________________
जैनेन्द्र-व्याकरणम् [ . पा० ४ सू०१७-२५ तुक येत्योः ॥१॥४|११७॥ लुलि परतः एत्योर्गा इत्ययमादेशो भवति । गात् । अगाताम् । अगुः। अध्यगात् । अध्यगाताम् । अध्यगुः । "स्थेपिर" [१६] इत्यादिना “इश्वदिकः" इति च सेरुप् । "यास:" [२/६.] इति झर्जुस् । पुनर्लुङग्रहस्पमिट्यपि नित्यार्थम् । अगायि भक्ता । अध्यगायि भवता । गात्रमिति गायतः।
णो गमछाने ||४|११॥ यो परत एल्पोर्ममित्ययमादेशो भक्त्यनानेऽथे। गमयति । गमयतः । गमयन्ति । अनेकार्थत्वादिकोऽप्यशाने वृत्तिः । अधिगमयति । अधिगमयतः ! अधिगमयन्ति । "होऽत:" [५।२६] हत्यैप् । “जनीजुषक्मसुरम्जोऽमन्ताश्च" इति मित्वम् । "निगमोमिताम" [] :" [I ] इति प्रादेशः । अशान इति किम् । अर्थान् संप्रत्याययति ।
सनि ॥१॥४॥११६॥ सनि च परत एत्योरज्ञानेऽर्थे गमित्ययमादेशो भवति । जिगमिषति । अधिजिगमिषति । “गमेरिरमे" [4/11१.६] इतीद । अज्ञान इत्येव । अर्थान् प्रतीषिषति । श्रच इति वर्तमाने 'सन्यको" ! ति द्वितीयस्यैकाचो द्वित्वम । योगविभाग उत्तरार्थः ।
इक ||४|१२०॥ सनि परत इको गमित्ययमादेशो भवति । अधिजिगांसते । इडिकावधिगि न व्यभिचरतः । “हनिलाम्बचो सनि" [11] इति दीत्वम् ।
गालिटि ॥१॥४॥१२१॥ हो गाजित्ययमादेशो भवति लिटि परतः । अधिक्षगे। अधिजगाते । अभिजगिरे । सोपिञ्च" [२१४।७४] इति शापकादादेशस्य डिल्ले गाडी डिस्करण किमर्थम् । “गाडकटादेरपिम्हित्" | [१५] इत्यत्र विशेषणार्थः। गायतेग्रहणं मा भूत् । अगासीगायकः इति ईलं
प्रसन्येत ।
लुङलो ॥१॥४१२२॥ तुझ्नु कोः परत इको वा गाडादेशो मवति । लुङि- अयगीष्ट । अध्यगीषाताम् । अध्यगीषत । "गार कुटादेः" [119/७५] इति हित्वं “भुमारपागा'' [ १] इत्यादिनेल्वम् । पक्षे अध्यैष्ठ । अध्यैषाताम् । अध्यैरत । लुङि-अध्यंगोव्यत । अध्यगीष्येताम् | अध्यगीध्यन्त । पत्रे अध्येभ्यत । अथ्यैष्येताम् । अध्ययन्त ।
णी सन्कयोः ॥१।४।१२३॥ गौ सम्परे कन्परेच परतः इलो वा गादेशो भवति । अध्यापयितुमिच्छति अधिनिगापयिषति | "प्रकायापवादविषयं तत उत्खोऽभिनिषिशते' [प०] इति गाहादेशपये "क्रीको [१४] इत्यावं न भवति। अन्यत्र अध्यापिपयिपति । प्रच" [A] इति द्वितीयस्यैकाचो वित्वम् । कपरे-अध्यजीगपत् । अन्यत्र अध्यापिपत् । माझ्योगे - मा भानध्यापिपदिति भवति । "यो कम्युः " [२।११इति प्रादेशे कृते द्वित्वम् । कथं ज्ञायते । ओणतेः ऋदिकरणं ज्ञापकं यदि द्विव प्रामेव स्यात् श्रोण उकारस्यानुभूतत्त्वात् प्रादेशप्रतिषेधार्थ ऋदित्करणमनर्थकं स्यात् ।
अस्तित्र प्रोभूवची ॥२१२४॥ अस्तिवृजित्येतयोर्यथासंख्यं भूचि इत्येताचादेशो मक्तः । भविता । भवितुम् | भवितव्यम् । अस्तीति तिपा निर्देशः किमर्थः १ यस्य केवलस्य अस्तीति रूपं तस्य यथा स्यात् अनुप्रयोगस्य लिटपरस्य मा भूत् । ईहामास | ब्रूज - वक्ता । वाम् । वक्तव्यम् । बचेरिकार उच्चारबार्यः । स्थानिवदावादः । ऊचे ।
वक्ष एशान ॥१३४६१२५॥ चक्षः ख्शाप्रित्ययमादेशो भवति अगे। श्राख्याता । प्राख्याता । माको यो बा[शा१] इति वा यकारादेशः। पर्याख्यानमित्यत्र यकायदेशस्यासिद्धत्वात् शफारेश्य ध्यवहितत्वात् "कृस्यचः" [ATIVITIE] इति शत्वं न भवति । स्थानिवद्वान हनुपावेतो दः'' [२६] इति नित्यं दो मा भूतु इति भित् क्रियते ।