________________
म. सू० १२६-१३३]
महावृतिसहितम्
मवर्जने ॥१४१२६॥ वजनेऽर्थे चक्षः शानादेशो न भवति । गां संचक्ष्य । वर्मयित्वेत्यर्थः । कएटका संचयाः । नेति योगविभागादसि युचि च प्रतिषेधः । नृचक्षाः राक्षसः । विचक्षणः ।
घर सिटि ॥१॥४१२७॥ लिटि परतो वा चक्षः ख्शानादेशो भवति । प्राचल्यो । प्राचल्ये । पाचचः । पूर्वेण नित्ये प्राप्त ऽयमारम्भः ।
व्यजोऽधत्रयोः ॥१४१२८॥ अर्कोः वी इत्ययमादेशो भवति अपनचोः परतः । अनुदात्तोऽ यमादेशः | प्रवेता । प्रवायकः। श्रश्नचोरिति किम् ? समाजः । उदाजः | समजः | उदवः । “पशुध्वजः समुदी;'' [२।३।५५] इति पशुविषयेऽन् । अन्यन एन्। अधिति सामान्यग्रहणं तेन पचादिलक्षणेऽप्यचि प्रतिषेधः । अजतीत्यनः ।
यहुलं खौ ॥२४|१२६॥ खुविषये बहुलमजेवीभावः । प्रवयणो दए: ( प्राजनः।) बहुलग्रहणाधुवलादी च विकल्पः | प्रवेता । प्राजिता । प्रचेतुम् । प्राजितुम् | प्रवयणम् । प्राजनम् । अबिरमित्योपादिकः शब्दः । समज्या | "समजनिषद" [२॥३८४] इत्यादिना क्यप् । अत्र बहुलवयनान्न भवत्येव ।
भिण्यराजा युन्युबणिजोः ॥१२॥१३०॥ भिदन्तात् एयन्तात् राजविशेषशचिवृद्धात् वृष्यणन्ताच परयोरपिसोः यूनि उम्र मयति । जित:-तिकस्यापत्यं वृद्ध तैकानिः । तेकायनेरपत्यं प्राग्दोरण उपितेकायनिः पिता तैकानिः पुत्रः । विदस्यापत्यं वैदः । वैदस्यापत्यं युवा इज उपि वैदः पिता वैदः पुत्रः । ण्यः । करोत्सल्य कौरख्यः | "कुर्वादयः" (३/१0३३] प्रति एमः । कोरन्यस्यापत्यं इञ उपि कौरव्यः पुनोऽपि । इहोवचनसामर्थ्यात् कौरपशब्दादिल । तिकादी पाठात् जिपि भवति । कौरव्याणिरिति । राज्ञः स्वफलकस्यापत्य स्वाकल्कः । “कुश्यन्धवृष्णे: "[३।१।१०३] इत्यण् । तदन्तादिन उपि स्वाफल्कः पिता । स्वाफस्क: पुत्रः। एवं कलिङ्गस्यापत्यं कालिङ्गः। अजमगधकलिगपूरमलादण' [३।११५२] इत्यः । तदन्तादिन उपि कालिङ्गो युवाऽपि । इह पाञ्चालः पिता पाञ्चालः पुत्रः इति । "शिवः" इति वा "राज्ञः' इति वा उप । श्रार्षात् । वशिष्ठस्थापत्यं "कुश्यन्धवृष्यो;" [३३१०३] हत्यम् । वाशिष्ठः । तदन्तादिन उपि वाशिष्ठः पुत्रोऽपि । जिएएयराजापदिति किम् । कुहहस्यापत्यं कौहडः । “शिवादिभ्योऽण" [11] इत्यण् । अस्याप्ययत्वं कौद्धिः । यूनीति किम् ? वामरथस्यापत्यं वामरथ्यः । "कुर्यादेपर्यः" [३।१।१३१] । तस्य शिध्या वामस्थाः । वामध्यस्प "शकलादिवत्" इत्यतिदेशात् “शकलादिभ्यो वृद्ध" [१२१८७] इति
शैषिकोऽण "क्यच्यना' [ver १४१] इत्यादिना यखम् । अरिज़ोरिति किम् ? दक्षस्थापत्यं दाक्षिः। दारपत्यं दाक्षायणः ।
पैलादेः ॥॥५॥१३॥ पैलादेः परस्य युक्त्यस्योस् भवति । पीलाया अपत्यं पैनः । “पीछाया पा" [३११११०७] इत्यण् । पैलस्थापत्वं "दयचोग्णः" [ १३] इति फित्र । तस्यो । पैलः पुत्रोऽपि । अन्य इलन्तासेभ्यः परस्य फणः "प्राचामित्रोऽतौल्चलिम्पः” [।१३२] इति प्राप्ते उपि अप्रागर्थमिदम् । पैलः। सालक्षिः । सात्यकिः पिता। सात्यकिः पुत्रः। सात्यकामिः । श्रौदञ्चिः । बाहादिषु उदनुशन्दः सनकारः पठ्यते । औदमन्जिः । श्रीदवजिः । औदमेधिः । औदशुद्धि । देवस्थानिः । पैङ्गलायनिः । राणायनिः । रोइक्षितिः । भौलिङ्गिः। राजाऽयं शाल्वावयवः । सौमिनिः । श्रौद्धाहमानिः । औचिजहानिः। औज्ज्ञायिनिः। द्रिसंशाचागणः परस्य युक्त्यस्योप् । श्राङ्गः । “ययोऽणः” इति किल । तस्योप। आकृतिगणोड यम् । तेन चौविजावालिग्रीदम्बरि एतेभ्यः साल्यावयवत्वादि । भाडीप्रशिः इत्यादि द्रष्टव्यम् ।
प्राथामिनोऽतौल्यलिभ्यः ॥१४१३२॥ प्राची पृढे य छन् तदन्तायुवत्यस्यो भवति दौल्वलि. प्रभृतीन बर्जयित्वा । पानागारिः पिता । पान्नागारिः पुत्रः । मान्थरेषणिः पिता | मान्यरेषणिः पुत्रः ।
1. "मौदगोहमानि::' म., स.]