________________
० २ ० १ सू० ३७-४४]
महावृत्तिसहितम्
६३
विदान्तु वा ||२||३७|| बिदाकवैन्विति एतद्वा निपात्यते । किमत्र निपात्यते ! लोटि या आम् एवभावों लोद्दन्तस्य करोतेरनुप्रयोगश्च निपात्यते । विदार्वन्तु । विदन्तु । सर्वेषु लोडवचनेषु निपातनमिदं प्रायेण । ल्यन्तस्य प्रयोगान्ते निर्देशः । दिवाकरणि । शनि । दिवान। देश | वन वेदाम । विशङ्कुरु । विद्धि 1 विदारुतम् । विसम् । विशङ्कयत | वित्त | विदारो | वेत्तु | विदारुताम् । विताम् । ( विदान् विदन्तु ।
सिलुंङि || २|१|३= ॥ धोः तिर्भवति लुङि परतः । अकार्षीत् । श्रभैत्सीत् । अकृषातां कटौ देवदन | किरणं किम् १ श्रमंस्त । "अनिदित:" [ ४/४/२३ ] इति प्रतिषेधात् नोङः खं न भवति ।
स्पृशमृशषटपटप वा ||२११३६ ॥ स्पृश मृश कृष लूप हप इत्येतेभ्यो लुङि वा विर्भवति । तुहियोः पुषादित्वान्नित्यम प्राप्तः । श्रन्यत्र " : " [ २२/४० ] इति क्सः 1 अस्माक्षीत् । अस्म तन् । “थाऽनुदान्तस्यर्दुङ:' [ ४ २ २२ ] इति नामागमः । यणादेशे कृते "वह" [१७] इत्यै । पत्रे -- श्रस्पृक्षत् । अनाक्षीत् । श्रमाक्षीत् । श्रमन् | अकाक्षीत् । श्रकाक्षत् | अक्षर । अत्रासीत् । श्रतासत् । अनुपत् | अद्रासीत । श्रासीत् । अहपत् ।
"
गुरुः शलोऽनिटोऽदृशः सः || २|१|४०|| गुड् शलन्तो यो धुः श्रनिट् तत्माद् दृशिवर्जितात् मेक्सो भवति हि श्रधित् । दुष्ट-क्षत् | लिह - श्रलिक्षत् | गुरु इति किम् ? दह-भाक्षीत् । शल इति किम् । अभैत्सीत् । अनि इति किम् १ प्रकोपीत् | "नेट" [ ८० ] इत्यैप्रतिषेधः । श्रदृश
इति किम् श्रदर्शत् । श्रद्राक्षीत् । " बेरिव " [ २|१|४६ ] यङ् ।
शिक्षा ||२१|४९ || अनि त्यधिकारात् शिक्षय दाहे इत्यस्य ग्रहणं न भवति । शिलः सो भवति लुष्टि परतः । श्रश्चित् । पूर्व मासस्य बाधके पुदित्वादति प्रा श्रयमारम्भः । "पुरखादपवादा - भ्रान् विधद् बाधन्ते नोतवान्" [ ० ] इत्यङ एव बाधा न ञः । श्वाश्लेषि ।
H
स्थायें ||२३|१|४२ || स्वार्थः श्रालिङ्गनम् । श्लिषः स्वार्थ एव क्सो भवति । आश्लिक्षत् कन्यां देवदचः । स्वार्थ इति किम् ? समाश्लिषत् जनु च साउं च ( अनुकारम् ) । दविग्ये सिखे समष्टिस्त्वं धवखदिरे 1 "" [ ५३४४ ] इति से: खम् ।
विभिक्षुकः करि कच् || २ | ११४३ ॥ णिजन्तेभ्यः श्रिद्रुश्रु कमि इत्येतेभ्यः कर्तृवाचिनि भिषति | ककार कार्यार्थः । चकारः 'लुखि कवि धो: [ किचि ] [ ७२७] इति विशेषणार्थः । श्रचीकथत् । अवीपवत् । "झोनयत्यादेः प्रतिषेधो वक्रभ्यः" [चा०] श्रनयत् । श्रशिश्रियत् । श्रवत् । कमिमइयां "वाऽगे'' [ २।११२७ ] इति यदा खिङ् न भवति तदा प्रयोजयति । श्रमत् । कः खं यस्मिन् याविति तत्र विग्रहात् सद्भावो न भवति । पिते सन्वद्भावः । श्रचीकमत् । आत्मकमेणापि च भवति । अन्वीकरत् कटः स्वयमेव । " णिथि अन्थिमन्धिनां दवित्री श्रीनाथ" [ या ] इति जिथकोः प्रतिषेधं वक्ष्यति ।
यः ॥ २१ ॥ ४४ ॥ ट् शिव इत्येताभ्यां वा कञ्भवति कर्तार लुङि परतः । श्रधत् । “द्वित्वेऽचि” [11] इत्यात्वस्य स्थानिवद्भावाद् द्वित्वं यदा सिस्तदा "वर घाधेदूच्छाशासः [१|४|१४७] इति वा सेवप् । अधात् । श्रधासीत् । अनुपि "यभरमनमातः सक्च' [२/१/१३२] इति सगिटी । श्रशिश्विवत् | "न जो जि:' [४|३|११] इत्यत्रेकाराश्लेपात् जिप्रतिषेधः । कचा मुक्त पक्षे " जश्वि" [२१११५० ] इत्यादिना चिकल्पेनाङ् । श्रश्वत् । श्रश्वयीत् । "याचक्षण" [ ११ ] इत्यादिना साचैप्रतिषेधः । कर्तरीत्येव । तां वत्सेन ।