SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र ज्याकरणम् [म. पा० . सू. १२-१८ गत्यर्थोऽसौ। भाववाचिन इति किम १ श्लेष्मा मधुराशिमं रुजति । अपरिसन्ताप्योरिति किम् ? आयूनं ज्वरपति ज्वरः | घटादित्वात् प्रादेशः । अत्याशिनं सन्तापयति श्वरः । शेष इत्येव । चोरे रुजति रोगः । आशिषि नाथः ॥१४॥ प्राशी क्रियस्य नाथः कर्मणुि ता विभक्ती भवति । सर्पियो नायते । एयसो नाथते । सर्पिमें भूयात् इत्यर्थः ] 'आशिषि नाथः' इत्युपसंख्यानेन दविधिः । आशिषीति फिम् ! माणवकमुपनाथति अङ्ग पुत्राधीध्वेति । शेष इत्येव । सर्पि थते । जासनिग्रहणनाटकाथपिषां हिसायाम् ॥१४/६३॥ जास निप्रइण नाट क्राय पिच इत्येतेषां हिंसा. क्रियाणा कर्मणि ता विमस्ती भवति । "जस ताहने" इति चौरादिकः । चोरस्योज्जासति । पृषलस्योन्जासति । 'जसु मोक्षण' इत्येतस्य देवादिकस्याहिंसार्थवादग्रहणम् | जास इति कृतदीत्वोच्चारणं किम् ? प्रादेशे मा भूत् । दस्युमजोजसम् । निप्रहण इति निप्रयोः समुदितयोः व्यस्तयोर्विपर्यस्तयोहणम् । चोरस्य निग्रहन्ति' । चोरस्य निहन्ति । चोरस्म प्रहन्ति । चोरस्य प्रणिहन्ति । नर अवस्यन्दने चरादिः। चोरस्योनारयति । दीत्वोच्चारणं किम् ? दस्युमनीनटत् । निथ ऋध क्लथ दिसार्धा:" "हेतुमति" [२११।२५] इति णिच । चोरस्योत् काथयति । दोल्वं हि किम् ? दस्युमा चक्र थत् । घटादित्वेऽपि निपातनादुद्धः प्रादेशबाधनार्थे च । चोरस्य पिनष्टि । वृषलत्य पिनष्टि । हिंसायामिति किम् ? धानाः पिनष्टि । शेष इत्येव । चौरं निहन्ति । कवर्थत्वादेतेषामपोति चेदभावकर्तृकार्थं वचनम् । चौरस्पोजासयति राजा । व्यवहपणोः सामर्थे ॥१४६४॥ सामर्थ्य समानार्थत्यं व्यवहः पण इत्येतयोः सामध्ये स्तुतिकर्मणि ता भवति कविनये धृते च सामयम् । शतस्य व्यवहरते। सहसस्य व्यवहरते । सहलस्य पणते । श्रायः कस्मान्न भवति गुपादिभिः साहचर्यात भौवादिकस्य स्तुत्यर्थस्य तत्र ग्रहणम् । इह तु तोदादिकस्यानुदाप्तेतः । सामय इति किम् । शलाका व्यवहरति । गणयतीत्यर्थः । देवान् पण यति । शेष इत्येष । शतं व्यवहरति । सहस्स' पाते। दियश्च ॥१॥४३५॥ “व्यवहपणोः लाम' [१६] इति वर्तते । दिवश्व व्यवहपरिणसमानाथस्य कर्मणि ता भवति । शतस्य दीव्याते । सहलस्य दीव्यति । चकारः किमयः ? सामर्यानुकरणार्यः । ननु विकारादेव सामर्यग्रहणमनुवर्ततेऽन्यथा चानुकृष्ट मुत्तरत्र च नानुवर्तते "वा गौ" इत्यत्र सामथ्यांनुचिर्न स्यात्, अनुक्तसमुच्चयार्थस्तहि कचिदन्यस्यापि प्रयोगे यथा स्यात् । सक्तूनां पूर्णः । श्रीदनस्य तृप्तः । सामर्थ्य इत्येव । साधन दोव्यति । मागो ॥६६॥ सामर्थ इति वर्तते । गिपूर्वस्य दिवः कर्मणि वा ता विभक्ती भवति । शतस्य अंदी व्यांत । शत प्रेदाच्याश । सहल प्रक्षाव्यात सिहंस प्रेदाच्यात ५ या प्राप्तिावमाधान शेषावनक्षया तापि भविष्यति इति व्यर्थीमदम् । एवं तहि इदमेव शापकमगिपूर्वस्य शेषविवक्षा नास्ति इति । रावस्य दीव्यति ! सामर्थ इत्येव 1 शलाका प्रतिदीव्यति । कालेऽधिकरणे सुजणे ॥१४॥७॥ कालेऽधिकरणे ता विभक्ती भवति सुजय से प्रयुक्ते । द्विरोऽधीते । त्रिरहोऽधीते । पञ्चकृत्वोऽलो भुत | "स्याया स्वभ्याय ती कृत्वा शरति बस । द्वित्रिचतुभ्यः सुच्" [धारा२५] इति सुच् | काल इति किम् । दिः कांसपान्यो भुक्ते । अधिकरण इसि किम् १ द्विरह्रो भुड्क्ते । सुजथं इति किम् १ अनि भुङ्क्ते । रात्रौ भुङ्क्ते । नम्बत्रापि द्विः त्रिवेति सुक्कों गम्यते ? प्रयुक्ताहणं दूरादनुवर्तते तेन गम्यमाने सुजणं न भवति । शेष इत्येव । द्विरमधीते । कर्टकमणोः कृति ॥१॥५६॥ कृति प्रयुक्त कर्तरि कर्मणि छ ता विभक्ती भवति । अनुक्व इति वर्तते । भवत श्रासिका | भवतः शायिका । स्त्रीलिङ्गे भावे "पर्यायाहस्पत्तौ पुण्" [२२] इति पुष। १. चोरस्य निप्रशान्ति इति ब० पुस्तके नास्ति । २. व्यवहपणे; समा-श्र० । ३. प्रतिदम्पति का
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy