SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ० पा० सू० ८१-८६ ] महावृत्तिसहितम् ६१ धुरम् । “क्रियायोगे गि. लि” [१।२११३० - १३१] इति प्रादयोऽपि क्रियायोगे तिसंज्ञा श्रक्रियायोगार्थ प्रादिप्रहणम् । स्वती पुजार्थम् । शोभनः पुरुषः सुपुरुषः । श्रतिपुरुषः । श्रतिशयेन स्तुतं सुस्तुतम । श्रतिक्रमेण स्तुतमतिस्तुतम् । दुः पापाद्यर्थे । पापः पुरुषो दुप्पुरुषः । कृच्छ्रेण कृतं दुष्कृतम् । श्रापदायर्थे । ईषत्कार आकारः । क्रियायोगे श्राद्धमाभरणम् । प्रादय एवमात्मका यत्र क्रियापदं प्रयुज्यते तत्र क्रियाविशेषमाहुः | यत्र न प्रयुज्यते तत्र ससाधनां क्रियामाहुरिति । “प्रादयो गतार्थ च वया' [वा०] प्रगत श्राचार्य: प्राचार्यः । वृत्तिविषये प्रशब्दो गारादत्यर्थ साधनमभितो गुरु | प्रपितामहः । सङ्गतार्थः समर्थः । “अत्यादयः क्रान्ताथ इषा" [ वा० ] श्रतिक्रान्तः खट्वामतिखट्वः । उत्क्रान्तो बेलामुझे लः । "श्रादयः कुष्टाद्यर्थे भया'" [वा०] अवक्रुष्टः कोकिलया कोकिलः । परिषद्धो वीद्भः परिवीत् । "पर्यादयो रानाद्यर्थे अपा'' [वा०] परिग्लानोऽध्ययनाय पर्यध्ययनः । उयुक्तः संग्रामाव उत्संग्रामः । पर्यादिराकृतिगण इत्येके | अलं कुमारिः | ''निरादयः क्रान्ताद्यर्थे कया'' [वा०] निःष्क्रान्तः कौशाम्च्या निष्कौशाम्बः । श्रपगतः शाखामा पशास्त्रः । लक्षणादिष्वर्थेष्वनभिधानादद्वृत्तिः । वृक्षं प्रति विद्योतते । वागमिङ ॥ १३८२॥ बाक्संज्ञममितं समर्थेन नित्यं प्रसो भवति । कुभं करोतीति कुम्भकारः । शरलाबः | अमिङिति किम् ? एधानाहारको व्रजति । "चुपतुमौ क्रियायां तदर्थायाम् [२३८] इति ण् । श्रमिडिति प्रतिषेधवचनं ज्ञापक्रम योर्योगयोः "सुप्पा'' [ १२३] इति नाभिसंबध्यते । एवञ्च सत्येतल्लब्धम् “तित्राकारकायां प्राक सुश्रुत्पत्तेः कृद्भिः सविधि ” [ परि० ] इति । इह मापत्रापिणी । व्रीहियापिणी स्त्री । कृदन्तेन त्रुप्तौ ‘“भृदन्तनुम्/विभक्त्याम्" [४] [५] इति णत्वं सिद्धम् । अन्यथा सुबुत्पत्तिः स्त्रीत्येन बाध्येत । अव च प्रयोजनम् | यदि सुबुत्पत्तेः प्राकृ तिवाक्कारकारणां कुता वृत्तिः । श्रदःकृत्य तमोपहः राजश्रित इत्यत्र पूर्वस्य पदकार्यं न स्यात् । "काया: स्तोकादेः " [४|३|१२१] इत्येवमादि अनुविधानं वानर्थकं कचिदेव जीविभिणत्यादिविषये ज्ञापकात् सिद्धिः । मिलाऽमै ||१|३|६३॥ पूर्वेश सिद्धे नियमोऽयम् । झिसंशकेनामन्तैनैव वागमिङ् घसो भवति । स्वादुङ्कारं भुङ्क्ते । लवणङ्कारं भुङ्क्ते । स्वाद्वर्थेषु याशु "स्वाभिम” [२|४|१२] इति णम् भवति । स्वादुमीति निर्देशात्यसन्नियोगे मान्तता निपात्यते । श्रमैवेति किम् ? कालो भोक्तुम् । समयो मोक्तुम् । "काळसमयवेलासु तुम्बा " [ २|३ | १४३ ] इति तुम् । श्ररम्भादेव नियमः सिद्धः । भिनैवेति विपरी तावधारये व्याव नास्तीत्येवकारः किमर्थः ? श्रमैव यत् सह निर्दिष्टं वाक्संज्ञ तस्य वृत्तिर्यथा स्यात् । श्रमा चान्येन च यत् सहृ निर्दिष्टं तस्य मा भूत् । अत्रे भोजं गच्छति । भुक्त्या । प्रथमम्भोजम् । पूर्वं भोजम् । 'वामे प्रथमपूर्वे' [२|४|१० ] इति स्वामी विहितौ । भिनेति विस्पष्टार्थम् । व्यावर्त्याभावात् । बाभदि ॥ १३८८४|| "रूपदेशो मायाम् [२४/३३] इत्यतः प्रभृति वाक्संज्ञ भादीत्युच्यते । भादीनि वाक्संज्ञानि श्रमासह वा समस्यन्ते घलो भवति । मूलको दशं भुङ्क्ते । “उपदेशो भायाम्” [ २/४/३३] इति णम् । पार्श्वोपपीडम् । पार्श्वेनोपपीडं पार्श्वे उपपीडं शेते । ईप चोपपीरुधकर्ष: [२।४/३५] इति णम् । श्रमन्तेनेत्येव । पर्वासरे मोक्तम् । प्रभुभक्तुम् | "पर्यासवचने अमर्थे [२०७२१] इति तुम् । एवकारो नानुवर्तते तेन भादिषु यदमा सह निर्दिष्टं वाक्संच वदमा चान्येन च सह निर्दिष्टं तदपि समस्यतॆ । उन्न्त्रैःकारमाचष्टे उच्चैःकारं "भावनिष्टोक्तौ कृन: क्यायमौ [२।४।४४] इति णम् । "" क्त्वा ||१|३|८५॥ क्त्वान्तेन सह वा भादि समस्यते यसो भवति । उच्चैःकूत्याचष्टे । उच्चैः कृत्वा । भादीत्येव । प्रदेशान्तरवाचो वृद्धिर्न भवति । अलंकृत्वा । क्या । अन्यपदार्थेऽनेकं बम् ॥१३॥८६॥ वानिर्दिष्ट सुग्रहणमनुवर्तते । भानिर्दिष्टं निवृत्तम् । श्रन्यस्य पदस्यार्थे वर्तमानमनेकं मुत्रन्तं संशः सो भवति । चित्रगुः | लम्बकर्णः । दर्शनीयरूपः । श्रन्यग्रहणं किम् ? स्वपदार्थे बसो मा भूत् । लम्बश्च स कर्यश्च म लन्चकः । पदग्रहणं किम् ? अन्यवाक्यार्थे मा भूत् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy