SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ भ. पा. सू. 1-] महावृत्तिसहितम् अनुफ्ते ॥११॥ अनुक्त इत्ययमधिकारः । यदित ऊर्ध्वमनुक्रमिष्याम अनुक्त इत्येवं तद्वेदितव्यम् । स्वार्थद्रव्यलिङ्गानि त्रिको मृदर्थ इति अस्मिन् दर्शने स्वार्थिकाष्टात्रादयः संग्ळ्याकर्मादयो विभत्यर्थाः। एवं च "कर्मणी' [१२] इत्येवमादीनां 'साधने स्वार्थे" [११२।१५३] इत्येतस्य च गुणप्रधानभावेनैक्यता । स्वार्थंकवादिविशिष्ट कर्मानियाकधिचादयो भवन्ति । अथवा अनुक्काबाश्रयेप्येकन्यादिष्विवादयो भवन्ति । इह परिसंख्यानमिति केचित् । मिऋद्वत्सैरनुक्त कांदाकिने । वयति 'कर्मणप्" [१२] । कटं करोति । प्रोदनं भुत । अनुकते इति किम् ? क्रियते करः । मिडोक्तं कर्म । कृतः कटः । तोक्तं कर्म । आद्धिको देवदत्तः । " भुक्त टीsनन'' [vii111) इति उः । हतारतः कर्ता । शतेन क्रीतः ! "शता. पस्वाऽसे ठयौं [३।४।१८] इति यः । इतोक्तं करणमिति । कर्तरि करणे च भा न भवति । प्राप्तमुदकं यं ग्राम स प्राप्तोदको ग्रामः । सेन काक्तिम् । मिड कद्भुत्लैरिति परिसंख्यानं किम् ? कटं करोति भोष्मभुदार दर्शनी यम् | अत्र कटशब्दादुत्पद्यमानया इपा उक्ते कर्मणि भीष्मादिभ्य इम्न स्यात् । तदेतत्परिगणनमयुक्तम् । कटोऽपि कर्म भीष्मादयोऽपि न ह्यसौ कटमान्ने सन्तोषं करोतीत्यनेक कम गृह्यते । समुदायस्य चामृत्त्वात् प्रत्यवयवाद्विमत्युत्पत्तिः । इह आसने अास्ते शयने शेते इति अन्यो हाधिकरणप्रत्ययः सामान्येन युटाऽभिहितो अन्यश्च विशेषरूपेण विभक्त्योच्यते इति न दोषः । कर्मणीप ॥२४२॥ कर्माण कारके अनुक्त इय् विभक्तिभंति । कटं करोति । ग्रामं गच्छति । श्रादित्यं पश्यत्ति । अविशे। या मृदः स्वादयो वक्ष्यन्ते | तन्निबमोऽयं कर्मादिष्वेव इबादयो भन्ति । इबादयो नियताः। कर्मादयस्वनियताः । ताऽपि प्राप्नोति । तत इदमुच्यते "ता शेषे" [१५] इति शेष ता भवति' नोक्ते कर्भादौ । अन्तरान्तरेण यांगे ॥१४॥३॥ प्रतिपदाकत्यादिहान्तसन्त रंगाश-दौ निमंजौ नाम्यां योगे इविभक्रीभवति । अन्तरा गन्धमादनं माल्यवतन्य कुरवः । कुमधिशेषणात्वन ताय प्राप्सायामिविधीयते 1 कुरुशब्दार्थ वर्तमानात् मृदर्धातिरेकाभावात् इम्न भवति । अन्तराशब्दो मध्यमाघेवप्रधानं व्रते । अन्तरेणशब्दः तन्न विनार्थ च । अन्तरेण मौमनसे विद्युअमञ्च देवरवः । मोनमन्तरेण नात्यन्तिक सुखम् । निसंज्ञयोर्ग्रहणादिह न भवति । अन्तरावां पुरि यसति । किं ने धावाणां सालङ्कायनानां चान्तरेण गतेन । योग इति किम् ? अन्तरा तक्षशिलाञ्च पाटलिपुत्रश्च सनष्य प्राकारः । ननु पदविधिरयं अन्तराशब्द सामर्थ्यान घ्नशब्दादिग्न मयिष्यति योगाहणमनर्थकम् । क्वचिदम्पेरपि योगे यथा स्थादित्येचमर्थम् । "अभितः परितः समयानिकपाहाप्रतियोगेषूपसंख्यानम्' धा०] अभितो ब्रामम् । परिवों ग्रामम् । समया ग्राभम् | निकरा ग्रामम् । हा वदत्तम् । वृणीष्व भद्रं प्रतिभाति चेत्वम् । बुमुक्षितं न प्रतिभाति किञ्चित् । “उभसर्वतसो: कार्यों चिगुपर्यादिषु निषु । कृतद्वित्वेचिपा योगस्ततोऽन्यत्रापि दृश्यते" [वा०] उभयतो ग्रामम् । सर्वतो प्रामम् । घिग्देवदत्तम् । उपर्यादिष्विति सूत्रोपलक्षणम् । सामीप्येऽधोऽध्युपरि ["उपर्यध्यधसः सामीप्ये"] [३५] इति द्वित्ले कृते त्रयाणां ग्रहणम् । अधोऽधो प्रामम् । उपर्युपरि प्रामम । अभ्यधि ग्रामम् | "सन्पनाऽपि रश्यते" [वा०] बिना धर्म कुतः सुन्नम् । आप शब्दान्न च दृश्यने । हा तात हा पुत्र वत्सल । कालाध्वन्यविच्छेदे ॥ २४ाट ॥ अविच्छेदोऽत्यन्तसंयोगः । द्रव्यगुणक्रियाभिः कायंन कालाधनो सम्बन्ध इत्यर्थः । कालाधनोरविच्छेने वर्तमानयोः सतोरिन् भवति । अन्यस्याश्रुतत्वात कालाध्वया चिभ्यामेवाधिकरणत्रिपक्षायामीपि प्राप्तायां तदविवक्षायां सम्बन्धलक्षणायां तायां प्राप्तायामयं विधिः । कालस्य द्रव्येगा योगे-मासं गुडापूपाः । संवत्सरं क्षीरोदनम् । गुणेन-शरदं मथुरा रमणीया । मार्स कल्याणी काम्ची | क्रियया-मासमधीते । सेवत्सरमधीते । श्रध्वनो द्रव्येण योगे-क्रोशं सिकताः । योजनं वनराजिः । गुग्णन १. कौरवेन विवक्षन्या मेत्यर्थः । २.-म्बान्तर कुरवः मुन् । ३.-विग्न भवति ५०, स.।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy