________________
अ० १ पा० ४ सू०१३-२२]
महावृत्तिसहितम्
नुस्थितः मातरं प्रति मातरं परि । लक्षणे-~-वृक्षमनुसिञ्चति प्रतिसिञ्चति परिसिञ्चति । वृक्षं प्रति वियों तते । एतेविति किम् ? अोदनं परिपिचति । अनुमतिपरिणेति किम् ? यदत्र मामभिष्यात् । अभेभांगे गितिसंज्ञा भवत्येव सगित्वात् सकर्मकस्य कर्मणीप षत्वं च भवति ।
हेतावनुना ॥२११३॥ हेतावर्थे अनुना योगे इश्विभक्ती भवति गितिसंज्ञाप्रतिषेधश्च । जिनस्य ज्ञानोत्पत्तिमन्यागमन्सुराः । मुराणामागमनत्य जिनज्ञानोत्पत्ति तुः। एवं शान्ति वरितपट्टकप्रसारण गनु प्रादघन् पर्जन्यः । यदपि इन्धभुते लक्षणे धार्थेऽनुना योगे सिद्ध वेप तथापि येन नामाप्सन्यायेन शेषलक्षणश्या. स्तायाः सोऽपवादः । हेत्वर्थे तु परत्वाझा प्रसज्येत तद्वाधनार्थमिदम् ।
भार्थे ॥११४।१५। भार्थः सदशब्दस्वार्थः । भाऽनुना योगे इजु भात गितिसंज्ञाप्रतिधश्च । नदीमन्वयसिता सेना । नदीमन्ववसिता नगरी । नया सह सम्बद्धेत्यर्थः । एवं पर्वतमन्त्र यसिता सेना |
हीने ॥शा१५॥ अनुनेति वर्तते | होनार्थे छोत्ये अनुना योगे इव भवति गितिसंशापतिपंधश्च । उत्कृष्टापेक्षया हीनो भवतीति सामर्थ्यादुत्कृष्टादिप् । अनु शालिभद्रमायाः । श्रनु समन्तभद्रं तार्किकाः ।
उपेन ।।१।४।१६। हीना) उपेन योगे इद् भवति न गितिरांज्ञा च | :पसिंहनन्दिनं कवयः । उपसिद्धसेन वैवाकरणाः ।
ईयधिके ।। ११४॥१७॥ ईटिवभक्ती भवति अधिकार्थे द्योत्ये उपेन योंगे। उप खार्या द्रोणः । उपनिएके कार्षापणम् | यस्मादधिकं मृदातिरेकात्तत ईपू ।
ईश्वरेऽधिना ॥ ११ ॥ ईश्वरशब्द ईश्वरेंशितव्यमंबन्धभुपलभवति । ईश्वरे द्योल्यै अधिना योगे ईश्वभक्ती भवति न गितिसंज्ञा च । उत्तरसूत्रात विभाषाऽवलोकते । तत ईश्वरादीशितव्याच पर्यायेणेप् । अघि मैश्वरे कुरवः । अधि कुषु मेरेश्वरः । इह विभक्त्यर्थं हसः कस्मान्न भवति विभ कीशब्देन तत्र कारकं गृह्यते । ईश्वरेशितव्यसंबन्धश्चात्र न तु कारकम् ।
या कृमधिः ॥१४॥२६॥ ईश्वर इति वर्तते । अधिशब्दः करोती वा गितिसंशो भवति । तमधिकृत्य तमधिकृत्या । ईश्वर कृत्वेत्यर्थः । अत्र कर्मणीप् | पुनरधिग्रहणं गितसंज्ञाप्रतिषेधार्थमेव न यीचर्थम् ।
फाउला मर्यादाबचने ॥रासा२०॥ काविभक्ती भवति प्राडा योगे मयांदावचने गितिसंज्ञाप्रति पंधश्च । श्रा पाटलिपुत्रात् वृष्टो देवः । श्रा मथुरायाः । मर्यादायामिति सिद्ध वचनग्रहणमभिविधिसंग्रहा. र्थम् । श्रा कुमारेभ्यो यशः समन्तभद्रस्य । मयांदायचन इति किम् ? ईषदर्थ क्रियायोगे च मा भूत् । आकडारः। श्रावद्वमाभरणम् ।।
वजनेऽपपरिभ्याम् ॥१४॥२१॥ विक्षि तेनामबन्धी वर्जनम् । पर्जनेऽर्थे अप परि हत्यताभ्यां योगे काविभक्ती भवति गितिसंज्ञाप्रतिपंपश्च । अप त्रिगतेभ्यो दृष्टो देवः । "परेवर्जने' [३४] इति वा द्वित्यम् । परि परि त्रिगर्तेभ्यः । बर्जन इति किम् १ श्रीदनं परिषिञ्चति ।
यतः प्रतिदाप्रतिनिधी प्रतिना ॥१॥२२॥ प्रतिदान प्रतिदा प्रतिनिधीयत इति प्रतिनिधिः मुख्यस्य सदृशः। प्रतिना योगे यतः प्रतिदा यतश्च प्रतिनिधिस्ततः काविभही भगति न मितिसंज्ञा च । प्रतिदायाम-मावानस्पै तिलेभ्यः प्रतियच्छति । तिलान् गृहीखा माषान् ददातीत्यर्थ । एवं सर्पिषोऽस्में तैले प्रतिसिंञ्चति । सर्पियोऽत्मै नलं प्रतिसितवा व्रजति-प्रतिनिधौ अर्फकोतिर्भरततः प्रति ! अभयकुमारः श्रेणिकतः प्रति । प्रतियोगे "कायास्तसिः [ स्तस् ]' [111७३] इति तसिः ।