________________
जैनेन्द्र-व्याकरणम् [म. २ ० १ ० १५-१॥ वक्त्यसुख्यातेरा ॥२।१।४५ यति असु ख्याति इत्येतेभ्यो लुङि परतः श्रड भवति । इदमेव वशिवचनं ज्ञापर्क गेऽपि ओ चिरादेशो भवतीति । अयोचत् । अवोचत । "श्व्यस्पदचोऽथुक्पुमुमोहि" [१।१२८] इत्युमागमः । अस् । उदास्थत । उदास्थेताम् | उक्षास्थन्त । "ओरस्त्यस्यगीर्वचनम् [पा) इति दः । मविषये पुषादिवादेवा सिद्धः। ख्यातिरिति ख्या प्रकथन इत्यस्य चक्षादेशस्य च कृतयकारस्याविशेषेण ग्रहणम् । आख्यत् । श्रारख्यताम् । श्राख्यन् ।
हाशिसिवः ॥२१ जिम्मा पतन्यबामपति लुहि परतः । अाहत् । अलिपत् । असिचत् । पृथगारम्भ उत्तरार्थः ।
देवा ॥२॥४७॥ हा लिप सिच् इत्येतेभ्यो लुङि दे वा अष्ट्र भवति । अाहत । आहास्त । अलिपत । अलिप्स | असिचत । असित । "सिलिछ् । [ १] इति कित्यादेप्रतिषेधः । पूर्वेण निले प्रासे विकल्पोऽयम् ।
शुत्पुषादिलित्सर्तिशास्त्यते ॥ २१४८॥ शुतादिभ्यः पुत्रादिभ्यः स्तू कारेदम्यः सति शास्ति अर्ति शा इत्येतेभ्यश्च लुटि मे परतः अङ् भवति । वेति नानुवर्तते । द्युतादयः कृपूपर्यन्ताः । व्यद्युतन् । व्यनुय्त् । अश्वितत् । “घु यो लुरि [२७] इति वा मम् । पुपादयः श्रा गणपरिसमाप्तेः । अपुषत् । अशुषत् । सः प्राप्तः लुकारेयः । श्रापत् । अगमत् । अशकन् । श्रसरत् | मशिषत् 1 आरत् । म इति किम् । यद्योतिष्ट | व्यल्यपुन्नत । अतेरपि दविषये --मा समृषाता मा सम्पल ।
पेरिसः ॥२१॥४६॥ म इति वत्तते । इरशब्नेतो धो ऽहम् भवति तुहि मे परतः । अरुधन् । अरौत्सीत् । अभिदत् । अभैरसीत् । म इत्येव । अरुद्ध । अमित्त ।
जश्विस्तम्भुनुचम्लुचन चम्लुचः ||२॥१॥५०॥ घेति वर्तते । जश्वि स्तम्भु मुच् म्लुच पुच् ग्तु इत्येतेभ्यः कतरि लुङि वाङ् भवसि । जम् । अाजरन् । अाजारीत् । अडि "शुरेप [ पाश६] अश्वत् । अश्वयीत् । फजपि विभापितः । अशिश्चियत् । स्तम्भुरिहैवोपदिष्ठः। अस्त मत् । अस्तम्भीत् । न्यम्रचत् । भ्यम्रोचीत् । न्यग्लुचत् । न्यम्लोचीत् । अग्रुचत् । अयोचीत् । अग्लुचत् । अम्लोचोन् । ग्लुग्वेनोंडो ग्रहणमनर्थकम् । अझक्षे विशेषाभावात् नोझहासामध्यान्नखं न भवति इत्यपि न युक्त न्यग्लुञ्चदिति लङा सिद्धयति ।
मिस्ते पदः ॥२१११५१॥ वेति निवृत्तमुत्तरत्र दाग्रहणात् । कर्तरीति वर्तते | पदाङि ते परतः जिभवति । उपादि भैक्षम् ! समपादि शस्यम् । त इति किम् ? उदपसाताम् । उपत्सत ।
दीपजनयुधपूरितायिप्यायो वा ॥१॥५२॥ दीपादिभ्यः लुडि ते परतः वा निभवति । अदीपि । श्रापिष्ट । अनि । अजनिष्ट ! शो "जमिवध्योः'' [ ५२१५० ] हत्य प्रतिषेधः । साहचर्याद बुधेरनुदात्तेतो ग्रहणम् । प्रबोधि । अबुद्ध। अपूरि। अपूरिष्ट । अतायि । अतायि | अप्यायि | अग्यापिष्ट । अयं कर्तरि विकल्पः । अन्यत्र "भिकों'' [२॥१॥२] इत्यनेन निल्यो निः ।
कमण्यात्मनि ॥२१॥५३॥ श्रात्मशब्देन कर्ताऽभिप्रतः। यदा झोकात् कर्म कर्तुत्वेन विवक्ष्यते तदा कर्मणि आत्मनि चिहिते तशब्दे परतः वा जिर्भवति । अकारि कर: स्वयमेव । अकृत कटः स्वयमेव । ":" [ ६] इति सेः कित्वम् । अलावि केदार स्वयमेव । अलविष्ट केदारः स्वयमेव | "निकों" [२१६२] इति निल्ये नौ प्राप्ते विकल्पोऽयम् । श्रात्मकर्मणीति किम् ? अकारि को देवदत्तेन ।
दुश्च ॥२१॥५४॥ चशब्दो विकल्पानुकर्षणार्थः । दुहेर्वा निर्भवति तश परतः कर्मण्यात्मनि । नियमोऽयं हलन्तेषु दुहेरेन विकल्पा, तेन पूर्वसूत्रजन्तेषु विकल्पी द्रव्यः । अदोहि गौः स्वयमेव । अदुग्ध गाः स्वयमेव । “चोप दुहदिहलिहगुहो दे दन्त्ये" [२२१७० ] इति क्सस्योप । श्रात्मकर्मणोल्येव । अदोहि गौगोपालकेन ।