SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६८ जैनेन्द्र-व्याकरणम् [20पा0 ४ सू. २५-२. संप्रयानेऽप् ॥१॥२३॥ संप्रदागे कारके अब्बिभली भवति । त्रिपृष्ठाय स्वयंप्रभामदान् । क्रिययाऽपि कर्मभूतया यदाप्यते तदपि संप्रदानमुक्तम् । देवदत्ताव रोचने । पत्ये शेते । श्वभ्यो वर्षति । भिक्षकेभ्यो वर्षति । तदर्थेन सविधिवचनं ज्ञापकं तादर्थेऽब् भवतीति । स्थाय दारु । स्धनाय थाली । अवहननायोलूस्खलम् । वर्थवाचः कर्मणि स्थानिनः ॥१४॥२४॥ वर्थः क्रिया । विथों बागम्य स ध्वर्थयाक । तस्य स्थानिनोऽप्रयुज्यमानस्य धोः कर्मणि कारके अब्धिभक्ती भवति 1 यत्र यस्यार्थः प्रयोगमन्तरेण प्रतीयते स तत्र स्थानी। एवेभ्यो व्रजति । अत्र आह मित्येतत्त मन्तं पदं स्थानि। तदेव च ध्वर्थवाकः । कर्मणीगेऽपवादोऽयम् । तादयन सिमिति चेत् स्थानिनो यथा स्यात् प्रयुज्यमानस्य मा भूत इत्येवममिदम् । ध्यर्थयाच इति किम् ? प्रविश पिण्डीम् । प्रनिश तर्पणम् | अल्पत्र भनय सिश्चेति च स्थानी न तु वर्षवाक् । कर्मणीति किम् ? पधेभ्यो ब्रजति शकटेन । स्थानिन इति किम ? एधानाहते व्रजति । तुमर्याङ्गाये ॥१॥४॥२५॥ तुमा सगानाऽयस्तुमर्थः। तुमर्था मावे वर्तमानो यस्त्यस्तदन्तान्मृदोऽव भवत्ति । "दुण्तुमौ कियायाँ तदर्धायाम्' [२।३।८] इति वर्तमाने भावे "भाववाधिनः" [२३] इनि वक्ष्यति तेषां घत्रादीनामिह ग्रहणम | पाकाय जति । मतये व्रजति । पुष्टये मजति । अत्र तदर्थायां क्रियायां त्यस्य विधानात् तादर्थ्य तेनैवोक्तमिति तायें अय् न प्राप्नोति । तुमर्थादिति किम् ! पाकः | त्यागः । भाव । चति किम् ? कारको जति । नमःस्वस्तिस्वाहावधालंचषड्योगे ॥१४१२६॥ नमम् स्वस्ति स्वाहा स्वधा अलं कपट इत्ययोग अधिभक्ती भवति । नमो देवेभ्यः । स्वास्त प्रजाभ्यः । अाशीविवक्षायां कुशलाथै योगे ताडपो प्रासे ताभ्यां पूर्वनिर्णयेनायमेव नित्यो विधिः । स्वस्त्यस्तु गोभ्यः । स्वरित प्रजाभ्यो भूयात् । स्वाहा इन्द्राय | स्वाहा अनये । स्वधा पितृभ्यः । अलं मल्लो मल्लाय | अलमिति पर्याप्त्यर्थानां ग्रहणम् । “तस्मै प्रभवति" [३६] इति निर्देशात् । प्रभुमल्लो मल्लाय | समर्थो मल्लो मल्लाव । अन्यत्रापि कस्लान भवतीति ? कन्यामलङ्क रुते । अलं रोदनेन । "वाग्विभकः कारकविभक्ती' बलीयसी' इति कर्मणीपू । करणे च भा भवति । बधइग्नये। वर्षाइन्द्राय । योगग्रहणं किम् ! नमो जिनानामायतनेभ्वः । ननु थाम्मृदः स्वादयो विहिताः। तदन्तविषयोऽयं नियमः पविधिः। ततोऽसामर्थ्य देव जिनशब्दान्न भविष्यति योगग्रहणमनर्यकम् । अन्यैरपि योगे यथा स्यात् इत्येवमर्थम् । “हितशब्दयोगे उपसंख्यानम्" [वा०] अरोचकिने दित्तम् । मलप्त्यर्थंधुप्रयोगेऽन्वतम्या" वा ] मूत्राय प्रकल्पते यवागूः। मूत्राय संपद्यते । प्राय जायते । भिन्न विकारापत्तौ चेदं वक्तव्यम् | अभेदे मूत्र संपद्यते यवागूरिति बैच भवति । विकारग्रहणं किम् ? देवदत्तस्य संपवते यवागूः । मूत्र संपद्यते यवाग्वाः । "उत्पातेन झाप्यमानेऽवक्तव्या [वा. ] 4 "वाताय कपिला विद्युदातपायातिलोहिनी। पीता वर्षाय विक्षया दुर्भिकाय भवेरिसता । तेनैतत् सर्व लब्धम् । प्रकृष्धगहें मन्यकर्मण्यजीवे घा ||१४२७|| प्रकृष्यगऽतिशयतिरस्कारः। प्रकृष्यगहें गम्ये मन्यतेः कर्मणि जीववजिते वा अब्धिभक्ती भवति । न त्वा तृणुं मन्ये । न वा तृणाय मन्ये । न त्वा बुर्स मन्ये । न त्वा नुसाय मन्ये । प्रकूष्यति किम् ? काष्ठं त्वां मन्ये । लोष्ठं वा मन्ये । न त्वा नावं मन्ये । यावतीर्ण नात्यम् | न वा अन्नं मन्ये । यावद् भुक्तं श्राद्धम् | गई इति किम् । इन्द्रनीलात् पद्मरागम १.-किमही-म०, 40, स० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy