SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ म. २ पा० । सू०२२-२७] महावृत्तिसहितम् पाशरूपवीणातलश्लोकसेनालोमत्वचचर्मवर्णचूर्णचुगदेणिच् राश२२॥ पाशरूपवीणातुलश्लोकसेनालोमत्यचर्मवर्ण चूर्णचुरादिभ्यश्च णिज् भवति । चुरादौ "मृदो अर्ध" इति सिद्धेऽपि अर्थविशेषपरिमार्थे पाशादेः पृथग्ग्रहणम् | "पाशाद्विमोचने" [घा०] पाशं विमोचयति विपाशयति । "रूपाइर्शने [पा०] रूपं दर्शयति रूपयति । वीणया उपगायत उपवीणयति । तूलैरनुकुष्णाति अनुतूलयति । श्लोकैरुपस्तौति उपश्लोकर्यात । सेनया' अभियाति अभिषेणयति । लोमान्यनुमाष्टिं अनुलोमयति । स्वचं यहाति स्वचयति | स्वच इति अकारान्तनिपातनात् परेऽचः पूर्वविधी" [11११५७] इत्यखस्व स्थानिवद्रावात् "डकोऽत:" शर] इत्यै न भवति । वर्मणा सन्नह्यति संवर्मयति । वर्णान् गृह्णाति वर्णयति । चूर्णरवकिरति अवध्वंसयति वा अवचूर्ण यति । चुरादिभ्यः चोरयति । मन्त्रयते । आचार्थवेदसत्यानाम् ।।२।२३॥ अर्थ वेद सत्य इत्येतेषां आकारश्चान्तादेशो भवति रिणच । अर्थमाचष्टे अर्थापयति । वेदापयति । सत्यापयति । हेतुमति ॥१॥२४॥ हेनुस्तद्योजकः । हेतुमति ध्वर्थे ऽभिधेये णिज् भवति अन्येषां दर्शनं प्रयोजकन्यापारः प्रेषणाध्यषणरूपो हेतुमान् तस्मिन्नभिधेये गिज भवति । कटं कारयति । अोदनं पाचयति । अत्र वाग्विसों हेतुल्यापारः। चित् समर्थाचरण ! या भिवा वामगति ! कारीयोऽग्निरभ्यापति ! "पाख्यानात् कृतस्तवायष्ट इति दुपूप्रत्यापत्तिः प्रकृतिवच्च कारकमिति' [वा. अारख्यायते यत्तदाख्यातं तस्मात् कृदन्तात् प्राचष्ट इत्यस्मिनथें णिज् बक्तव्यः कृदुष्प्रकृतिप्रत्या पत्तिः, प्रकृतिवच्च कारकं भवतीति वक व्यम् । कसबघभाचष्टे कंसं घातयति ! बलिंबन्धमाचष्टे बलिं बन्धयति । राजागममाचष्टे राजानमागमयति । "माख्यामशब्दाप्रतिषेधो वक्तव्यः" [पा०] आख्यानमाचष्टे इति वाक्यमेव भवति । मृगरमणमाचष्टे मृगान् रमयति । यदा ग्रामे मृगरमणमाचष्टे सदा नेष्यते 1 "पानिवृत्तिाच कालास्यन्तसंयोगे महायाम् पा०] कृदन्तात् णिच् तदाचष्टे इति कदुप्पकृतिप्रत्यापत्तिः प्रकृतियच्च कारकमिति वर्तते । श्रारात्रिविवासमाचष्टे रात्रि विवासयति । चित्रीकरणे च प्रापयर्थे णिच् वक्तव्यः' [घा०] उज्जयिन्याः प्रस्थितो माहिष्मत्या सूर्योद्रमने सम्भावयति सूर्यमुद्रमयति । "नक्षत्रयोगे हाथै" [वा०] पुष्येण योग जानाति पुष्येण योजयति | चन्द्रमसा मघाभियोग जानाति मघाभिर्योऽयति । नेदं बहु वलव्यमत्रापि कथञ्चितुव्यापारोऽस्ति बहुलग्रहणाद्वा सिद्धम् । करपादेयक ॥२।१२शा काढून् इत्येवमादिभ्यो यक् भवति । यकः किकरणं एपप्रतिषेधार्थ शापकमिह काड्वादयो धवो गृह्यन्ते न मृद्पाणि (मृद्रूपाः)। कएलसीडादिषु दीत्वोच्चारणं आपकं विकल्पेन धुरूपतैषामन्यया "दोरहद गे" [शस१३] इति दीत्वेनाप्येतस्सियत । तेन मृत्पचे फयद्गुः मन्तुः वल्ः इत्यादिप्रयोगा ज्ञातव्याः : कगयति । कण्डूयते । कण्डूतिः । मन्तूयति । कराडून् मन्तु वल्गु असङ हणीक महोङ वेटलीङ् । कारो दबध्वर्थः । इयम् धरस् तिरस् मगधस् पम्पस् कुशुभ उपस तन्तस् मुख दुःख भिषन् मिथ्णुज् अरर चुस्य तुरण तरण सरण (चरण) सपर इषुध इषुभ गदगद पला बेला केला खेला खेट् लोट उरस् । अकारान्तानाम् अतः स्वम् । गुपूधूपविच्छिपणिपनेरायः ॥ २६॥ गुयू धूप विछि पणि पनि इत्येतेभ्यो धुम्य अायो भवति । गोपायर्यात । धूषायति । विछेरन्तरङ्गत्वान्तुति कृते श्रायः। विच्छायति । अनुदात्तत्वं केवले चरितार्थमिति दो न भवति । गुपादिभिर्भावादिकैः साहचर्यापणे वादिकस्य ग्रहणं न तौदादिकस्य । शतस्य पणते | "यवाहपयोः सामथे' [१५] इति कर्मणि ता । पनिरिदैव पणिना समानार्थः उपदिश्यते । पनाति । घाऽगे ॥२१॥२७॥ अगविषये गुपादिभ्यो वा वायो भवति । गोपायिता । गोला। गोपायांचकार । जुगोप । गोपाया । गुप्तिः । इत्येवमादि योज्यम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy