________________
पा. १ पा० । सू० १०-१५]
महावृतिसहितम्
औजखीवाचरति श्रोबायते । वृत्तिविषये मत्वर्थीयः क्यडोक्तः । अप्सरायते । मथितं पयायते पयस्यते । श्रसखपचे "म। ये" [१२/१०४] इति नियमात् पदलाभावे रित्यादिविधिन भवति । कतुरिति सखापेक्षया वया विपरिणम्यते तेनान्त्यस्य खम् । इह न भवति । सारसायते । "माचारे सर्वमृभ्यः किम्चा मक्त्ये के" [वा०] अश्व हवाचरति अश्वति । अश्वायते ।
सूशावेश्च्चो इलो भुवि ॥राक्ष२०॥ कर्तु रिति वर्तते । भृश इत्येवमादिभ्यः व्यर्थ वर्तमानेभ्यो ना वा क्या: पबति प्रयन्ते हसू सस' च नित्यं खम् । चिर्विकल्पेन विधीयते । यत्र नोत्पद्यते तत्रायं क्या । अभ्यो भृशो भवति भृशायते । भृश शीघ्र चपल पण्डित उत्सुक । नात्र गेर्बहिर्भावः । उन्मनस् सुमनस् दुर्मनम् अभिमनस् । संग्राम युद्ध इति ज्ञापकादुदादीनामहागमादिषु यहि कः । रेहत् वेहत शश्वत् तृपत् वर्चस् अोजस् प्राण्डर शुचि मन्द नील मद फेन हरित ।
डाउलोहितात् क्या ॥२॥१॥११॥ द्वाजन्तालोहितशब्दाच्च व्यर्थाद्भवत्यर्थे वा क्यष् भवति । व्यर्थग्रहणं लोहितस्य विशेषणं न हाजन्तस्याव्यभिचारात् । पटपार्यात । पटपटायते । यदा न क्यम् तदा पटपटाभवतीति प्रयोगः । अलोहितो लोहितो भवति लोहितायति | लोहितायते । एवं हि "नः स्ये" [1110] इत्यत्र सामान्यग्रहणार्थः ककारः शोमेत यदि चर्मादिभ्योऽपि स्यात् । चर्मायति । चर्मायते । निद्रायति । निद्रायते । करुणायति । करुणायते । कृपायति । कृपायो । वृत्तिविषये मल यः क्यघाऽभिहितः ।
कष्टाय ॥२॥१२॥ क्यछु अनुवर्तते । कटायेति तादर्थ अप। कष्टाय ये शब्दा वर्तन्ते तेभ्यः क्या भवति । कष्टार्थादिति वक्तव्यम् । अनन्तनिर्देशः समर्थविभक्त्युपादानार्थः । अभिधानवशात् कमणेऽनावे क्या द्रष्टव्यः । यथा 'नमोवरिपशिनकः क्य" [२११६] इत्पत्र पूजाधनियमः । फाशय कर्मणे कामति कष्टायते । अनार्जवं पापं करोतीत्यर्थः। सत्राय कर्मणे कामति सत्रायते | कक्षायते । गहनायते । अनार्जव इति किम् १ अजः कष्ट कामति । नात्र पापं गम्यते ।
पापोष्मफेनादुरमे ॥२॥१॥१३॥ छप इति वर्तते । वाष्प ऊष्मन् फेन इत्येतेभ्यः उद्यम इत्यर्य क्य भवति । वाष्पमृद्ध मति बापायले । ऊष्माणमुद्रमत्ति ऊष्मायने । केनायते ।
रोमन्यतपःशब्दवैरकलहाभ्रक पवमेघात् कृति ॥२॥१४॥ रोमन्य तपस् शब्द वैर कलह अन कपब मेष इत्येतेभ्यः करोत्यर्थे क्यङ् भनति | शेमन्थं करोति रोमन्थायते गौः । अत्र करोतिः क्रियासामान्ये वर्तमानोऽपि अभ्यवहतचर्वणक्रियायां गृह्यते । तेने न भवति । कीटको रोमन्थं वर्तयत्ति | "तपसो मञ्चति वकपम्'' [वा. ] तपः करोति तपस्यति । तपश्चरतीत्यर्थः । शब्दं करोति शब्दायते 1 वैरायते । काहायते । अनायते । कण्वायते । पापं करोतीत्यर्थः । मेधायते । तत्करोतीत्यस्मिन्नर्थे णि अपि भवति । शब्दयति । वैरयति ! "सुविनधुदिननीहारेभ्यश्चेति वक्तव्यम्" [वा०] सुनायते । दुर्दिनायते । नोहारायते । “टाझीझाकोटापोटासोटाब्रुष्टाभ्योऽपीति केचित् ।" वा. ] अायते । अट्टायते | शीकायते । कोटायते 1 पोयायते । सोरायते । मुधायते।
सुखादे स्वभोगे ॥२१॥१५॥ भोगोऽनुभयो वेदना वा । सुख इत्येवमादिभ्य इवन्तेभ्यः स्खभोगे क्या भवति । सुखमात्मनः करोति सुखायते । सुखं भुत अनुभवति वेदयतीत्यनान्तरम् | एवं दुःस्वायते । सुख दुःख तृप्त कृच्छ्र अस्र अलीक करण कृपण सोद प्रतीप | स्वभोग इति किम् ? सुख करोति प्रसाधको देवदत्तस्य।
". वम नित्यं नाम 40, ख०, मु.। २. कण्ठ म., बैल, स० । ३. फण्ठ ४. काढायते' ० ०, स..
, प., स. ।