________________
जैनेन्द्र-व्याकरणम्
[ [अ०] १ पा० है सू० ०६-१
पलस्येति । गुणगुणिसम्बन्धे सविधिर्भत्रति । एकद्रव्येण गुणगुणिविवक्षा नास्तीति विशेषणवृत्तिरपि न भवति । मिना प्रतिषेधो वक्तव्यः । देवदत्तस्य साक्षात् । देवदत्तस्योपरि ।
कर्मणि च ॥ १|३|७६॥ चकारोऽवधारणार्थः । कर्मये या ता विहिता तदन्तं सो न भवति । आश्रय गवां दोहोऽगोपालकेन । रोचते मे श्रोदनस्य वदन्तेन । तेन ! “युद्” [२।३।३७] इति नावे युद्ध | "कर्तृकर्मणोः कृति" [ १४:६६ ] इत्युभयत्र तायां प्राप्त "मी परे" [१।४।६१] इति कर्मयेव भवति । कर्तरि तु भा । कर्मण्येवेति किम् इध्मत्रश्वनः ।
,
1
कर्तरि क्रेन || १३२७७॥ कर्तरीति तावा विशेषणम् । कर्तरि या ता विहिता तदन्तं क्रान्तेन सो न भवति । अस्मिन्नस्यते स्म इदमेषामासितम् । इदमेषां यातम् । हृदमेषां भुक्तम् । तयोरेव भावकर्मणोः के प्रासे "ग" [२18|१८] "अधिकरणे चार्थाच्य' [२/४/११] इति अधिकरणे क्तः । अधिकरणस्योक्तत्वात् | इदमित्येतस्मादीम्नान्ति “मिका वा " [१।४।२४ ] इति चैव भवति । "कर्तृकर्मणोः कृषि" [१४६८६] इति ता प्राप्ता न मितलोक" [११४७२] इत्यादिना प्रतिषिद्धा । तस्याधिकरणे” [१/४/७० ] इत्यनेन एत्रामिति कर्त्तरि ता । एवं राज्ञां मतः राज्ञां शुद्ध, राज्ञां पूजितः "मतिबुद्धिपूजार्थाच्च [२।२।१६६ ] इत्यनेन वर्तमाने काले क्तो नियम्यते । स चेह कर्मणि कारके विहितः "कर्तृकर्मणो. " [२४६८] इति तंरिता प्राता "नमित० [१४/७२ ] इत्यादिना प्रतिषिद्धा भवतीत्यनेन सूत्रेया प्रत्यवस्थाप्यते । अथ यदा सकर्मकेभ्योऽधिकरणं क्तस्तदा कर्तृकर्मणोरनुक्तत्वात् "कस्याधिकरणे” [१६७०] इत्यनेन या ता कर्तरि तस्याः प्रतिषेधः सिद्धः कर्मणि या ता तस्याः कथं वृत्तिप्रतिषेधः । इदमोदनस्य मुक्तमिति । नैष दोषः । कर्मणि चेति वर्तते तेने कर्त्तरि कर्मणि च ता क्तान्तेन न समस्यते । इह शेषलक्षण। ता । छात्रइसितम् ।
काभ्यां योगे ||११३७८ ॥ कर्तरि या ता तदन्तेन सो न भवति । तृचैव कत्तु रुत्वात् । तद्यगेकर्तरि ता नास्ति | तृजुप्रहणमुत्तरार्थम् । भवत श्रासिका । भवतः शायिका । भवतोऽगामिका । " पर्यामाईको त्पत्तौ घुण्” [२|३|१२] इति भाये स्त्रीलिङ्गे बु | "कर्तृकर्मणोः कृति” [ १४६८ ] इति कर्तरि वा । कर्तरीत्येव | इक्षुभक्षिकां में धारयसि । पूर्ववद्वण् । अभेक्षुयन्दात् कर्मणि ता "कृति" [ ११३७१] इति तासः । महति सम्प्रदानमेतत् ।
कर्तरि ॥१३॥७६॥ कर्तरि यो तृषकौ ताभ्यां सह तान्तं न सो मति । श्रपां लष्टा । पुरं भेत्ता । वज्रस्य भर्ता । याजकादिषु पतिपर्यायो भर्तृशब्दः । यवानां लावकः । सक्तूनां पायक 1 कर्तरीति शक्यमकर्तुं तृचोऽकस्य च कर्तरि विधानात् । नन्धकस्य भावेऽपि विधानमस्ति । सत्यम् । तद्योगे कर्तरि चिह्नितायास्तायाः पूर्वेण वृत्यभावः सिद्धः सामर्थ्यादिह कर्तरि विह्नितस्याकस्य ग्रहणाम् । तदेतत्कर्तृग्रहणं शापकं पूर्वप्रतिषेधो नित्यः श्रयम नित्यस्तेन तीर्थंकर्तारमर्हन्तमित्येवमादि सिद्धम् । तृनन्तेन वा "साधनं कृता" [१/३/२६ ] इति सः ।
कोडाजीविक योनित्यम ॥ १३३८०॥ नेति निवृत्तम् । तृचः क्रीडाजीविक्रयोरसम्भवानानुवृत्तिः । क्रीडायां जीविकायाञ्च दान्तमकेन सह नित्यं षसो भवति । क्रीडायाम् उद्दालकपुष्पमक्षिका । भावे खुविषये ण् । "कर्तृकर्मणोः कृति" [ ३३४६८ ] इति कर्मणि ता । जीविकायम् — दन्तलेखकः । नखलेखकः । श्रवस्करखुदकः । क्री द्वायां कृतीति विकल्पः प्राप्तः । जीविकायां कर्तरीति प्रतिषेधः प्राप्तः । क्रीडायां प्रारम्भादेव नित्यत्वं सिद्धं नित्यत्र नीविकार्थमुत्तर्यञ्च ।
तिकुप्रादयः ॥ २३८१ ॥ विसंज्ञाः कुशब्दः प्रादयश्च समर्थेन नित्यं षसो भवति । करीकृत्य । ऊरीकृतम् | पटपटाकृत्य | प्रादिसाहचर्यात् कुशब्दो भिज्ञो गृह्यते । कुत्सितो ब्राह्मणः कुब्रह्मणः । ईषन्मधुरं काम
कारात् । ननु भेन सः विशेषणं विशेषश्रेणेतिशब्दस्य कवचिदन्यत्रापि विवक्षितस्थले सभासार्थत्वेनात्रेतिशब्दबलेन सः । विशेषयवृत्तिस्तु न गुणगुणिवद्भावे विशेषावृतेरप्यमकारात् ।"