SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७६ जैनेन्द्र-ध्याकरणम् [अ०. पा० ॥ सू०७५-८० भवति । शतं दायो । सइस दायी | "आवश्यकामयेयोगिम्[२।३.१४६] इति णिन् । वस्य॑ति । ममी ग्रामम् । आगामी नगरम् । “गस्यादिबस्यति" [२।३।१] इति पयतिकाले साधुखम् । श्राधमण्ये चेन इति किम् ? अवश्यंकारी कटस्य ! श्रावश्यकेऽर्थे कालसामान्य णिन् । ___ व्यस्य चा फर्सरि ॥शा७५॥ ब्यसंशस्य प्रयोगे कर्तरि या ता विभक्ती भवति । भवतः कटः कर्तव्यः । भवता कटः कर्तव्यः । कर्तृकर्मणोः कृतीति ता प्राप्ता विभाष्यते । कर्तरीति किम् १ गेयो माणयको गाथानाम् । "मम्मोय." [२॥४॥५३] श्रादि सूत्रे कर्तरि गेयशब्दो निपातित । अत्र कर्मणि नित्यं ता भवति । इह कस्माता न भवति ऋठव्या ग्राम शाखा देवदत्तेन । नेतन्या प्राममना देवदत्तेन । वेति व्यवस्थितविभाषा । तेन "विप्राप्ठौ परे' ] इत्यस्यास्ताया व्यप्रयोगे प्रतिषेध एव । भाऽतुलोपमाभ्यां तुल्याथैः ॥१।४।७६॥ वेति वर्वते । तुलोपमाशब्दाभ्यामन्यैस्तुल्याथैः शब्दैयुत वा भाविभकी भवति । तुल्यो देवदत्वेन । तुल्यो देवदत्तस्य । पक्षे शेषलक्ष हा ता । अतुलोपमाभ्यामिति किम् ? नास्ति तुला देवदत्तस्य । उपमा नास्ति सनत्कुमारस्य । अप चाशिष्यायुज्यमद्रभकुशलसुखहितार्थः ॥१४७७॥ वैति वर्तते । वा अविभक्ती भवतिआशिषि गम्यमानायाम् | श्रायुषी निमित्तं संयोगः । निमित्तं संयोगोत्पादो" [३:४३.] "यासंक्या परिभागाश्वादेः'' [३।२८ रात यः। श्रायुष्य मद्र भद्र कुशल सुख हित इत्यवमथैर्युक्तं | आयुष्यमिदमस्तु देवदत्ताय देवदत्तस्य वा। चिरमस्तु जोत्रितं देवदत्ताय दवदचस्य वा । मद्रं भवतु जिनशासनाय जिनशा. सनस्य वा । भद्र देवदत्ताव देवदत्तस्य वा । कुशलं साधुभ्यः । कुशलं साधूनाम् | नियमयं साधुभ्यः । निरामयं साधूनाम् । सुस्त्रं सात्रुभ्यः । सुर्ख साधूनाम् । शमस्तु साधुभ्यः । शमस्तु साधूनाम् । हितं देवदत्ताय । वितं देवदत्तस्य । पथ्यं देवदत्ताय । पथ्र्य देवदत्तस्त्र । पक्षे शेषलक्षणा ता। चकार: किमर्थः१ अ पि योगे यथा स्यात् । अर्थो देवदत्ताय । अर्थो देवदत्तस्य | प्रयोजनं देवदत्ताय । प्रयोजनं देवदत्तस्य । तापक्षे वृत्तिन मवति अगमक वात् । न हि वृत्याऽशोर्गम्यते । आशिषोति किम् १ आयुष्यं देवदत्तस्य । अत्र नाप् । प्राणितूर्य सेनाङ्गाना द्वन्ध पकवत् ॥२ ॥ प्राण्यङ्गानां तूर्याङ्गाना सेनाकानां च द्वन्दू एकवद्भवति । एकार्थवावतीति अर्यनिर्देशाविशेषणानामपि तद्वत्ता । पाहो च पादौ च पाणिपादम् । दन्तौछम् । शिरोपीयम् । यदि प्राण्य प्राणिग्रहणेन ग्रह्यते "भप्राणिजाते. [शा२] इति प्रतिपंधे प्राप्त अथ न गृह्यते तदा "अप्राणिजाते:' इत्येव सिद्ध व्यतिकरनिवृत्यर्थ वचनं प्राण्यङ्गानामन्येन इन्द्रो मा भूत् । पूर्वम्-मार्द झिकाश्च पाणविकाश्च मार्दङ्गिकपादिकम् । सेना-रथिकाश्च अश्वायेहाश्च रधिकारवाहम् | रथिकपादातम् । “सेनाङ्गेषु बहुले' [वा.] इति तेन रथिकाश्वारोहो । हस्पश्चादित्रु परत्वात् पशु विभाषा । यद्यप्यभिधानवशादिह समाहारे द्वन्द्वः, दधिपयवादिषु इतरेतरयोगे, तरुभूगादिषु उभयत्र, सथापि तद्विषयविभागशापनार्थमिदं प्रकरणम् । परणानामनूक्तौ ॥४७॥ चरणं कठादिप्रोक्तोऽध्ययनविशेषः । तादा पुरुषवध्येनृषु वर्तते वदेह गृह्यते । अक्तिरनुबादः । चरणानां द्वन्द्व एकवद्भवति अनूक्तौ । स्थणो अन्तयोः प्रयोगे चेदमिध्यते । उदगात् कटकालापम् । प्रत्यष्ठात् कटकौथुमम् । अनूपत्ताविति किम् १ उदगुः कठकालापाः । प्रथमोपदेशोऽयम् । कठेन प्रोक्तमधीयते कलाः । प्रोक्तार्थे "शौनकाविभ्यश्छन्दसि णिन् [३४३.७] इति गिन् । तस्य "कठचरणा का दुप्' इत्युप् । अध्येतृविषयल्याणः "उप प्रोक्तात्" [३।२।१४] इत्युप् । फलापिना प्रोतमधीयते कालापाः । प्रोक्लार्थे "कलापिनोए"। टिस्खम् । परस्याणः "उप्पोक्कार" [२] इत्युप् । "वन्दो माहाणानि चानव' [३२२६] इत्यध्यतृविषयता। अश्वयुकतुरन राहा०॥ श्रध्यमिच्छन्ति अवयवो यजुर्वेदविदः । अतएव निपातन्मत् क्यव्य
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy