________________
जैनेन्द्र-व्याकरणम्
[ ० १ ० ४ सू० १४२ - १२९
पोदो ||१|४|१४२ ॥ मृदोरन्तस्यावयवस्य सुप उन्भवति । पुत्रमित्यात्मनः पुत्रीयति । पटीयति । मृदः -- राशः पुरुषः राजपुरुषः । धर्मे भितो धर्मश्रितः । दन्ता य:" [२।१।२९] इति धुशायां “कुबूला :" [१६] मृत्संज्ञायां च सुप उम् । एवं तस्मात्ततः । तस्मिन् तत्र । धुमृदोरिति किम् ? वृक्षः । श्रत्र “कृञ्चलाः" इति नियमात् विभक्त्या मृत्यशा नास्ति ।
शपोऽदादिभ्यः ||१|४|१४३ ॥ श्रदादिभ्यो घुम्यः परस्य शय उन्भवति । अति । हन्ति । दोग्धि ।
दर्द
योऽचि ॥ ११४ ॥ १४४ ॥ यह उन्मवति श्रचि परतः । लोलूय पोपूय मरीमृज्य इत्येतेभ्यः पचायचि लोल्लवः पोपुवः मरीमृजः । न धुखेऽ' [3|१|१८ ] इति वैपोः प्रतिषेधः । "यको वा " [ ५५२/१२] इत्यत्र वक्ष्यत्यविशेषेण यङ उच् भवति । तेन वावदीति इत्येवमादि सिध्यति ।
छज्जुहोत्यादिभ्यः ||१|४|१४५ || शप इति वर्तते । जुहोत्यादिभ्यः परस्य शाप उज्भवति । क्षुहोति । मेनेक्ति ! बिभर्ति । उत्रिति वर्तमाने उग्रहणं द्वित्वाद्यर्थम् ।
स्थेपिभ्यः सेमैं ||१ |४| १४६ ॥ थाइ पिंच संज्ञक भू इत्येवमादिभ्यः परस्य तेरुब्भवति मे परतः । अस्थात् । श्रस्याताम् । श्रस्युः । श्रत: "[श ४६०] इति लुस् । श्रमात् । इ इशित प्रश्लेषनिर्देशात् इकोऽपि ग्रहणम् । अध्यगात् । अपात् । पित्र इति विकृतनिर्देशात् शोषणार्थस्य निवृत्तिः । प्रतिपदोक्त परिभाषा चानित्या । तेन "ग्रामादाग्रहणेव विशेषः " [ प० ] इतीदं लब्धम् । भुइति संज्ञानिर्देश: पित्" [१११।२७] इति । श्रदात् । श्रदाताम्। श्रतुः । भुइति भवतैरस्त्यादेशस्य च ग्रहणम् । अभूत् । “सूभवत्यो सिंहि" [२६] इत्येप्रतिषेधः । म इति किम् ? उपास्थिषाताम् । उपास्थिषत । “उपान्मन्प्रकरणे" [10] “बः [शश२१] शतं दविधिः । “मुस्थोरि:" [ave१] इत्याकारस्येव से: फिल्लम् ।
।
वाघादाशासः || १ |४| १४७॥ मा धेट् छा शा सा इत्येतेभ्यः परस्य सेर्वा उन्भवति मे परतः । अत्रात् । अनुप पक्षे "थमरमनमातः स च [ ५३१।१३२ ] इति सगियौ भवतः । “हत्यस्से:" [ ५/२/६३ ] इतीट् | "बुटीट: " [४/४/२०] हृदि से: खम् । श्रमात् । श्रप्रासीत् । अधात् । श्रधासीत् । श्रदधत् । अच्छात् । श्रच्छासीत् । न्यशात् । न्यशासीत् । श्रष्ठात् । श्रसासीत् । ये भुतंशात्वात् पूर्वेण प्राप्त इतरेषामप्राप्ते विकल्पः । म इत्येव । अत्राद्याताम् । श्रमासत । "स्तुसुपुत्रो मे [ २११ | १३१] इत्यधिकारादे सगियै न भवतः ।
वनादिभ्यस्तथासोः ॥ १|४|१४८ ॥ तनादिभ्य उत्तरस्य सेर्वा उब्भवति तथासोः परतः । थासा सहचरितो दसंज्ञस्तो गृह्यते । श्रतत । श्रतनिष्ट | उपपचे "अनुदानोपदेश" [४।४।३७ ] इत्यादिना खम् । तथाः । श्रतनिष्ठाः । षप् । असात । असनिष्ट । उपपचे "जमसनखनाम्" [ ४४४३] इत्यात्वम् । असाभाः । श्रसनिष्ठाः ।
आमः ॥११४१४६॥ ग्राम उत्तरस्य संभवात्मकारस्यो भवति । ईहांचके । ईक्षाञ्चक्रे । लकारस्य कलात् मुत्त्वे सति स्वाद्युत्पत्तिः । “सुपो के [१|४|१५० ] इति सुप. उप् । श्रामन्तस्य पदसंज्ञा । "वा पदान्तस्य " [२|४|१३३] इत्येतत् प्रयोजनम् ।
सुपोः ॥ ११४॥ १५० ॥ भिज्ञादुत्तरस्य सुप उन्भवति । च वा ग्रह कृला कर्तुम् । इदमेव शापकम् | असंख्यादपि सुपो भवन्ति । यदि वा "कर्मणीपू” [१/४/२] इत्येवमादिषु श्रर्थनियमपक्षे विभक्तीनामनियतत्वात् भिज्ञभ्योऽयुसत्तिः ।
छात् ॥ १|४|१५१|| सादुत्तरस्त्र सुप उब्भवति । श्रधिस्त्रि । श्रधिकुमारि । इसस्य भियंता नास्तीयुक्त तेनायमारम्भः ।
नतोऽम् स्वकायाः ||१|४|१५२|| हसस्य संख्यायोगात् कर्मादियोगाच्च सर्वासां विभक्तीनां सम्भवः ।