SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ • पा० ३ सू. १२-१७] महावृत्तिसहितम् सपुत्रः । "या नीचः' ( 180] इति महशब्दस्य सादेशः । तुल्पयोग इति किम् ? प्रत्यहं सट् शान भार वहति राखभी । विद्यमानताऽत्र सहाः। श्राद्य नैव सिद्ध हसनिवृत्यशं करभावार्थञ्च वचनम् । इनिशब्दो योगनिमागार्थः । तैनातुल्ययोगेऽपि क्वचिदूसः का च । तेन सकर्मकाचरेदों भवति । सपक्षको वादी बन इत्यादि सिद्धम् । अत्र हि चरेरेव देन योगो न कर्मणः । तथा बादिन एव च तेन योगो न पक्षस्य । ___ चार्थे द्वन्द्वः ॥१॥३॥१२॥ यकृतोऽर्थवाघः । तस्मिन् वर्तमानमनेकं सुबन्तं द्वन्द्वसंज्ञः सो भवति । चत्वारश्चार्थाः। सभुच्चयोऽन्याचय इतरेतरयोगः समाहारश्चेति । तत्रानियतकमयोगपद्यानां द्वयादिवस्तूनामेक त्राध्यारोपः समुच्चरः । "गामा पुरुषं पशुराणालो वरतो न तृप्यति, सुरया व दुर्मदो ।' गुणप्रधानभावमाविशिष्ट : समुच्चय एवान्याचयः । यथा भिक्षामट गां चानयेति । इतरेतरयोगसमादारावपि समुश्चयस्य मेदौ । परस्परं सापेक्ष रामवयवभेदानुगत इतरेतरयोगः। अनपेक्षिता अवयवभेदाः संहतिप्रधानाः समाहाराः । श्रादयोश्वमन्तरेणापि क्वचित् प्रयोगात् । असामर्थ्याच नास्ति सविधिः । इतरेतरयोगे । 'लनन्यग्रोधौ छायां कुरुतः । समाहारे प्लक्षन्यग्रोधं सिध्यति । वास्त्वचम् । वाम्हषदम् | छत्रोपानहम् । इह द्वाविंशतिस्त्रयस्त्रिंशद्गणितेत्येवमादिपु समाहारेऽपि लिङ्गमशिध्वं लोकाश्रयत्वादिति नपुंसकत्याभावः । द्वन्द्र प्रदेशः "द्वन्द्वाच्चुवहषो राय' [२।१०८] इत्येवमादयः । वोक्त म्यक् ॥१॥३॥६३॥ सलक्षणसूत्रेषु यानिर्दिष्टं न्यमश भवति । तस्य प्रयोजनं पूर्वमित्यनेन पूर्वनिपातः। अधिस्ति । अधिकुमारि । भौति वोक्तम् । कष्टश्रितः । इबिति बोक्तम् । शकलाखएदः । मेति बोक्तम् । एवं सर्वत्र बोद्धव्यम् । वसेऽनेक सुबन्तं तस्य पूर्वनिपातनियममुत्तरत्र वक्ष्यति । इह राज्ञः पुरुषं श्रिव इति यत् प्रति यदप्रधान तत् प्रति तन्न्यसंज्ञ' भवति । कथमयं विभागो लभ्यते । न्यगितीयमन्वर्थसंशा। नीचैरञ्चतीति न्यगप्रधानमित्यर्थः।। एकविभक्ति ॥३४॥ विभतिशब्दः पूर्वाचार्येष्टो निर्दिष्टः एका विभक्तिर्यस्य तन्यकर्म भवति । निष्कौशाम्बः । निर्मथुरः । “परम्" [३६५] इत्यनेन परनिपातार्यमेतत् । प्रादेशस्तु "नीयोनींच:" [1] इत्यत्र अन्वर्थस्य नीचः समाश्रयणात् सिद्धः। परम् ॥ ६५॥ एकविभक्ति न्मकम्ज्ञ परं प्रयोक्तव्यम् । पूर्वमित्यनेन पृवैनिपाने प्राप्तेऽपादः । इइ धर्मश्रितः । धर्म नितेन धर्मश्रिताय इत्येवमादिपु 'योक्तम्" [३।११०] इत्यनेनैव न्वकर्मज्ञा म. स्पननकाशवात्ततस्तक राजदातादौ ॥२३॥६६॥ राजदन्तादिषु म्यक् परं प्रयोक्तव्यम् । उत्तरसूत्रः प्राप्तस्य पूर्वनिपातस्यापवादोऽयम् | दन्तानां राजा राजदन्तः । वनस्याने अग्रेवणम् । गणपाटादनुप् । लिमबासितं नग्नमुषितम् अक्लिन्नपक्कं सिक्तसमृष्ट भष्टलुञ्चितम् अर्पितोप्तम् उप्तगाढभेतेषु पूर्वकालस्य परनिपातः । उलूखल मुसलं तन्दुलकिएवम् । श्वारग्बायनियन्धकी। चित्ररथभाहलीकम् | अविश्मकम् । शर् दार्यम् । स्नानकराजानौ। विष्वक्सेनार्जुनौ । अक्षि श्रुवम् । दारगवम् । शब्दायौं। धर्मार्थो | कामाों। अक्षु व्यत्ययोऽपि । अर्यशब्दो। अर्थधौं । अर्यकामौ । चैयाकरणमराम् । भोजवानी। गोपाल धानीप्लासम् । पुलास. करण्डम् । उशीरथीजम् । सिजस्थम् । शिक्षास्त्री। चित्रास्वाती। भार्थापती | जायाफ्ती। जम्पती । दम्पती। बायाशब्दस्य जम्माबो दम्भावश्च निपात्यते । पुत्रपती । पुत्रपशू । केशश्मश्रुः । शिरोबिन्दु । सपिर्मधुनी। मधुसर्पिषी । श्राद्यन्तौ । अन्तादी । गुणवृद्धी । वृद्धिगुणौ । पूर्वम् ॥१॥३।६७॥ न्यगिति वर्तते । न्यसंज्ञ पूर्व प्रयोक्तव्यम् । वाक्यवद् वृत्तानियमो मा भूदित्यारम्भः। उक्लान्युदाहरणानि । यत्र दे अपि तान्ते रासः पुरूपस्योत तत्र कस्य न्यक न्यगियन्त्रर्थमंशाअयणादाजशब्दस्य । - 1. सर्वकाकस्य २०, स.
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy