________________
अ० २ ० १ सू० १ ३ ]
महावृतिसहितम्
हादकारान्तात् परस्य सुप उम्न भवति । श्रमादेशस्तु भवति सुपः कां विभक्तौ वर्जयिता । उपकुम्भं तिष्ठति । उपकुम्भं पश्य । लपकुम्भं देहि । श्रत इति किम् १ उपाग्नि । काया इति किम् । उपकुम्भादानय ।
ईन्भयोर्विभाषा ॥ १|४|१५३२॥ ई५ मा इत्येतयोर्विभाषा श्रमादेशो भवति । उपकुम्भं कृतम् । उपकुमेन कृतम् । उपकुम्भं कृतम् । उपकुम्भाभ्यां कृतम् । उपकुम्भं निधेहि । उपकुम्भे निधेहि । व्यवस्थितविभाश्रेयम् । तेन श्रद्धिनदखसंख्यावयवेभ्यो नित्यममादेशः । ऋद्धौ सुमद्र कृतम् । सुमगधं कृतम् । नदीसे-"नदीभिश्च" [१३] १७ ] इति सः । उन्मत्तगङ्गम् । द्वियमुनम् । संख्यावयवः पर वंश्येन" [११६/१६] इति सः । द्विकौशलम् । त्रिकौशलम् । एकविंशति भारद्वाजम् ।
1
लुटोम्यस्य डारौरसः ॥ १|४|१५४ || लुटोऽन्यसंज्ञस्य त्रिकस्य डा रौ रस् इत्येते श्रादेशा भवन्ति । अर्थद्वारकमत्र यथासंख्यम् | श्रोता । श्रोतारौ । श्रोतारः । अध्येता । अध्येतारौ । अध्येतारः । डा इत्यन्तादेशः । डा श्रा इति प्रश्लेषनिर्देशाद्वा ने काल सर्वोदेशः । द्वित्यभस्यापि डिस्करणसामर्थ्याडिखम् । रौरसोः परतः "रि" [५।२।१९३] इति सखम् ।
इत्यभयनन्दिमुनिविरचितायां जैनेन्द्रव्याकरणमहावृत्ती प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥
अध्यायश्च समासः ।
60
---
द्वितीयोऽध्यायः
त्यः ||२|१११॥ अधिकारेण संज्ञेयमा कपः । यदित ऊर्वमनुक्रमिष्यामः अपूर्व शब्दोपजननं प्रकृतिवाग्विशेषयविकारागमबर्जे यत् त्यसंज्ञ तद वेदितव्यम् । प्रकृतिर्गुपादिः । वाक् “कमभ्यय्' [२/२) १ ] इत्येवमादाबीपा निर्दिष्टम् । विशेषणं "हृतिनाथयोः पक्षौ : " [ २/२/३०] इत्येवमादौ पश्वादि । विकारः सतो भावान्तरावाप्तिः । "हो घश्च" [२१२३] इत्येवमादिषु चकारादिः । श्रागमः परतन्त्रः । "पुजतुनोः चुक. [३३१०६] इत्येवमादिः । युक्तिरुच्यते निर्मित्ति कार्येण निमित्तिस्प्रेति प्रकृतिवागुपाधीनामग्रहणम् । अथवा भाव्यमान विभक्लोनिर्दिष्टं सन्नादि प्रधानं भूतविभक्लोनिर्दिष्टं प्रकृत्याद्यप्रधानं प्रधाने कार्यसम्प्रत्ययः । विकारामयोस्तु " परः " [१२] इत्यनेन निरासः; नहि तयोः परत्वसम्भवः । वक्ष्यति तव्यानीयौ । कर्तव्यः । करणीयः । प्रतियन्ति तैनार्थमिति प्रत्ययः । “पु'खोधः प्रायेण” [ २|३|१०० ] इति घः । एवं यद्यन्वर्षा संज्ञा क्रियेत तदा प्रकृतेः सविभक्तिकस्य वा पदस्य संज्ञा स्वात् । त्यप्रदेशाः “यस्त्ये तदादि गुः " [११२.१०२ ] इत्येवमादयः ।
।
परः ||२|१|२|| परिभाषेयं नियमार्था । पर एव भवति धो दो वा यस्त्यसंज्ञः । कर्त्तव्यः । करणीयः । श्रीपगवः । धोरित्येवमादौ दिग्योगलक्षय्यकानिर्देशेऽपि पूर्वशब्दस्याध्याहारः स्यादिति परत्वं न लभ्यते "ईकेल्यव्यवाये पूर्वपरयोः " [१११।६०] इत्यत्र यदि कार्य परमुच्यते तत्तानिर्दिष्टस्येति । न च सनादयस्तानिर्दिष्टाः । काथासतः प्रादुर्भावः पर उच्यते एवं सति नियमार्थमिदं त्यपरैव प्रकृतिः प्रयोकृष्पा न केवला ।
गुप्तिकिद्दुभ्यः सन् ||२|१|३|| त्य इति वर्तते। गुप् विघ् कित् इत्येतेभ्यः परः सन् भवति । जुगुप्सते । तितिक्षते । चिकित्सति । धुवं शब्दनेनाविधानात् श्रगसंज्ञा नास्ति । तेन र नेडागमः । "निन्दाक्ष मारोगापनयेषु यथाक्रमं सम्बिध्यते " [ वा० ] गोपननिशाननिवासादिषु न भवति । गोपनं गोपायति । तेनं तेजयति । निकेतनं निषेतयति । भुवादिषु पाठः किमर्थः १ "अस्स्यात् " [२४] इत्यकारो यथा स्यात् ।
१. विधिर- अ०, ब०, स० । २. स्तीति ने प्र० । ३. जुगुप्स विक्षि चिकित्सेत्या स्वादिषु पृथक् पाठाकरणम् वस्स्थादित्यर्थमित्याशयः कथचिन्नेयः ।