________________
अ० पा० १ सू० ५४-६१ ]
महावृत्तिसहितम्
७बे
मिका र ११२|४|१४|| भिन्तेन पदेन कार्ये वर्तमानान्मृदो वा विभक्ती भवति | गौश्वरति । कुमारी तिष्ठति । श्रोदनः पच्यते । खारी मीयते । एकः । द्रौ । बहवः । इत्यत्रोक्तेष्वप्येकत्वादिषु वा भवतीत्युक्तप्रायम् | च वा ह् उच्चैरित्येवमादिषु अनर्थकेषु च प्रादि भिन्तेनेकार्थत्वाभावेऽपि सुपो के " [१४ [१०] इति ज्ञापकाद्भवति । भावे वर्तमानेन मिङन्तेन स्वभावादन्येनेकार्थत्वं नास्ति । श्रास्यते देवदत्तेन । नन्वे कत्वादिविशिष्टेषु कर्मादिषु कर्मादिविशिष्षु वा एकचादिषु शुत्रादिनां नियमात् परिशेषात् वृक्षः स इत्येवमा. दिनु वादिषु च "हचा मृदः " [११] इत्यनेनैव बायाः सिद्धत्वादनर्थकमिदम् १ नानर्थकम् । एकद्विबहुवच नानां व्यतिकरनित्यर्थं चायास्तायाश्च विषयभेदार्थ चेदम् । विसर्जनीयो विभास सन्देहनिवृत्त्यर्थम् ।
सम्बोधने बोध्यम् ||५|४|१५|| सम्बोधनमभिमुखीकरणम् । सम्बोधने या वा तस्या चोध्यमित्येषा संज्ञा । सम्बोधनेऽपि मङेकार्थत्वमस्ति इति पूर्वेरा बाविधानम् । हे देवदत्त आगच्छ । हे देवदत्तौ । हे देवदताः । हे पचन् । हे पचमान | "सम्बोधने " [२/२/१०३ ] इति शत्रुशानौ । बोध्यसंज्ञाप्रयोजनम् "बोध्यमसद्वत्' [१।३।२४] इत्येवमादि |
एकः कः || ९|४|५६ ॥ बोध्यसंज्ञायां वाया एकवचनं किसं भवति । हे कन्धे । हे बटो । किप्रदेशाः "करेल: " [४/३/२७] इत्येवमादयः ।
ता शेपे || १४|१७|| कर्मादिकारकाणां विवक्षा कर्मादिभ्योऽन्यो वा मृदर्थातिरेकः स्वस्वामिसंबन्धादिः शेषः । ता विभक्ती भवति शेषे अर्थविशेषे नटत्व शृणोति । अन्धिकत्व शृणोति । स्वस्वामिसम्बन्धसमीप - समूहविकारावयवस्थानादयस्वार्थाः । राज्ञः स्वम् । मद्राणां राजा । देवदत्तस्य समीपम् । यत्रानां राशिः । यवानां धानाः । देवदत्तस्य हस्तः | गोः स्थानम् । शेषग्रहणं किम् ? श्यादयो नियताः कर्मादयस्त्वनियतास्तेभ्यस्ता मा भूत् ।
झोsस्वार्थे करसे || १४८॥ स्वार्थोऽवयोधनं तत्पर्युदस्यतो जानातेरस्वार्थे वर्तमानस्य करणे तात्रिमक्सी भवति । सर्पिषो जानीते । परसो जानीते । सविंधा करणभूतेन अवेक्षते प्रवर्तते वा इत्यर्थः । शोऽपचे: " [ २४ ] इति दविधिः । करणस्य शेषत्वविवक्षायामविवक्षायां न तैव भवति । श्रस्वार्थ इति किम् ? स्वरेण पुत्रं जानाति ।
स्वां कर्मणि ॥|| १४|५६ ॥ शेष इति वर्तते । स्मृ इत्यनेन समानार्थानां धूनां दय ईश इत्येतयो कर्मणि येन विवाहते ता विभक्ती भवति । मातुः स्मरति । पितुरध्येति । सर्पिषो दवते । सर्पिष ईष्टे । कर्मणीति किम् ? मातुर्गुणैः स्मरति । क्षेत्र इत्येत्र । मातरं स्मरति । यग्रेवं नार्थोऽनेन "ता शे" [8] ७] इत्येव सिद्धम् । लादेशे न ”ि [१/४१७२ ] इति प्रतिषेधोऽपि कर्तृकर्मणोः कृषि' [ १/४/६८ ] इत्येतस्याः प्राप्तेरनन्तरस्यात् । नापि "प्रतिपदम्" इति सविधिप्रतिषेधार्थम् । नेयं प्रतिपदविघाना का । वृचिरपि दृश्यते । अर्थानुस्मरणं धर्मानुचिन्तनम् । एवं तर्हि कर्मराः शेषत्वेन विक्षितत्वादकर्मकत्वोपपतेर्लव्यस्त स्वार्थाः भावे सिद्धा भवन्ति । मातुः स्मर्यते । मातुः स्मर्तव्यम् । सकर्मकविवक्षायां कर्मणि भवन्ति । माता स्मयं । माता स्मर्तव्या ।
प्रतियक्षे कृञः || १४८६०॥ करोतेः कर्मणि ताविभक्तो भवत प्रतियत्रे गम्यमाने । अतोऽर्थस्य प्रादुर्भावाय सतो गुणान्तराधानाय समीहा प्रतियनः । एधोदकस्यो कुरते | काएवं गुणस्योपस्कुरुते । "गन्ब नरवशेष [ १/२/२७ ] श्रादिना दः । प्रतियत्न इति किम् ? कई करोति बुद्धया । शेष इत्येव । एधो द परकुरते ।
"
रुर्थस्य मायवाचिनोऽज्वरिसन्ताप्योः ॥ ११४॥ ६१ ॥ रुज्जर्थानां धूनां भावकर्तृकाणां कर्मणि ताविभक्ती भवति ज्वरिसन्तापी वर्जयत्रा । चोरस्य रुजति रोगः । जर्थस्येति किम् ? एति जीवन्तमानन्दः । १. रोगः । वृषलस्यामयति रोगः । राज- अ०, ब०, स०
१०