________________
जैनेन्द्र व्याकरणम् [प्र. पा० ४ सू०४७-५६ स्वामोश्यराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ||१४|४७॥ स्वामिन ईश्वर अधिपति दायाद सात्तिन प्रतिभू प्रसूत इत्येतैर्युके तेपो बिभत्त्यौ भवतः । गवां स्वामी । गोमु स्वामी । गामीश्वरः । गोबी श्वरः। गवामधिपतिः । गोप्यधिपतिः । दायमादत्त दावादः । “प्रे" [२।२१७] इति नियमादन्यस्मिन् गाव प्राप्त के अत पव निपातनात् कः | गवां दायादः । गोधु दायादः | गयां साक्षी । गोषु साक्षी । गवां प्रतिभूः । गोधु प्रतिभूः । गवां प्रसूतः । गोत्रु प्रसूतः । चकारः किमर्थः ? तेपोरनु वर्तनाथः। अन्यथा पूर्वत्र चानुकृष्टाया ईपोऽनुत्तिर्न स्यात् । उत्तरसूत्रयोरपि नकारस्पेदमेत्र फलम् । प्रसूनयोगे ईथेच प्रामा इतरोगे ता पाता।
कुशलायुक्त न चासेवायाम् ॥१४:४८|| आसेवा मुहुर्मुहुः सेवा तात्पर्य च' । कुशल श्रायुक्त इत्येताभ्यां युक्त आसेवायो गम्यमानायां तेपो विमत्तयौ भवतः । कुशलो विद्याग्रहणस्य | कुशलो विद्यामहणे । आयुक्तस्तपश्चरणस्य अायुक्तस्तपश्चररणे। ग्रासेवायामिति किम् ? आयुक्तो गौः शकटे । आकृष्य युक्त इत्यर्थः । अधिकरणलक्षणेयमीप् ।
यतश्च निर्धारणम् ॥११॥४६॥ जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निधारणम् । यतश्च निर्धारण ततस्तैपी विभक्तथौ भवतः । मनुष्याणां क्षत्रियः शूरतमः । मनुष्येषु क्षत्रियः शूरतमः । नारीणां श्यामा दर्शनीयतमा । नारीषु श्यामा दर्शनीयतमा । अध्वगाना धावन्तः शीतमाः । अश्वमेषु धावन्तः श्रीमतमाः। प्रपञ्चार्थमिदं समुदाये अवयवोऽन्तर्भूतः | अधिकरणविवक्षायामीप सिद्धा अवयव सम्बन्धविवक्षायां तापि सिद्धा अत एवापादाने कापि भवति । गोभ्यः कृष्णा निर्धार्यते इति ।
विभक्त का ॥१४॥५०॥ यतश्च निर्धारणमिति वर्तते । भिन्नजातीयात् समुदायाद्गणादिना पृथक्करणं विभकनिर्धारणं तत्र का विभक्ती भवति । पूर्वेण तेपोः प्राप्तयोरयमपवादः । माथुराः पाटलिपुत्रकेम्य आयतराः । दर्शनीयतराः। अयमस्मादधिकः । अयमम्मानिलक्षण: 1 इदमपि प्रपञ्चार्थम् । पाटलिपुवकारणामबघिभावेन बुद्धि प्राप्तानामपादानखमस्ति ।
साधुनिपुणेनाचार्यामीवप्रतः ॥१४॥५१॥ साधु निपुण इत्येताभ्यां युक्ते अर्चायां गम्यमानायामीनिदभक्ती भवति प्रतिशब्दस्याप्रयोगे । मातरि साधुः । पितरि साधुः । भ्रातरि निपुणः । पितरि निपुणः । तापवादोऽयम् । अायामिति किम् ? साधुनिपुणो वाऽमात्यो राशः । अप्रतेरिति किम् ? साधुदेवदत्तो मातरं प्रति । प्रतिग्रहणमगितिसंज्ञानाममिपर्यन्तानामुपलक्षणम् | मातरममि। मातरं परि। मातरमनु । कयमसाधुः गितरि | अनिपुणो मातरि । पूजाप्रयुक्तसाधुनिपुणप्रतिषेधोऽयम् । असमर्थस्यापि नञः सविधिरस्ति ।
__ प्रसितोत्सुकाभ्यां मा च ||१.४॥५२॥ प्रसित उत्सुक इल्वेताभ्यां युक्त भाविभक्ती भवति । ईप. च । केशः प्रसितः । केशेषु प्रसितः । प्रसक्त इत्यर्थः । केशरुत्सुकः । केशेसुकः। पले भार्थमिदम् । इनधिकरण स्वादेव सिद्धा।
पसि मे ॥१४॥५३॥ ईबनुवर्तते मा च । उस्विषये भत्राचिनि भेपी विभक्त्यौ भवतः। "भायु का काल: १२१४] इत्यागतस्याणः "उसभेदे" [१२५] इत्युसि कृते यदा भवाची शब्द: काले वर्तते तदा तस्मादा च ईप च भवत इत्यर्थः । पुरोगा पायसमभीयात् । पुष्ये पायसमश्नीयात् । मघाभिः पललोदनम् । मनासु पललौदनम् । उसोति किम् ? मघासु ग्रहः । नात्र मघाशब्दः काले वर्तते । म इति किम्? पञ्चालेषु वसति । पञ्चालस्यापत्यानि पञ्चालाः तेषां निवासः पञ्चालः। निवासार्थे श्रागतस्याएः “धनपद उस्" [शश६] इत्युस । इह करमान्न भवति ? अद्य पुष्यः । मिडकार्थत्वात् । चानुकृष्टाया ईपः कयमनुवृतिः । ईवधिकारे सूत्रारम्भसामर्थ्यात् । अत्राप्यधिकरणवादीप सिद्धा पने भाथै वचनम् । यद्यधिकरणस्यापि करणविक्दा यया स्थाल्या पचति तदेदं प्रपञ्चार्थम् ।
1. या म०, २०,०।२, विधायन्ते म०, २०, स.|