________________
भ० पा० ४ सू० १३७-१४१] महावृत्तिसहितम् अङ्गिरसः। अत्रिशब्दात् "इतोऽनिमः'' [३।१।११] इति दम् । अन्येभ्य ऋष्यछु । बहावत्येव । भार्गक । श्राङ्गिरसः । तेनैवेत्येव प्रियभार्गवाः । अखियामित्येव । भार्गव्यः स्त्रियः । वृद्ध इत्येव । भृगुर्देवता पषामिति भार्गवाः।
इओ बखचःप्राच्यभरतेषु ॥२४॥१३७॥ बह्वचो मृदो य इज. तस्य प्राधभरतेषु वृद्धे बहुम्भवति । प्रान्नागारिः । पानागारी । पन्नागाराः । पूर्व भान्थरेपरिणः । मान्थरेषगी। मन्यरेषणाः । बहुच इति किम् ? पोष्पयः । प्राच्यभरतेविति किम् ? वासाकयः । शास्तिदासयः । ननु भरतः प्राच्य एव तेषां पृग्ग्रहां किमर्थ १ ज्ञापकार्थमन्यत्र प्राच्पग्रहणे भरतग्रहणं न भवतीति । तेन "प्राचामिनोऽतौरवलिभ्य;" 1.३२] इति अत्र भरतानां युबत्यस्योग भवति । यौधिष्ठिरिः पिता यौधिष्ठिसणः पुत्रः । ननु युधिष्ठिरादिभ्य इव नास्ति' "कुर्तृप्यन्धकवण: [३।११०३] रत्यणा भवितव्यम् । इह वहिं उम्न भवति औहाल कः पिता श्रौद्दालकायनः पुन्न । अत्र प्राचामिमोऽसौरवालिभ्यः इति युवत्यस्यो प्रसज्येत । एतद्धि प्राच्यभरतगोत्रम् ।
न गोपवनादेः॥१४१३८॥ विदाहान्वर्गणो गोपवनादिः । गोपवन इत्येवमादेः परस्य वृद्धत्यस्यो न भवति । गोपानस्यापत्यानि गौपवनाः । “यनजो" [१॥३।१३५] इत्यु प्राप्तः । गोपवन शिबिन्दु माजन अश्वावतान श्यामक श्यामाक श्यापर्ण एते गोपवनादयः । प्राग्धरितशब्दात् परत उन्भवति । हरिताः । किंदासाः । सौल्बलिप्रभूतयोऽत्र पठ्यन्त इति केचित् । तौल्बलयः । अनन्तरेण उप्राप्तः ।
घोपकादिभ्यः ।।१४१३६॥ उपक इत्येवमादिभ्ध उत्तरस्य वृद्धत्यम्य वा बहुम्भवत्ति । उपकस्यापत्यानि उपकाः । श्रौपकायनाः । लमका: । लामकायनाः । पतौ नबादी । भ्रष्टकाः । भ्राटकयः । कपिटलाः । कापिष्ठलयः 1 कृष्णाजिनाः ! काष्णाजिनयः । कृष्णसुन्दराः । कार्यासुन्दरसः । वेति व्यवस्मितविभाषा । तेनैषामद्वन्द्वे विकल्पः । परिशिष्टानां द्वन्द चाद्वन्द्व च । सुनिष्ट मयूरक कक पर्णक पिङ्गलक अटिलक बधिरक एतेषां शिवादिपु पाठः । अनुलोमप्रतिलोम एतौ बाहादी । बटारक नारक अभुक्तक [ अबन्धक ] उद्दक सुपर्चक सुवर्चक मुवर्मक खरीजङ्च शलाबच शलागल पतञ्जल कमन्दक कण्ठेरगि कुपीतक काशकृत्स्न निदाव कलशीकष्ट दामकण्ठ कृष्णपिङ्गस जनुक अविरग्ध कपिझलक प्रतान अनभिहित ।
तिककितवादियो बन्छे ॥१॥४॥१५०॥ वेति नानुवर्तते । कतिकितय इलेवमादिभ्यो द्वन्द्व वृद्धस्य बहुञ् भवति । कायनयश्च कैतवायनयश्च तिककिया। तिवादिलक्षणस्य किन उम् । वाङखस्यश्च भागहीरथयश्च शून उपि बलरभएडोरयाः । पाटक्रयश्च नारकयश्च पटकनरकाः । बाकनखयश्च श्रागुदपरिणद्वयश्च वकनखश्वगुदपरिशद्धाः। औजयश्च काकुमाश्च ककुभशब्दः शिवादिषु विदादिषु वास्ति उम्बककुमाः। लाइयश्च शान्तमुखियन लङ्कशान्तभुलाः । उरसशब्दस्तिकादौ । औरसायन यश्च साङ्कटयश्च उरसलङ्कटाः । अग्निवेशशब्दो गगादो । अग्निवंशाश्च दाशेरकयन अग्निधेशदाशेरकाः। प्रोपकायनाश्च लामकायनाथ फण उपि उपकलमकाः । भ्राष्टक्यश्व कापिष्ठलयश्च भ्रप्रकापिष्ठलाः। कापाभिनयश्च कासोन्दरयश्च कृष्णाजिनकृष्णसुन्दराः।
कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती ॥२॥१४॥ कौडिन्य भागस्त्य इत्येतयोद्वत्यस्य बहुपूत्रु भवति कुपिद्धन अगस्ति इत्येतो चादशौ यथासङ्ख्यं भवतः। अगस्त्यशब्दात् ऋष्यण् । कुएइमस्यास्तीति कुण्डिनी नाम काचित् गर्गादौ पञ्ज्यते ! कौण्डिन्य :। कौण्डिन्योः । कुरिखनाः । आगल्यः । आगस्त्योः । अग. स्तयः । यद्यपि "यजलो"[४१३५] इति या उप सिद्धस्तथापि कुण्डिनशब्दोऽकारान्त श्रादेशो विधीयमानो बाधकः स्यादिति पुनर्वचनम् । अगस्तीनां छात्रा अागस्तीया इत्यत्र अस्तिरादेशो भवति । प्रान्द्रवीविषये "वृद्धऽच्यनुपू' [३।११७३] इति अनुपि सति “बोरछ:'" [२०] इति छः सिद्धः । कौण्डिन्यशब्दाच्छस्प बाधकः "शकलादिभ्यो घुई" [स] इति अण् भवति । कोरिडनाश्चात्राः।