SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ म. पा. सू४०-४३] महावृत्तिसहितम् वेनेन॥१४॥४०॥ इविभक्ती भवति एनेन योगे। दक्षिणेन विजयाध वसति । "दक्षिणोतरा धरादात्" [ 1] इत्यधिकृत्य । "दैनोऽदूरेऽकायाः" [/11६६] इति अस्तादर्थे एन ड्रत्ययं त्यः । पूर्वसूत्रे नेति योगविभागादनेन योगे तापि भवति इति केचित् । दक्षिणन ग्रामस्य | उत्तरेण प्रामस्य । पृथग्विनानानाभिर्भा वा ॥ १॥४॥४१॥ पृथग्विना नाना इल्वेतैर्युक्त वा भाविभक्ती भवति । पृथग्देवदत्तेन । पृथग्देवदत्तात् । विना देवदत्तेन । विना देवदत्तात् । नाना देवदत्तन । नाना देवदत्तात् । पन्ने अन्यार्थत्यात् कापि भवति । अथ पृथगादयोऽसहायार्थे वर्तन्ते नान्यार्थे । एवं तधिकारात का एटव्या । त्रयाणां ग्रहणं पर्यायनिवृत्यर्थम् । हिरुम्देवदत्तस्य | "करणे स्तोकाल्पताष्ट्रकतिपयेभ्योऽसश्ववचनेभ्यो भाके धकम्ये" [पा० ] तोकेन मुक्तः। स्तोकान्मुक्तः । अल्पेन मुक्तः। अल्यान्मुक्तः । कृच्छ्रेण मुक्तः । कच्छाममुकः। कतिपयन मुक्तः। कतिपया मुक्तः । अत अमेय इति किम् ? स्तोरेन विदेण हतः । नेदं वक्तव्यम् । विवक्षातः कारकाणि भवन्ति इत्युभयं सिद्धम् ! ""क्रियाविशेषणविवक्षायो भाके न भवतः" [वा.] स्तो चलति । अल्पं जल्पति । रान्तिकार्थस्ता च ॥ ४२॥ केति वर्तते । दूराफरन्तिकार्यश्च युक्त ताविभक्ती भवति का च । दूरं ग्रामस्य । दूरं प्रामात् । विप्रकृष्टं ग्रामत्य । विप्रकृष्टेन प्रामात् । अन्तिकं ग्रामस्य । अन्तिक प्रामात् । अभ्यास ग्रामस्य । अभ्यास ग्रामात् । तेभ्यइप च ॥१४॥ तेभ्यो दूरान्तिकार्थेभ्य इञ्चिभली भवति का च। दूरं प्रामस्य । द्राद् ग्रामस्य । विप्रकृष्ट ग्रामस्य । विमकृष्टाद् प्रामस्य | अन्तिकं ग्रामस्य ] अन्तिकाद् ग्रामस्य । समीपं ग्रामस्य । समीपादः ग्रामस्य । काऽनुवर्तनादेव सिद्धा। चकारोऽनुक्समुच्चयार्थः । तेन भापि भवति । दूरेण ग्रामस्य । अन्तिकेन ग्रामस्य । असत्ववचनेभ्य इति वक्तव्यम् । इह मा भूत् । दूरात् पथ यागतः । दूरस्य पयः शम्बलम् । अन्तिका प्रामाः। यधसत्ववचनेभ्य इत्युच्यते इण्यिधानमनर्थकम् 1 लिङ्गमशिष्यं लोकाश्रयत्वात् । नपुंसके सोरम्भावेन सिद्धम् । इदं प्रयोजनं "सपूर्वान्या वायाः" [५।३।२३] इत्येष विकल्पो मा भूत् । ग्रामो दूरं वा पश्यति । ग्रामो दूरं मः पश्यति । ईवधिकरणे च ॥४॥४४॥ ईत्रिभक्ती भवति अधिकरणे कारके दूरान्तिकार्थेभ्यश्च । को श्रास्ते । शयने शेते । दूरान्तिकार्थेभ्यः । दूरे प्रामस्य । विमकृष्टे ग्रामस्य | अन्तिके ग्रामस्य | समीपे ग्रामस्त्र | "कस्येविषयस्य कमणी धक्कच्या' [वा ] अधीती व्याकरणे । अधीतमनेन व्याकरणमित्यस्मिन्नर्थे "इटावः'' [ २२] इतीन् । एवमाम्नाती छन्दसि । परिगणिती ज्योतिपि । "निमित्तात् कर्मसंयोगे ईब वक्तव्या" [घा०] "चर्मणि दीपिनं हन्ति दन्तयोहन्ति कुमरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः॥" नेदं बहु वक्तव्यम् । ईत्रिति योगविभागात् सिद्धम् । यद्भावाझावमतिः ॥१४४५॥ भावः क्रिया । ईबिति वर्तते । यस्य भावाद्भावान्तरगतिर्भवति तत्र ईबू भवति । गोषु दुखमानासु गतः । दुग्धास्वागतः | अन्न प्रसिद्धन गोदोहनभात्रेन गमनक्रिया लक्ष्यते । एवं देवाचनायां क्रियमाणायां गतः । कृतायामागतः । इदं बदरमात्रष्यानेषु गतः परवागतः । सामर्थ्याजातेविति प्रतोयते । यदावादिति किम् ? यो जटाभिः स मुक्त । जटा द्रव्यम् । पुनर्भावग्रहणं किम् ? यो भुक्तवान् । देवदत्तः । ता चाऽनादरे ॥१॥४६॥ अनादरोडक्शा । यद्भावाद् भावान्तरगतिभवति तत्र नाविभक्ती भवति ईप चानादरे गम्यमाने । देवदत्तस्य कोशतः प्रामाजीत् । देवदत्त कोशति प्रामाजीत् । रुदतः प्रानानीन् । सति प्रावाचीत् । अत्रावशानेन क्रोशनेन प्रनजनभावो लक्ष्यते । 1. 'सन्ट्या ' प० । २. "प्रामो दूर मा पश्यति" इति य० पुस्तके मास्ति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy