________________
अ० १ पा० ४ ० ३०२-११६]
महावृत्तिसहितम्
अगे ||१|४११०३॥ अगे हत्ययमधिकारो पक्ष्यते । "हनो यथ किकि" [१/७/११४ ] इति । वध्यात् । यध्यास्ताम् । वध्यासुः । "अतः जम्" [४/४/५० ] इत्यकारस्य खम्। श्रग इति किम् १ हन्यात् । श्रग इति विषयनिर्देशः । श्रादेशे कृतै यो यतः प्राप्नोति स ततो यथा स्यादित्येवमर्थः । श्राख्येयम् । भव्यम् । प्रवेयम् । परनिर्देशे हि ययः प्रसज्येत ।
म १
ति किये दो जग्धिः || १४|११०॥ तकारादौ किति प्ये चागे परतोऽदेग्धिरादेशो भवति । जग्ध्वा । जग्धिः । जग्धवान् । इकार उच्चारणार्थः । तथोऽचः" [२५६] इति तकारस्य घत्त्वम् | "छो जशू शि' [ ५|४|११ ८ ] इति धकारस्य दत्वम् । “भरि स्वे" [२१४१३६] इति दखम् । कथमन्नम् ? "थोऽनग्ने' [ २।२।२० ] इति निपातनात् । ये - प्रजग्ध्य | "मनविधी" [११] इति स्थानिवद्भावो नास्ति । इदमेव ज्ञापकम् “एकपदाश्रमस्नातरानपि जग्ध्यादिविधान् वहिरङ्गः प्यादेशो बाधते" [१०] तेन प्रधायेत्यत्र द्वित्वं न भवति । प्रखन्येति "जनसनखनाम्" [४४०३] इति नित्यमात्वं न भवति । प्रदायेति "दो दभोः " [५१२१४८ ] इति दवं नास्ति । प्रस्थायेति "व्यविस्थतिTerr [21२1१४४ ] इत्यादिनेत्वं नास्ति । प्रशम्येति "कस्य किलो ः " [ ४/४/१३] इति दीत्वं नास्ति । प्रपृच्छ्रय प्रदीव्येति शठौ न भवतः । प्रपठ्येति इडभावः ।
घस्ल लुङ्धञ्सनतु ॥१|४|१११॥ श्रदेर्घस्लृ इत्ययमादेशो भवति लुङि पनि सनि श्रचिच परतः । जुङि - अघसत् । श्रघसताम् । अवसन् । निपातः । सनि । विषत्सति । श्रजिति पश्चाद्यश्चः [२/१/१०६ ] “मायव:" [२/३/२३] इत्यस्य च सामान्येन ग्रहणम् । प्रातिः प्रादनं
वा प्रधखः ।
लिटि या ||१|४|११२ ॥ लिटि परतः प्रदेर्घस्तादेशो भवति वा । जघास । जक्षतुः | अक्षुः । श्राद । श्रादतुः । श्रदुः ।
वयः ॥ ११४ ॥ ११३ ॥ वेळी वधिरादेशो लिटि वा भवति । इकार उच्चारणार्थः । उवाय । जयतुः । ऊयुः। गलि “चस्यैषां हिदि" [४।३।१३] इति वकारस्य जिः । “लिटि शो य:' [४|३३२ ] इति यकारस्य जिप्रतिषेधे "होमादेः " [५।२।१६१] इति खम् । श्रतुसि उसि च "वचिस्वपियजादीन कि" [ ४।२।११] इति निः प्राप्तः । "ध्ये च" [ ४१३ १४] इति प्रतिषिद्धिः । यो का किलि" [२०१२] इति विभाषया प्राप्तः । “अहिज्यावयि" [४/३/१२] इति नित्यो निर्भवति । यदा न वयिस्तदा “प्ये च" [४३३।१४] इति जिप्रतिषेधे – वदौ । द्विबहोः "दो वा किवि' [२१३२३] इति जपते--- कवतुः । अत्रुः 1 जौ कृते द्विले च "वागावं बकीय:" [१०] इति उवादेशे कृते "स्वेऽको' [४३८ ] दीत्वम् । श्रजिपक्षे - ववतुः | वबुः
हनो बध लिङि ॥ १|४|११४॥ हन्तेबंध इत्ययमादेशो भवति लिङ्गे परतः । वध हृत्यदन्तः उदात्तश्च्चा रेशः । वध्यात् । वध्यास्ताम् । वध्यासुः । श्रखस्य स्थानिवद्भावावधीरित्यत्र इलन्तलचणः “अतोऽनादेः " [२११६३] इत्यै न भवति । इह वेति न स्मर्यते । बधक इति प्रकृत्यन्तरस्य ।
लुङि ॥ १|४|११५|| लुङि परतो हन्तेर्बंध इत्ययमादेशो भवति । अवधीत् । श्रवधिष्टाम् । श्वधिषुः । उत्तरत्र वा निर्देशादिह नित्यो विधिः ।
वे || १४ | ११६ ॥ ङि लुङि परतो हन्तेर्ववादेशो वा भवति । श्रावविष्ट । श्रावधिषाताम् । श्रावति । श्राहत । श्रासावाम् । श्रहसत | "अहो यमहनः " [१।२।२३] इति दविधिः । "इन सि” [११] इति से: किश्वम् । कर्मणि - अवधि । श्रवधिराताम् । अवधिषत | विद्भावे श्रपानि । अघानिषाताम् । श्रधानियत ।
११