________________
० पा० ४ सू० ६१-७४] महावृत्तिसहितम् यवानां लाकः । श्रोदनस्य भोजकः । विश्वस्य ज्ञाता । तीर्थस्य कर्ता 1 वृतीति किम् ? श्रोदनं पर्चात । ननु "नमित"१७२] इत्यादिनान प्रतिषेधो भविष्यति । एवं तहिं हृति मा भूत् । कृतश्वी कटम् । कृतं पूर्वमनेन "इन्" [|३।११] "पूर्वात्" [१।२०] “सपूर्वाम्' [५५१ २१] इतीन् । पुनः कर्माहगादिह शेषस्य ग्रहणं नाभिसंबध्यते ।
विप्राप्ती परे ॥१॥४॥६६॥ पूर्वसूयिन्यासापेक्षया परशब्देन कर्माऽभिप्रतम् । द्विप्राप्ती कृति पर एव कर्माण ता विभक्ती भवति न करि । श्राश्चयों गवां दोहोऽगोपालकन । रोचते में प्रोदनस्य भोजनं देवदर्शन । साधु खलु पयसः पानं जिनदत्तेन । द्वयोः प्रामियस्मिन् कृताति व्यधिकरणस्य बसस्याश्रयणाट् भिन्न कृति नियमो न भवति । आश्चर्वमिदमतिथीनां प्रादुर्भावः अोदनत्य च नाम्म पाकः | "अकाकारयोः प्रयोगे नेति वक्तव्यम्" [वा०] मेदिका देवदत्तस्य काष्ठानाम् । चिकीर्घा जिनदत्तस्व काळयानाम् । अकारग्रहणेन निरनुम-धस्य "अस्त्यात्" [राश८४] इत्यस्यैव ग्रहणम् । “ोधे विभाषा" वा अकाकारापेक्षया शेषस्य स्रोत्यस्य प्रणम् | विचित्रा सूत्रस्य कृतिराचार्यस्य आचार्वण वा । केचिदविशेषणेच्छन्ति । विचित्र शब्दानुशासनमानार्थव प्राचायण वा 1
अस्याधिकरणे ॥१५॥७॥अधिकरणे यः स्तत्तस्य प्रयोगे ता विभक्ती भवति । “अधिकाणे चानपश्चि"[२||५१इति अर्थेभ्यो विभ्यो गत्यर्थेभ्यश्च लो वक्ष्यते तस्य प्रयोग कर्तृक गोः कृति''[१३३1३८] इति ता माता "न मित्त'' [ इत्यादिना प्रतिविद्धा पुनः प्रसूया । इयमेपामारातम् । इदमेप भुक्तम् । इदमेषामासितम् । इदमेषां शक्तिम् । इदमेषां नृतम् | इदमेषां पराकान्तम् | एपमिति कतरि ता । अधिकर गुस्य क्तेनोक्तत्वादिदंशब्दादीन भवति | "अधिकरणे च.' [२११५६] इला चकारेण यथा प्रातः समुच्चीयते । कर्तरि इहेमे श्रासिताः । भावे-इह एभिरासितम् । शेषधित्रागामिए पनामासिनन् । एवं सर्वत्र योज्यम् ।
भवति ॥४७॥ भवति काले विहितस्प क्तस्य प्रयोगे ता विमस्ती भपति । अयमपि प्रतिषेधापबादः । राज्ञां मतः । राज्ञा बुद्धः । सतां पूजितः । "मतिबुद्धिपूजा(च्च [२१२११६६] इति सम्प्रतिकाले स्तः। शेषविवदायां वद्यपि ता सिद्धा तथापि कविवक्षायां भावाधनार्थमिदम् | सा प्रतिकाले चकारेण लम्धेषु शीलि. तादिषु प्रयुक्तेषु ता नेष्यते । देवदत्तेन शीलितः । कथं मयूरस्य नृत्तं छात्रस्य हसिमिांस ? शेविवक्षवेदम् । कर्तरि तु मयूरेण नृत्तम् । हात्रेण हतितम् ।
न मिसलोफखार्थतनाम् ||१||७२।। मि त ल उ उक खार्थ तुन् इत्येतेषां प्रयोगे ता विभक्ती न भवति । "कर्तृकर्मयोः कृति'' [1/६८] इति तायाः प्राक्षायाः प्रतिरोधोऽयम् । झि-करं कृत्वा । कटं कर्तुम् । तसंज्ञा-देवदतेन कृतन् । देवदत्तः क कृतवान् । ल-कटं कुर्वन् । कट, कुर्वाणः। अनूपियान् श्रीदत्तं धान्यसिंहः । कटं कारयामास | धर्म दधिश्चित्तम् । “सहिचाहिएतीनामिर्यङ:' इत्यधिकृत्य धाञ्ज नितानम्यो लिवदित्युपसंख्यानेन शीलादिष्यर्थेषु इरित्ययं त्यो भवति । कटं चिकीर्षः। प्रोदनं भुतः। कन्यामलङ्कारिष्णुः। उफ-आगामुको घारापासीम् | उकप्रतिषेधे कमेरप्रतिषेधः । दास्याः कामुकः। खार्थ:-सुकरः को भवता । सुपानं पयो भवता । तुनिति प्रत्याहारः शस्तूशानावित्यत आरभ्य तृगो नकारेण । धान्यं पवमानः · अधीयन् जैनेब्रम् । "पूक यजोः शान "२२/१०६] इति शान: ! "धारीकः शनकृषिणि'' [२१२१०] इति शतृत्यः । कर्ता कटान् । वदिता जनापवादान् । शीलाद्यर्थे तृन्निति नृन् । “द्विषः हासुर्वा वचनम्" [at] चोर द्विषन् । चोरस्य द्विपन् । "द्विषोऽरौ'' [२१२।१०६] इति शतृत्यः ।
वत्स्यत्यकस्य ।।१।४।७३॥ वस्यति काले विहितस्याकस्य वोगे ता विभली न भवति । कर कारको प्रजति । प्रोदनं भोजको गच्छति । "बुतुमौ क्रियायाम्" [२।३८] इति बुण् । वय॑तीति किम् ! भोवनस्य भोजकः । वय॑तीति विहितस्याकस्य प्रणादिह न भवति । वर्षशतस्य पूरकः । पुत्रपौत्राणां दर्शकः ।।
अधमराय चेनः ॥४४॥ श्राधमाचे वयति च काले विहितस्येनः प्रयोगे ता विभक्ती न