________________
मेन्याकरणम्
[म.पा.
० १01-12
सेनासुराच्छायाशालानिशा वा ॥१४|१०१॥ सेना सुरा छाया शाला निशा इत्येवमन्तः पो वा नमवति । देवानां सेना देवसेनम् । देवसेना । पिष्टसुरम् । पिष्टसुरा । कुछपच्छायम् । कुख्यछाया । गोशालम् । गोशाला । श्वनिराम् । निशा । चोरनिशम् । चोरनिशा | ए इत्येव । मूरसेनो राजा। अनन्य इत्येव । असेना । परमसेना।
छन्द्र थपल्लिङ्गम् ॥ १०२॥ द्वन्द सेद्योरिव लिङ्गं भवति । इतरेतरयोगद्वन्दस्यह ग्रहणम् । तत्र सर्वेषामवयवाना प्राधान्यात् पर्या श्रेण समुदाय लङ्ग प्राप्ते वचनम् | कुक्कुटमयूर्माविमे रमणीये । मयूरीकुक्कुटाविमौ । यथा “हश्च" [१४IE५] इति नपुंसकलिङ्गातिदेशः संघातस्य भवति म चावयवस्य निवर्तकः । अधिस्ति । अधिकुमारीति । एवामहाप समुदाये लिङ्गातिदेशोऽनुप्रयोगार्य क्रियमाणो नावयवस्य स्त्रीत्यस्य निवतकः । षसस्य छुवाङ्गातिदेशो न बक्तव्यः । विशेष्यवल्लिङ्गवचनानि भवन्ति विशेषणानामित्यनेन सिद्धत्वात् ।
वर्थस्य तु विशेष्यत्वात् प्राधान्यम् | अर्द्धपिप्पली । अर्द्धकौशातकी शोभना । यत्र पूर्वपदार्थः प्रधानं तत्र पूर्ववलिङ्गमेव । यया "प्राप्तापन्मालम्पूर्वतिसकक्षागेषु' । प्रासो जीविकां प्राप्तजीविकः । श्रापनीविकः । अलं जीविकायै अल जीविकः I "निरादयः क्रान्तावर्षे कया वा०] निष्कान्ता कौशाम्च्या निष्कौशामिः ! हृदथे रसस्य अन्वपदार्थप्राधान्यादभिधेयलिङ्गम् । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडासः ।
प्रश्ववडयो पूर्ववत् ॥१।४।१०३।। अश्ववडवयोरितरेतरयोगे पूर्ववल्लिङ्ग भवति । अश्वश्न वडवा च अश्ववश्वौ । समुदाये लिङ्गातिदेशेऽनुप्रयोगार्थ पूर्वन्ति निवृत्तिर्नास्तीत्युक्तम् । कथं टापो निवृत्तिः । अश्ववव इति निपातनात् । पूर्ववदिति किमयम् ? अतिदंशार्थम् । श्रश्ववडवाचित्युच्यमाने वचनान्तरे न स्यात् । श्रश्चवडवान् पश्य । अनवडवैः कृतम् ।
रात्राहो पुसि ॥१।४।१०। रात्रग्रहशन्टौ कृतमान्तौ निर्दिष्टौ एतौ पुंसि भवतः । दयो रायोः समाछार विरात्रः। “सहःसर्वकदेशसंख्यातपुण्याच्च रानः" [ARINE] इत्यः सान्तः । पूर्वमहा पूर्वाद्रः । अपराह्नः। "पूर्वापरप्रथम" [३।१३] इत्यादिना पसः । “राजाइःसखिभ्यष्टः'' [/२/६३] इति टे कृते 'एभ्योऽहोस [४।२।१०] इत्यहादेशः । उत्तरपदप्राधान्यात् स्त्रीनपुंसके प्राप्त ।
श्रहः ॥ १०॥ श्रह इत्ययं शब्दः पुंसि भवति । द्वयोरलो समाहारः वहः । न्याहः । " समाहारे' [v] इत्यादेशप्रतिषेधः । टिखम् । "अनुबाकादयश्चेति वरूध्यम [ घा० ] अनुवाकः । सम्मवाकः । सूक्तवाकः ।
पुण्यसुदिनाभ्यां नप ॥१।४।१०६॥ पुण्यसुदिनाभ्यां परः अहशब्दो नम्भवति । पुण्यमहः पुण्याहम् । पुण्यग्रहणं सूत्र उपलक्षणम् । एकाइमिति च भवति । विशेषणसविधिः । "पुण्यकाभ्याम्" [२२] इति अलादेशप्रतिषेधः । सुदिनमः मुदिनाहम् ।
अपथम् ॥१४॥१०॥ अपर्ध शब्दो नन्मयति । न पन्थाः श्रपथम् । "पथो वा" [२ ] इति प्रतिषेध विकल्पः । “प्रापरवधू पयोऽनशे' [२१७०] इति असान्तः । ष इत्येव । न विद्यते पन्या अस्मिन् अरथो देशः । अयथा अटवी । "झिसंपादेरिति वक्तव्यम्" [पा०] उत्पथम् । "
तिमादयः" [१॥३॥८॥ इति घसः । त्रिपथनःपथमिति तासः |
पुंसि चाधाः ॥१४१०८॥ अर्धर्चादयः शब्दाः पुसि नपि च वेदितव्याः । अर्ध च तत् भृक् च सार्द्धः । श्रई चम् । गोमयकवावकापिणकुतपकवाटशलादिपाठादवगमः कर्तव्यः ।
"शब्दरूपाश्या चेयं प्रणीतोभयलिङ्गता । क्वचिदप्यर्थभेदेन शब्देष व्यवतिष्ठते ।।"
पयशस्वशब्दो निधिवचनौ पुंल्लिली । जलजे द्विलिङ्गो । भूतशब्दः प्रारिणति द्विलिः । क्रियाशब्द. स्यामिधेपवल्लिङ्गम् । सैन्धवशन्दो लवणे द्विलिङ्गोऽन्यत्रामिधेयवल्लिङ्गः। सारशब्दोऽन्याय्येऽर्थे नपुंसकलिङ्गः । उत्कर्षे ऽथे पुंल्लिङ्गः। धर्मशब्दोऽपूर्व पुल्लिङ्गः। तत्साधने नपुसकलिङ्गः।