SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् ६७ धिविण्योर च ॥ २११ ॥७५॥ 'त्रिवि प्रीणने', 'कृवि हिंसाकरणयोः' इत्येताभ्यां उरित्य त्यो भवति अकारश्रान्तादेशः । धिनोति । कृणोति । अतः खम् । न खेओ" [१११८] इति प्रतिषेधात् “परेऽचः पूर्वविधौ [१।२७] इति स्थानिवद्भावाना (एष) न भवति । सनुम्कोच्चारणं ज्ञापकं त्योत्पत्तेः प्रागेव नुम्भवतीति । तेन कुण्डा हुण्डेति सिद्धम् । प्रयादेः श्ना || २|१|७६ ॥ की इत्येवमादिभ्यो धुभ्यः श्रा इत्ययं त्यो भवति । क्रीणाति । प्रीणाति । स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुमभ्यः शुश्च ॥ २ । १७७ ॥ सम्वादिभ्यः शुर्भवति श्राच | स्तनोति । स्वभाति । स्तुनोति । स्तुभाति । स्नोति । स्कुनाति । स्कुनोति । स्कुनाति । स्कुनोति । स्कुनाति । दिपते । इतरेषामिहैवोपदेशः । उदित्करणादन्यत्रापि प्रयोगः । हौ दलः श्नः शानः ||२२६७८ || हल उत्तरस्य भा इत्येतस्य शान इत्ययमादेशो भवति हो परतः । अशान | पुषाण | दायिति किम् ? अभाति । इल इति किम् ? क्रोणीहि । अ इति स्थानिनिर्देशः किमर्थः ? सम्भादीनां यदा भुस्तदा मा भूत् । स्तभ्नुहि । त्यान्तरं वा सर्वेभ्यः सम्भाव्यते । शानस्य शित्करणं ज्ञापकम्अनित्यनुबन्धस्य स्थानिवद्भाव इति । तेन लङादीनां मित्रादिषु स्थानिवद्भावाद्वित्वं ङित्वं च न भवति । पचमाना स्त्री । अचिनत्रम् | असुनवम् ईपा वाक् ||२| ११७६ ॥ श्रोरिति वर्तते । श्रत्र धोरधिकारे ईपा निर्दिष्टं वाक्संज्ञ भवति । गम्यमानक्रियापेक्षया ईपेत्यस्य करालम् । वक्ष्यति "कर्मण्य" [रारा१] कुम्भकारः । शरलात्रः । मृद्रूपस्थेयं वाक्संज्ञा तेन "कर्तृकर्मणोः कृति " [१४/६८ ] इति कर्मणि ता भवति । तासाद्वाक्सः परत्वेन । यत्रयां विस्पष्टार्थम् । वागितीयमन्वर्था संज्ञा । ब्रूतेऽर्थं वायिति तेनासामर्थ्यं वाक्संज्ञा नास्ति । पश्व कुम्भं करोति कटम् । मृत्पिण्डं कुम्भं करोति । महान्तं कुम्भं करोति । सविशेषणानां च न भवति । हरते हतिनाययोः पौ" [२।२।१० ] इति पशुशब्दस्य न भवति । यत्र वाचकत्वं तत्र भवति । कारा कटकारः । कृदभि || २|११८६० ॥ श्रत्र धोरधिकारे मिङ्वर्जितात्याः कृत्संज्ञा भवन्ति । श्रत ऊर्वे ये वक्ष्यन्ते तेषामधिकारेयं सञ्ज्ञा । वक्ष्यति "तव्यानीयौ " [२] १८३] कर्तव्यः । करणीयः । श्रत्र मृ-सञ्ज्ञाप्रयोजनम् । इत्यः । स्तुत्यः | "रिति कृति" [४३५६] इति लुक् । श्रमिङिति किम् ? चीयात् । स्यात् । श्रकृवकारादीत्वं सिद्धम् । प्राक्तेर्वाऽसमः || २|११८६१|| स्त्रियां क्लिरिति वक्ष्यते । प्रागेतस्मादसभो यस्त्यः कृत् स वा भवतीत्येोऽधिकारो वेदितव्यः | सरूपस्वनवादी चालक एवेति भावः । विक्षेपकः । विक्षेप्ता । विक्षिपः । गुलक्षयकविषये णत्रुतूचावपि भवतः । प्राक्लेरिति किम् ? चिकीर्स | "वस्त्यात्" [२३८४] इत्यकारः शेषः । व्याक्रोशी । व्याकुष्टिरित्येवमादिषु यो विधेयः । श्रसम इति किम् ? गोदः । कम्बलः । "तः कः" [२२] इति को भवति । श्रणोऽपवादः । श्रनुबन्धापाये रूपगतं समत्वमत्र । ण्वोष्यः ॥२॥१८२॥ प्रागिति वर्तते "चौ" [२|१|१०६ ] इति वक्ष्यति । प्रागेतस्माचं त्यास्तै व्यखंज्ञा वेदितव्याः । देवदत्तस्य कर्तव्यम् । देवदत्तेन कर्तव्यन् । व्यदेशाः "ध्यस्य वा कर्तरि [१] ७५] इत्येवमादयः | तव्यानीथौ ||२||८३॥ तव्य अनीय इत्येतौ सौ भवतः । कर्तव्यः । करणीयः । कथं वास्तव्यः १ वास्तु क्षेत्रं तस्माद्भवाद्यर्थे दिगादित्वाद्यः । एवं वस्तुनि भवो वस्तव्यः । योsatsरायुषः ॥१२॥१२८४ ॥ इत्यवं यो भत्रत्यनन्ताद्धोः सुवर्णान्त श्रासु यु इत्येतान् वर्जयित्वा । देयम् । गेयम् । “ईथ [४।४।१४] इति ईत्वम् | "गामयो: '' [ ५४२१८१] इति पुनरेप् । " देयमृणे" [३/३/२२] इति निर्देशादीखे गुकार्ये निवृत्ते पुनरेप् । दित्स्यं वित्स्यमित्यत्र गे ये परतोऽतः खम् । श्रच इति किम् ? पाक्यम् । सुयुव इति किम् । कार्यम् १ दार्यम् । श्रसाव्यम् । याव्यम् | १६
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy