________________
भ० पा० ४ सू. 51-८५ ] महावृत्तिसहितम् फारस्य स्वम् । क्यजन्तस्य उश्च त्यः । अध्वर्यु कतुरनपुंसकलिङ्गो द्वन्द्व मेकवद्भवति । येषां ऋतना यजुबंदशाखासु लक्षणं प्रयोगश्च शिष्यते प्राधान्येन तेफाम व ऋतूनामनांसकलिङ्गानां इन्ध एकवद्भात इत्यर्थः । अश्च अश्वमेधश्व अर्वाश्वमेधम् । सामाहातिरात्रम् | पौगइरीकातिगत्रम् । अव कनुरिति किम् ? पञ्चौदनदशौदनाः । इषुवन्नौ । उनिहलभिदौ । एते सामवेदविहिताः । अनबिति किम् ? राजसूर्य च वाजपेयं च राजसूयवाजपेये । इह कस्मान भर्धात दर्शपौर्णमासी । दधिपयादिषु द्रष्टव्यः ।
अधीस्याऽतुराख्यानाम् ॥१॥४१॥ श्राख्या नामधेयम् । अधी. या निमित्तभूतया अदूराख्यानां द्वन्द्व एकवद्भवति । पदमधीते पदकः ! प्राममधीते क्रमकः । पदकामक्रम । क्रमकवात्तिकम् । पदाप्ययनसासन्न माध्ययनम् । अधीत्येति किम् ? आन्यदरिद्रौ। अदूराख्यानामिति किम् ! याज्ञिकवैयाकरणो । यशमधीते याशिकः ।
अप्राणिजातेः शा२|| अप्राणिजातिवाचिनां दून्द्र एकवद्भगति । अागरात्र । धानाशलि । युगवरत्रम् | अपाणिग्रहणं किम् ? गौपालिशालकाधनाः । गोत्रं चरण: सहेति जानिः । जारित किम् ? शिमवद्विन्ध्यो। नन्दकपाचजन्यौ । संज्ञाशब्दा एरो। नसशस प्रत्य पहेतुः । तेन व्यजातीनामेकय.
द्राबादिह न भवति । रूपरसगन्धस्पर्शाः । गमनागमने | जातेरविवक्षायां न भवति । पदरामलकान तिष्ठन्ति ।
भिन्नलिलो नदीदेशोऽग्रामोऽपुरम् ॥शाम ॥ भिन्नलिदानां नदी देश याचिनाममामारणामपु. राणां द्वन्द्व एकवद्भवति । नदी-उदयश्चरावती च उद्धवं राति । विवाटचक्रमिदम् । गङ्गाशेणम् । देशाः कुरवश्व कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । कुरकुरुजाङ्गलम् । दावाश्च अभिसारं च दााभिसारम् । कामसमभारम् । बितिक इति : मुने ! कयाः । नदीदेश इति किम् ? कुक्कुटमपर्यो । अनाम इति किम् । जाम्बवश्व शालूकिनी च जाग्यवशालू किन्यो । ननु नाप देश इति पृथग्रहणं क्रिमथम् ! ज्ञापनार्थं जनपदो देशोऽभिपतो न नदीपर्वतादिः । तेनेह नैकवदाकः । कैलासश्च गन्धमादनं च कलासगन्धमादने । अपुरमिति किम् ? लोके ग्रामप्रहणेन पुरमपि रायते ततोऽपुरमिति प्रतिषेधः । मथुरापाटलिपुत्रम् । अग्राम इति प्रसज्यप्रतिषेधः । तेन यत्र पुरनामयोईन्द्रतत्रापि नैकाचम् । नासौर्य केतकी पुरग्रामी।
चन्द्रजीयाः शिक्षा| इहाल्पशरीर शुद्रः । क्षद्रजीवानां दन्दू एकवद्भवति । जुद्रजीवाश्रयो द्वन्द्ध उपचारात् क्षुद्रजीवा इति निर्देशः । युकालिक्षम् | शतस्वध उत्पादकाश्च शतगूत्पादकम् । देशमशकम् । _ "हंद्रजीवा अकाला येषां स्वं नास्ति शोपितम् । ना जलियत्सहस्र ण केचिदानकुलादपि ॥"
"केचित् शब्दः प्रत्येकमभिसंबध्यते । क्षुद्र मीत्रा इति बटुवचननिदेशात् द्वित्वधिपये नमिति यूालक्षौ । दंशमशको।
थेषाञ्च श्रेषः शाश्वतिकः ॥१॥२५॥ द्वेषोऽप्रीतिः । येषां च देपः शाश्वतिकस्तद्वाचिना द्वन्द्र एकवद्भवति । शश्वद्भवः शाश्चतिकः । कालाज" [३।२।१३१] इति लज । निपातनादिकादेशः ! "मेर्भमाश्ने टिखम्" इति स्त्रं च न भवन्ति । अहिनकुलम् | बराहम् । "अन्यस्यापि' [४।३।२३२] इति दीत्वम् । शाश्चतिक इति किम् ? गोपालशालकायनाः। केनचिनिमित्तेन केलेहायन्ते । चकारोऽवधारणार्थः । अयमेव निल्य एकवद्भावो यथा स्याा पश्चादिविभाषा मा भुरा । अश्वमहिपम् । काकोलूकम् ।
१. पा० महाभाष्ये-"क्षुद्रजन्नुरनस्थि: स्यादध धात एवं यः। भाजलियंसहस्त्र ण केचिदानकुल्हादपि ।” २/४।८ । २. श्ववाराहम अ० ।