ध्यम् । वातो वर्तते । श्रगेरित्येव । प्रभव्यमुपमाः ।
स्तुशासिणवृद्दजुषः क्यप् ॥ २१२१६१॥ सुप्यगेरिति निवृत्तम् । सामान्येनायं विधिः । स्तु शास् इग् वृणोति तु इत्येतेभ्यः भवति । स्तुत्यः । शिष्यः । श्रुत्यः । श्रानृत्यः । श्राहत्यः । पुनः क्यव्यहणं किमर्थम् ? ''श्रोर/वश्यके" [२] १. १०२] इत्यस्यापि धाधनार्थम् । श्रवश्यन्तुलः । "शंसिटु डि गुहिभ्यो वेनि वक्तव्यम्” [वा०] शयम् । कुञ्चन् । शंस्यम् । दोह्यम् । गुधम् | गोहान् | पूर्वादन्नः सन् श्यय् चभ्यः " [वा०] ग्राज्यम् । न वक्तव्यम् । पुनः स्याद्योगविभागाद्भविष्यति । उपेयमिति ईङ रूपम् 1 ऋकारो घोः भवति कृषिसी बचा। सम् । कृषिचुरिति किन ? कल्यम् । चर्यम् । "पाणी समवशन्ते च सृ वक्तव्य:' [वा०] पास रज्जुः । समासः कट |
ऋक्परा म्यापवादोऽयम् ।
१. पद्यम् श्र० ।