________________
जैनेन्द्र-व्याकरणम् [..पा. १ ० १३१- क्षेकशम्भिः पिता। क्षरफलम्भिा पुत्रः । "यमियोः'' [३६१/६०] इत्यस्य फण उप् ! प्राचामिति किम् ! दाक्षिः पिता । दाक्षायणः पुत्रः। अतौल्बलिन्य इति किम् १ तौल्वलिः पिता । तौल्वलायनः पुत्रः। तौल्बलिः। धारणिः । स्वालिम्पिः । दैलीपिः | देवतिः । दैवमितिः। दैवमतिः । दैवशिः । प्राडाइनिः । मोधातफिः । श्रानुरापतिः । बाहादिरयम् | आनुतिः। श्राहि सः । श्रासुरिः। नैषिः । प्रासिवन्धकिः । वैत्रिपौष्पिः । पौष्करसादिः । अषं बालादी चैरकिः । वैयकिः ( वैल्यकिः)। वैइतिः । वैकणिः । कारेशुपालिः |
बहुषु उपास्त्रिया ॥ ५१४१५३ दिसशकस्त त्यस्य वहथेषु वर्तमानस्य उब् भवति तेनैव द्रिसजकेन कृतं बहुत्वं भवति अत्रियाम् । श्राङ्गः। आङ्गौः । अङ्गाः। ऐवाकः । ऐनाको । इक्ष्वाक्यः । श्रणः अभश्च द्रिरित्यधिकारेण दिसम्शा स्वार्थिानामपि "ते यः" [२] इति द्रिसज्ञा । लौहत्वज्यः । लौहत्वज्यौ । लोहध्वजाः । हिमत्यः। हिमत्यौ। ब्रीहिमताः । "पूगाभ्योऽप्रामणीपूर्वात् [शश] इति व्यः । द्वन्ऽपि सामान्येन द्रिसज्ञा कृते बहुत्वे भवति अङ्गवङ्गसुमाः । ट्रेरिति किम् ? औपगवाः । बहुम्विति किम् ? श्रानः । श्राङ्गो। तेनैवेति किम् ? प्रियो वाने एपामिति प्रियवानाः । अत्र इत्या बहुत्वं गम्यते । अतोऽनुवईत्यान्तानामन्येषां च द्वन्द्व तेनैव कृतं न बहुत्वमित्युम्न भवति | गायंगस्यौपगावाः । शापकादुवयत्र भवतीति केचित् । गर्गवत्सोपगवाः । किं सापकमिति चेत् “मखरघुनदर्माद् भूगुव. सामायणेषु" [Ins] इति वचनम् । भार्गवात्स्यामायणेस्थिति निर्देश: स्यात् । उभयमाऽपि साधुः प्रयोगः । अस्त्रियामिति किम् । श्राङ्गयः वामथः स्त्रियः ।
__ यस्कादिभ्यो सुद्धे ॥ १३४॥ यस्क इत्येवमादिभ्यः परस्य वृद्ध त्यस्य बहुषु वर्तमानस्योच् भवति अस्त्रियां तेनैव चेत् कृतं बहुत्वम् । उभयगतिरिह शास्त्रे लौकिकमपि वृद्धं गृह्यते तेनानन्तरापत्येऽम् भवति । यास्कः । यास्को । यस्का ! 'शिवादिभ्योऽण' [३।१।१०.] इत्यागतस्याय उप । यस्क लुष दुमअयस्थूण तृणकर्ण भलन्दन एतेषां शिवादिषु पाठः। कम्बलहार अहियोग कर्णाटक पर्णाटक सदामत्त पिण्डीवध चकसक्य रक्षोमुख सञ्चारण उल्कास कटुक मन्थक पुष्करसत् । अस्य "न गोपवनादेः" [11४।३१८] इति प्रतिषेधः प्राप्तः । विषपुट उपरिमेखल पदक मटक भडिल भगिहा एतेभ्यः "अश्वादेः फल" [३ ] इति कम् । कुद्रि अजवस्ति विभि मित्रयु एतेषः "गृठ्यादेः" [I11२५] इति ढण् । वृद्ध इति किम् । यस्को देवता एषां यास्काः । बहुवित्येव । यात्कौ । तेनैव चेत्येव । प्रिययास्काः । अस्त्रियामित्येव । यास्यः ।
यत्रोः ॥१॥४११३५॥ यत्रश्च अञश्च वृद्धे बहुषु वर्तमानस्यो भवति तेनैव चेद्बहुत्वमस्त्रियाम् । गर्गाः । कसाः । अषः। विदाः । ऊर्वाः । “विवादिभ्योऽनृच्यानन्तयेऽन" [१३] इति अग । बहुधिस्येव । गार्ग्यः । वैदः । तेनैवेत्येव । प्रियगााः । वृत्त्याऽत्र बहुत्वं गम्यते । यत्र नृत्यकल गम्यते यत्रा बहुत्वं सत्रापि भवति । गर्गानतिकान्तः प्रतिगर्गः । अस्त्रियामित्येव । गार्ग्यः स्त्रियः । "यन: [ Jइति
विधिः। “यस्य रून्याञ्च" [५१३६] इति खम् । "इलो तो कयाम्" [ १४] इति वकारस्य खम् | “यत्रादीमामेकरवद्विस्वयोवा सासे इति वक्तव्यम्" [चा. ] गार्थस्य कुलं गार्यकुलम् । गर्गकुलम् | गार्ययोः कुल गार्यकुलम् । गर्गकुलम् । वैदस्य कुलं वैदकुलम् । विदकुलम् । वैदयोः कुल वैदकुलम् । निदकुलम् । न वक्तव्यं यदा यादयो न भूयन्ते तदा मूलप्रकृतेस्तासः निपतविषयत्वात् शब्दानां तत उभयं सिध्यति ।
भृग्वत्रिकुस्सवशिष्टगोतमाझिरोभ्यः ॥२४१३६॥ वृद्ध इति वर्तते । भृग्वादिभ्यः परस्य वृद्ध त्यस्य नहुन्भवति । भार्गवः | भार्गवौ ! भृगवः । श्रायः । आत्रेयौ । अत्रयः । एवं कुत्साः वशिष्ठाः गोतमाः
१. लिः । तेस्पतिः । धार-ब०, सः ।