________________
जैनेन्द्र-व्याकरणम्
[अ० २ पा० १ सू० ६.1
अभयुष्मसम्माऽभावाच्च अन्यसज्ञक एक एव च भवति । प्रात्यते भवता । सुप्यते भवता ! फर्मणि-क्रियते कटः । भुज्यते श्रोदनः । ऋकारस्य दील्वे प्राते "रिझ्यग्लिशे" [१२।१३७] इति रिङ् । कर्ममामान्यात् प्रात्मकर्मण्यपि यम् भवति । क्रियते कटः स्वयमेव । भिवते कुशूलः स्वयमेव । कथं भिद्यते कुशूलेन स्वयमेवेत्यत्र कतरि भा। अत्राफर्मकमतिरना ! तेन भावे लकारः ! लान्तायो (नम्यो भयविवहा । व्यक्तखायेंष्वकर्म कविवर्तव (वैव) । मेत्तव्यं कुरालेन स्वयमेव । मिन्नं कुशूलेन लयमेव । ईपदं कुशलेन स्वयमेव ।
फर्तरि शप् ॥२१६४॥ कर्तृवाचिनि गे परतो धोः शब्भवति । अयति । भवति । तरति । शकार: "मिशिगः" [२१/१३] इति विशेषणार्थः । पकारः "गोऽपित्" [1] इति विरोपणार्थः ।
विषादे श्यः ॥२शक्षu दिव इत्येवमादिभ्यः श्यो भवति गे परतः। दीव्यति । सीव्यति । श्रीव्यति । "हस्यभकुमारः" [५।३।८६] इति उको दौत्वम् 1 हमे श्यादय शपोऽपवादाः ।
वा भ्राशालाशचमुकमुत्रसित्रुटिलपः ॥२१॥६६॥ भ्राश भ्लाश भ्रम् कम् बसि त्रुटि लष हत्येतेभ्यो धुभ्यो वा श्यो भवति । उभयत्र विभाषेयम् | भ्राशते । नाश्यते । म्लाशते । लाश्यते । भ्रमति । भ्रम्यति । श्ये (शिति) भौवादिकम्याशमादिलाद्दीत्वं नास्ति । देवादिकस्य दीलम् । भ्रमति । भ्राम्यति । क्रमति । काम्यति । "क्रमो मे" [शरा७५] इति दीत्वम् । असति । त्रस्यति । त्रुटति । त्रुट्यति ! लपति । लष्यति । क्वमित्रहरणं न कर्तव्यम् । दिवादिपाठात् श्वे सति "शामित्यामदो दी:" [शस०२] इति दोवं सिद्धम् | “टिबुक्सम्बादमा शिति" [५१२।७३] पुनीलवचन ज्ञापकं शयपि भवतीति ।
यसः ॥२।१।६७॥ यसु प्रयत्न हत्यस्माद्वा श्यो भवति । यसति । यस्यति ।
समः ॥२॥१॥६॥ संपूर्वाञ्च यसः च श्यो भवति । संयत्सन्ति । संयसति । नियमोऽयं सम एव च गर्विकल्पो नान्यस्मात् । श्रायस्यति । प्रयस्यति । दिवादिपाठानियः श्यः !
स्वादनुः ॥२२॥६६॥ पुञ् इत्येवमादिभ्यो चुभ्यः श्नुरित्ययं त्यो भवति । सुनोति । सिनोति ।
भ्रवःश ॥२॥१७०॥ य इत्येतस्मात् शुर्भवति श्रृइत्ययं चादेशः । भु इति भुवादी स्वादौ च पश्यते | शृणुतः । शृण्वन्ति ।
वाऽक्षः ॥२।१।७१।। अक्ष इत्येतस्माडोः वा भुर्भवति । अक्ष्णोति । अक्षति । भौवादिकोऽयम् ।
ततः स्वार्थ ॥२।१।७२॥ स्वार्थ स्तनूकरणम् । तनु इत्यस्मात् स्वार्थे वा श्रुभवति । तक्ष्णोदि काचम् | तक्षति काठम् । स्वार्थे इति किम् ? सन्तक्षति बाग्भिवुर्जनः ।
रुधितुदादिभ्यां नम्शो ॥२।११७३।। रुधादिभ्यस्तुदादिभ्यः श्नम्शौ त्यौ भवतः शिकार बनाया. सम्" [४।४।२२] इति विशेषणार्थः । मकारः “परोऽचो मित्' [३।१५५] इति विशेषणार्थः । स्पादि। भिनत्ति । तुदादिभ्यः शः। तुदति | क्षिपति ।
कमतनादेरुः ॥ २।१।७४ ॥ फुक इत्येतस्मात्तनादिभ्यश्च उरित्ययं त्यो भवति । करोति । कुरुतः । कुर्वन्ति । तनादिभ्यः-तनोति । सनीति | क्षणोसि । तनादित्वादेव सिद्ध पृथक् कृयो ग्रहण किम् १ अन्यत्रनादिकार्यं करोतेर्मा भूत ! "तनाविभ्यस्तधासोः" [१|१४८ ] इति विभाषया सेझम्न मर्यात । श्राइन । अकृथाः। न चानुप्पा "प्राव गो: [३५] इति खं सम्भवति ! तस्मिन् प्राप्ते उप प्रारम्माले भरणं प्रसऽमेत !