SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ म. पा० ४ सू० ६३-१..] महासिसहितम् स नए ॥१॥४३॥ यस्यायमुक्त एकवद्भावः स नम्भवति । तथा चैवोदाहृतम् । समाहारे रसो नम् भवतीति वन्यम् । पञ्चाग्नि । पञ्चायु । श्रकासन्तप्रकरणं "सत्" [३।१।२५] इति डीविधान शारकम् । अकारान्तोत्तरपदो र स्त्रियां बर्तत इति । पञ्चपूली । बएणगरी । 'वाबन्त इति पक्रव्यम्' (10] पञ्चखट्वी | पञ्चखट्दम् | "स्त्रीगोर्नीच' [9115] इति प्रादेशः | "अनन्तस्य नखं स्त्रिया वा वृत्तिः" [वा०] पञ्चतक्षम् । पञ्चतक्षी । "पानानि प्रतिषेधः" [.] पमाणगा । भुवन। उतर गम् । पञ्चगवम् । दशगवम् । “गोरहबुषि" [२१६४] इति टः सान्तः। हुश्च ॥१॥४॥६४॥ हसंशश्च नब्भवति । अधिस्त्रि । उन्मत्तगङ्गम् । द्विमुनीदम् । "प्रो नपि" [1] इति प्रादेशार्थमनुप्रयोगार्थ च वचनम्। पूर्व पदार्थप्रधानस्वालिङ्गत्वं प्रामम् । अन्यत्राभिधेयजिनं प्रामम् । चकारोऽनुरुसमुच्चयार्थः । तेन क्रियाविशेषणानां नपुंसकले सिद्धम्। शोभनं पचति । बोनत्र यः ॥१।१६।। नम्सं यसञ्च वर्जयित्वा नम्भवतीत्येतदधिकृतं वेदितव्यम् । पति पुंल्लिङ्गन निर्देशः सौत्रः। बाच्चप्रकरणादन्यत्र कामचारी बा वक्ष्यति । सेनासुराश्छायाशालानिशा वेति । क्षत्रियमेना । क्षत्रियसेनम् । प इति किम् ? महती सेनाऽस्य महासेनः। अनभिति किम् ? असेना । श्रय इति किम् ? परमसेना । __ स्लो कन्थोशीनरेषु ॥१४॥६६॥ खुविषये कन्थान्तः पसो नभवति उशीनरेषु चेत् सा कन्था । सौसमीना कन्था सौसमिकन्थम् । आहरकन्थम् | अासमिकन्थम् | चकन्थम् । एते उशीनरेणु मामाः । विग्रहवाक्यं सादृश्यमात्रेण । खाविति किम् ? वीरणकन्था। उशीनरेश्विति किम् ? दक्षिकन्या । अन्यत्र ग्रामसम्ञ यम् । पापकर्म तबाधुक्ती ||१७|६७॥ ठपज्ञायत इति उपज्ञा उपदेशः । उपक्रम्यत इति उपक्रमः प्रारम्भः। उपज्ञोपक्रम इत्येवमन्तः पसा नन्भवति तयोरुपज्ञा पक्रायोराचुलो गन्यमानाधाम् । स्वायम्भुवस्योपज्ञा स्वायम्भुवोपजमाकालिकाचाराध्ययनम् । दवापशमनकशेषव्याकरम् । कुरुराजस्योपक्रमः कुरुरानोपक्रम दानम् । अकम्पमापक्रम स्वयंवरावधानम्। उपज्ञापक्रमामति किम् ? यादिवतपस्या तीव्रा । तदाधु क्लाविति किम् १ देवदत्तोपशा । देवदत्तोपक्रमो गणितम् । उत्तरपदस्थ प्राधान्यल्लिङ्गम् । घ इत्येव । सम्यगुपशो भगवान् स्वायम्भुवो यस्येदमाकालिकाचाराध्ययनम् । वाम्येन तदायुक्तो गम्यमानायांमदं प्रत्युदाहरणम् | काया बहूनाम् ।।१।४॥६॥ बहूनां या छाया तदन्तः पलो नम्मवति । इकुरणां छाया इचुच्चायम् । सलभन्छायम्। बहूनामिति किम् १ कुझ्यत्य छाया कुड्यच्छायम् । कुक्ष्यच्छाया । “सेनासुरा. "[11111०१] इत्यादिना विकल्पः। प इत्येव । बहवश्छाया अस्मिन्बहुब्छायो वनखएडः । सभाऽरामआमनुष्यात् ॥१४/६६|| श्रराशः अमनुष्याच्च परा या सभा तदन्तः पो न भवति । अराज्ञः 1 इनस्य सभा इनसभम् । ईश्वरसभम्। इन्द्रसभम् । पार्थिवसभम् । राजशब्दपर्युदासात् तत्पर्या न विशेषाणाम। तेनेहन भत्रति । सातवाहनसभा। चन्द्रगुप्तसभा। अमनुध्यात्-नक्षसां सभा रक्षःसभम्। पिशाचसभम् । अमनुध्यशब्दस्य च रक्षाभूतिम्वेव रूढत्यादिह न भवति । काष्ठसभा । पाषाणसमा । पक्केष्टकासभा । यद्येवं "उगमनुष्ये' (२१२।५०] इत्यत्र कथम् ! जायाग्नस्तिलकः । पित्तनं घृतम् । “युझ्या बहु लम् [२।३।३५] इति बहुलवचनात्तनान्यस्यापि ग्रहण | "श्रराजामनुष्यात्" इति किम् १ राजसभा । देवदत्तसभा। प इत्येव । ईश्वरा सभाऽस्य ईश्वरसमः । अशाला ||१०|| अशाला च या सभा तदन्तः पो नन्भवति । गोपालसमम् । दासीसभम् । स्त्रीयभम् । अत्र समुदाय समाशब्दः । अशालेति किम् ? देशिकसभा । 1.-ति । मृदु परति । प० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy