SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ ० १ पा० सू० ८६१-२२ नाव पायग्यानाम् ॥ १४८६॥ वर्णेनार्हद्र पस्वायोग्यास्तेषां द्र कवद्भवति । येन रूपे यान्त्यमवाप्यते तदिड् नैयन्श्यमद्र प्रमभितम् । श्रतिशयोपेतस्यार्हद्र पस्य प्रातिहार्यसमन्वितस्य बहुतरमयाम्यमिति नेह तद् धते । तदायस्कारम् । कुलालवदम् | रजकतन्तुवायम् । नन्वेतेष्वप्येकवद्भावः ग्रामोति । चण्डालमृताः । न दधिपत्रादिष्वन्त वो द्वन्द्वो द्रष्टव्यः । वर्णेनेति किम् ? मृकवधिराः । एते करणदोषेणायोग्याः । अर्हद्र प्रायोग्यानामिति किम् ? ब्राह्मणक्षत्रियो । ॐ= गवाश्वादीनि च || ६ |४| = ७ ॥ गवाश्वादीनि च गणपाठे द्वन्द्ररूपाणि च एकवद्भवन्ति । गवा श्वम् । गडकम् । गवाविक्रम् । श्रजाविकम् । पशुविभाषा प्राप्ता । कुब्जवामनम् । कुब्बकैराकतम् । पुत्रपौत्रम् | श्वचाण्डालम् । श्रद्वेषे श्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छिम् । इदं जात्यविवक्षाथाम् | उष्ट्रखरम् | उष्ट्रशशम् ! पशु विभाषा प्राप्ता । मूत्रशकृत् । मूत्रपुरीषम् ! यकृन्मेदः । मांसशोणितम् । इमानि लायविवक्षायाम् । दर्भशरम् । दर्भपूतीकम् । श्रर्जुनपुरुषम् । तृणोपलम् । एतेषां तृणविकल्पः प्राप्तः । दासीदासम् । कुकुटम् । भागवती भागवतम् । एषां सरूपाणां लिङ्गमात्र कृतविशेषाणां निपातनाद् इन्द्रः । चकारोऽवधारणार्थः । गवाश्वादीनि पठितान्येवैकवद्भवन्ति नान्यथा । गोऽश्वौ । गोऽश्वम् । चा तरुमृगतृणधान्यव्यञ्जनपश्वश्वव डवपूर्वापराधरोत्तरपक्षिणः ॥११४॥ ८८॥ तद-भृग-तृणधान्यव्यञ्जन नमश्चन पूर्वापर वरोत्तर इत्यषां पक्षिविशेषाणां च द्वन्द्वो वा एकवद्भवति । प्लचन्यग्रोधम् | 'वनृन्ययोधाः । आरश्या मृगाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् 1 कुशकाशाः 1 ब्रोहिययम् । श्रीदेवाः 1 दधिघृतम् । दधिघृते । ग्राम्याः पशवः । वृष्णिस्तभम् । वृष्णिस्तभाः । श्रश्ववदम् । ववव । पर्यायनिवृत्त्यर्थं च श्ववमहम् । पूर्वापरम् । धूर्बापरे । श्रधरोत्तरम्। श्रधरोत्तरे । तिचि रिकापिञ्जलम् । तित्तिरिकापिञ्जलाः | अत्रेष्टिः । 'सेना फलक्षुद्र जीवतरुमृगतृणधान्यपरिहाँ प्रकृत्यर्थबहुत्वे एकवद्भावः” [त्रा०] तेन रथिकाश्वारोही। बदामलके । इदमेव ज्ञापकम् 'श्रप्राणिजाते: " [1181=२] इत्यत्र न बहुवचनान्त एव विप्रदोऽमिवेतः । यूकालिदे । ज्ञन्ययोधौ । वृषतौ । कुशकासो । मीहियवी । हंसचक्रवाक । ति योगविभागोऽयम् । इन्द्रमात्रे कृतो भवेत् । पूर्वो विधिस्तु नित्यार्थः तुल्यजात्यर्थ उत्तरः । वह मा भूत् —'लक्षयचाः । हंसपृषताः । विरोधि चानाश्रये ॥१४६॥ वेति वर्तते । श्राथमो द्रव्यं विरोधो येषामस्ति तद्वाचिनामनाश्रयाभिधायिनां द्वन्द्व एकवद् भवति । विरोधीत्यामः खे कृते सौत्रो निर्देशः । सुखदुःखम् । सुखदुःखे । जननमर हम् । जननमरणं । शीतोष्णम् । शीतोष्णे । विरोधीति किम् ? कामक्रोधौ । अनाश्रय इति किम् ? सुखदुःखो आमौ। शीतो" उदके । चकारादविरोधेऽपि । वधूवरम् | वधूवरौ । स्थावरजङ्गमम् । स्थावरजङ्गमे । न दधिपय आदीनि ॥ १|४|१०|| विप्रादीनि द्वन्द्वरूपाणि नैकवद्भवन्ति । येन केनचित् प्राप्ते प्रतिषेधोऽयम् । दधिपवती । सर्पिर्मधुनी । मधुसर्पिषी । व्यञ्जनवात् प्राप्तिः । ब्रह्मप्रजापती । शिववैश्रबौ । स्कन्दविशाख । परिवाजककौशिक | प्रवर्म्यापसदौ । बेतिप्राप्तिः । शुक्लकृष्णो । इध्मावर्हिषी | निपातनात् पूर्वस्य दौखम् । योगानुव के दीक्षा तपसी । श्रद्धातपसी । अध्ययनतपसी । उलूखलमूसले । श्रावसाने श्रद्धाने | ऋक्सामे । वाङ मनसे । वेति योगविभागात् प्राप्तिः । चण्डालमृतपादयश्व । अथैता च ॥ १|४| ६१ ॥ एतावत्वमियत्ता । वृत्त्यवयवार्थानामेतावत्त्वे च द्वन्द्रो नैकवति । द्वादश में मार्दङ्गिकपाणविकाः । चकारः प्रतिषेधानुकार्थः । वा समीपे ||११४६२ ॥ नेति निवृत्तम् | अर्थानामेतावस्य समीपे वा द्वन्द्व एकवद्भवति । उपदर्श दन्तोष्ठम् । उपदशा दन्तोष्ठाः । एकवद्भावपचे हलोऽनुप्रयुज्यते अन्यत्र वसः 1 इसे "नः [४२११० ] इति नः सान्तः । बसे तु डा। नशिरीप इति काशिका | २. शुक्लकृष्णे भ, ब०, सं० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy