________________
जैनेन्द्र-व्याकरणम् [म. २ पा० । सू. १५-११ नमोघरिपश्चिम क्यच् ॥२२॥१६॥ कृमीति वर्तते । नमस् वरिवस् चित्रङ, इत्येतेभ्यः क्यन् भवति करोत्यर्थे । पजापरिचर्याश्चर्यविशेषे । नमः करोति नमस्यति देवान् । अत्र नमःशब्दस्यानर्थकत्वात्तद्योगे नाब् भवति । वरिवः करोति वरिषस्यति गुरून् । चित्रङ् करोति चित्रीयते । ङित्त्वादः । पूजादिभ्योऽन्यत्र नमः करोतीति भवति ।
पुच्छभाण्डचीवराण गिङ ॥२।११७॥ पुच्छ भाण्ड चीचर इत्येतेभ्य इअन्तेभ्यो गिद् भवति करोत्यर्थविशेषे। कोऽसौ विशेषः । "पुच्छादुइसने पयसने वा" [वा०] उत्पुयते । परिपुच्छयते । "माण्डर
सायने परिचयमे वा" [41] संभाण्डयते परिमाण्डयते । "चीवरादर्जने परिवाने वा'[पा..] संचीवरयते भिक्षुः । कारः "गारविष्ठवमृदः" [ ४५] इत्यत्र सामान्यग्रहणाविधातार्थः । अर्थविशेषादन्यत्र थिजेव भवति ।
मुण्डमिश्रश्शक्षणलवणव्रतवनहलकलकततस्तेभ्यो णिच् ॥२१३१८॥ मुण्ड इत्येवमादिभ्य इबन्तेभ्यो णिज भवति करोत्यर्थे । चुरादिषु "मृतो ध्वई' इति गिचि सिद्धे अर्थविशेषपरिग्रहार्थमिदम् । च्यर्थे वायमिति केचित् | अमुण्डं मुएई करोति मुण्डयति । मिश्रयति । श्लक्ष्णयति । लवण्यति । "प्रसा. ओबने तम्निस्तो छ[पा०] पयो व्रतयति । पयो भुत इत्यर्थः । सावयं व्रतयति । सावा न मुके इत्यर्थः। "वसात् समान्छादने" [वा ] वस्त्रेण सेच्छादयति संवस्त्रयति । हलिं गृह्णाति हलयवि ! कलि गृह्णाति कलयति । "हलिकश्योरकारान्तता णिचा योगे निपात्यते" [वा.] "धौ कच्यनक्खे सन्मस्' [११] इति सन्वद्भावप्रतिषेधार्थम् । कलि गद्दीतवानचकलत् । अजहमत् । अन्यथा परत्वादैपि कृते टिखं स्यात् ततः सन्बद्भावः प्रसज्येत । यथा अलीलपत् अपीपटत् इति । कृतं गृह्णाति कृतयति । तूस्तानि केशजाः विहन्ति वितूस्तयति ।
घोर्य क्रियासमभिहारे ॥२।१।१६|| पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । घोर्यङ् भवति क्रियासमभिहारे। पुनः पुनः पचति भृशं वा पापच्यते। बोभुज्यते । क्रियान्तरैरव्यवहितायाः प्रधानभृतविक्ले. दनक्रियायाः पुनः पुनरारम्भः पीनःपुन्यम् । गुणभूताधिश्रयणादिक्रियाणां क्रियान्तरैरव्यवहितानां साकल्येन करणं भृशार्थता। सूचिसूत्रिभून्यट्यवंशपोतोनां ग्रहणं नियमाथे कर्त्तव्यम् । सोसूच्यते । सोसून्यते । मोमच्यते । अनेकाभ्य एव नान्यस्मात् । प्रत्ययं जागतीति । अदास्यते । अपर्यते । "यकि" [२१] इत्येप् । श्रत्यर्थमश्नुते अशाश्यते । प्रोनियते । अट्यादिग्रहणं किमर्थम् । श्रन्यस्मादजादेर्मा भूत् । भृशमीक्षते । पुनः पुनरौहते। क्रियासममिहारे सर्वस्य द्वित्वे वेति दिभाषानुवर्तते । तेन यान्तस्य द्वित्वं न भवति । तत एव क्रियासमभिहारे यो लोट् तदन्तस्य भवति | लोलूयस्व लोलूयस्व इत्येवायं लोलूयते । घोरिति किम् ! सरोक्त्पत्तिर्मा भूत् । अगसंज्ञार्थ च धुग्रहणम् । पेपीयते । "शुभिरुचिभ्या प्रतिषेधो वक्तव्यः" [०] 1 अत्यर्थ शोभते । प्रत्यर्थं रोचते ।
नित्यं गतिविशेषे ॥२१२०॥ नित्यं बङ् भवति गतिविशेष गम्यमाने । चक्रम्यते । दन्द्रम्पते । श्रावनीवच्यते । गतिविशेषो हि यङन्तवाच्यः । तेमास्वपदेनार्थमात्रकथनमिदं कुटिलं क्रामतीति । नित्यग्रहणं तु विषयनियमार्थम् । एतयोोगयोगतिविशेष एव गर्दै एव च यङ् यथा स्यात् क्रियासमभिहारे मा भूत् । भूशं फ्रामति । भृशं लुम्पति ।
लुपसदचरजपजमदहगृदशो गहें ॥२॥१॥२१॥ लुपादिभ्यो गर्दै गम्यमाने नित्यं यह भवति । प्रत्यासत्तेव॑र्थस्य गर्यो गृह्यते न साधनल्य । अनर्थक लुम्पति लोलुप्यते । सासद्यते । चञ्चूर्यते। जप्यते । प्रजभ्यते । दन्दयते । निजेगिल्यते । ददश्यते । दशेः कृतनखस्य निर्देशाग्रस्यपि खं भवतीति केचित् । दंदशीति । तदयुक्त क्षेत्रवान्निर्देशस्य । गई इति किम् ! सुखं सीदति स्वगरे ।