________________
६४
जैनेन्द्र-ज्याकरणम् [.. पा. ३ घू. 11-10५ इन्छे सुः ॥२॥३॥६॥ द्वन्दे से स्वन्तं पूर्व प्रयोक्तव्यम् | मुनिगुतौ । यद्गुप्तौ। अनेकप्राप्तावनियमन मुनिपटुगुप्ताः। पट्टमुनिगुप्ताः । पटुगुप्तमुनयः। न्यागत्यन्वर्थसंशा । द्वन्द्वे च न कस्यचिदप्राधान्यमित्यप्राप्ते पूर्वनिपात इदं सूत्रम् ।
अजायत् ॥१।३।६६॥ अजादि अदन्तं शब्दरूपं द्वन्द्व से पूर्व प्रयोक्लय्यम् । इन्द्रचन्द्रौ । उष्ट्रखरम् । उष्ट्रशशम् । इह इन्द्राग्नी । इन्द्रवायू इति सुलक्षणात् परत्वादनेन पूर्वनिपातः । उभयत्र वायोः प्रतिषेध इति श्रानङ् न भवति । बहुप्वनियमेन इमरथाश्वम् । अश्वरथेभम् । तपरकरणं किम् ? वृक्षाश्चे । श्रश्वानुक्षौ ।
अल्पान्तरम् ॥१॥३॥१००॥ अल्पाचतरं शब्दरूपं द्वन्वे. पूर्व प्रयोक्तव्यम् । धवखदिरौ। धवाश्चकणम् । “बहुधनियमः" [वा०]। वीणादभिवाः । शलमिलीग : "Tenानाझरा. यामामुपूर्येच पकम्पम् [वा०] 1 शिशिरवसन्तौ। हेमन्तशिशिरक्सन्ताः। अश्विनीभरण्यः। कृत्तिकारोहिण्यः । समानाक्षाणामिति किम् १ ग्रीष्मसन्तौ । “अक्षरस्य पूर्वनिपातो वक्तव्यः' वा०] 1 कुशकाशम् । ता. काष्ठम् । "वर्णानामानुयेण" [घा०]। ब्राह्मण क्षत्रियविशुद्राः । 'भ्रातुश्च ज्यायसः" [गा.] युधिष्टिरार्जुनौ । "संख्याया अल्पीयसो वाचिकायाः" [वा०] द्वित्राः । एकादश । नतिशतम् | माहितस्य च' [वा०] मातापितरौ । श्रद्धामधे । दीक्षातपसी।
इविशेषणे चे ॥३३॥१०॥ ईनन्त विशेषणं च बसे पूर्व प्रयोक्तव्यम् | बसे अनेक सुधन्तं न्य संमित्यनियमे प्राप्तेऽयमारम्भः । कएठेकालः । उरसिलोमा । उदरेमणिः | बहेगडः । “अकामेमस्तकात् स्थानम्। [३।१३१] इत्यनुस् । चित्रगुः । लम्बकर्णः। "सर्वनामसंख्ययोः पूर्वनिपातो बकम्म:।' [वा० । सबै श्वेतमस्य सर्वश्वेतः । सर्वगौरः । द्विशुक्लः । द्विकष्णः । सर्वनामसंख्ययोः परस्पर वृत्तिः । वास्ये संख्यायाः परत्वात् पूर्वनिपातः । दूधन्यः | त्र्यन्यः । “धा नियस्य'' [41] । प्रियदधिः । दधिप्रियः । कथं गहु. कण्ठः । गडशिराः । श्राहिताग्न्यादिषु द्रष्टव्यः ।
तः ॥६॥३॥१०२॥ तान्तं बसे पूर्व प्रयोक्तव्यम् । कृतकटः । मिक्षितभिक्षः । अवमुक्तोपानत्कः । तान्तस्य विशेषणत्वेनाविवक्षितत्वात् पूर्वेण न सिध्यति । कथं क्वचिजातिकालसुम्बादिभ्यश्च तान्तस्य परप्रयोगः (प्रातः) । सारङ्गजन्धी। पलाण्डुभक्षिती । कालालू-मासजाता । संवत्सरजाता। सुखादिभ्यश्च सुखं नाते यस्याः सुखजाता । दुःखबाता । वाऽहिताग्न्यादिषु व्यवस्श्रयेदं भविष्यति । प्रहरणार्थेभ्यः परे चेपो वक्तव्ये । उद्यवोऽसिरनेन अस्युद्यतः । मुसस्तोद्यतः । असिः पाणावस्य असिपाणिः । दण्डपाणिः । कथमुद्यतगदः । उग्रतासिः । इदमपि वेति सिंहावलोकनात् ।
वाऽऽहितान्यादौ ॥१॥३१०३॥ श्राहिताग्न्यादिषु बसे तान्तं वा पूर्व प्रयोक्तव्यम् । अाहिताग्निः । नम्न्याहितः । एवं जातपुत्रः । बातदन्तः । जातश्मश्रुः । तेलपातः । घृतपीतः। मद्यपोतः। ऊदभार्यः । अर्थगतः । प्राकृतिगणोऽयम् । तेमेष्टयो न वक्तव्याः।
ये कडाराः ॥१३॥१०४॥ ये कहारादयो का पूर्व प्रयोक्तव्याः । कडारश्च स भद्रश्च स कडारभद्रः। भद्रकशा । विशेषणस्य "वोकं स्य" (१॥३/१३] पूर्वनिपातः प्रासो विभाष्यते । कबार गहुल कूट काण खख कुण्ट खोड खलति गौर वृद्ध भिक्षुक पिङ्गल तनु नट बधिर ।
उत्तरपर्व धु ॥१॥३।१०५॥ से यदुत्तरपदं तद्य संच भवति । पञ्चगवधनः । द्यौ परतः पाप (थ) असमाहारे [ ४] इति पूर्वस्य स) संज्ञायां टः सान्तः सिद्धः । एवं दे अहनी घातस्य घाइपावः । "काला मेयः" इति समुदायस्य घसंज्ञा द्यौ परतः पूर्वस्यापि षसंज्ञायां टः सान्तः ।
इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्तौ प्रथमस्याध्यायस्य तृतीया पदः समाः।