________________
ओं ही तत्त्वार्थाधिगमे मोक्षशास्त्रे चतुर्थाध्यायाय चतुर्णिकायदेवस्थानभेद लेश्या परापरस्थितिप्ररूपकाय अर्घ निर्वपामीति स्वाहा । तत्त्वार्थसूत्र के पंचम अध्याय का वाचन
पद्रव्यस्य नामानि, द्रव्याणामवगाहनम् । परमाण्योः मिधः बन्धः, पंचाध्याये निरूपितम् ॥ तालादेशावितली. जननमधुश्य दनैश्चन्द्र मिश्रः माधुर्थरक्षतीधैः विकसितकुसमः हृत्रियैस्सच्चरूकैः । दीपधूपैः सुधूमैर्मधुकरसुखदैस्सत्प्रियेस्सत्फलायें:
एभिव्यैर्यजेहं, गणधरगदितं पंचमाध्यायकं वै ।। ओं ह्रीं तत्त्वार्थाधिगमे मोक्षशास्त्रो पंचमाध्यायद्य्यलक्षणप्रदेशावगाह परमाणुबन्ध-प्ररूपकाय अर्ध निर्वपामीति स्वाहा। तत्त्वार्थसूत्र के षष्ठ अध्याय का धाधन
योगासवकषावाणां, भावनानां च वर्णनम् । क्रियाधारसुभेदाश्च, षष्ठाध्याये निरूपितम् ॥ गंगानीर: कनकघटजः मौस्तिकामाभिरामैः हेमान्वतैः मलयनगजैश्चन्दनैश्चारुगन्धैः । सन्दुल्लौघैः कसुमचरुभिः दीपधूपैः फलाध्यैः
भक्त्याभ्यर्चेजगद्विदितं षष्ठकाध्यायमहम् ॥ ओं ही तत्त्वार्थाधिगमे मोक्षशास्त्रे षष्ठकाध्याय योगासयकषायभावनाक्रिया धारभेदप्ररूपकाब अर्घ निर्वपापीति स्वाहा ॥ तत्त्वार्थसूत्र के सप्तम अध्याय का वाचन
अणुव्रतातिचाराणां, भावनाना तथैव च। पापानां कधनं चास्मिन, सप्तमाध्यायके स्फुटम् ॥
नारगन्धस्सोमान्वितैस्ततण्डुलैः माधुयैः, फलैर्भक्ष्यैः दीपैः धूम्नान्वितः धूपायैः दाडिमाथैः तुसन्धाढ्यः, पक्वैर्वृन्दैराध्यैरेभिर्द्रव्यैः श्रीजिनोक्तं भक्त्यार्चेऽहं ससूत्रम् ॥
ओं ही तत्त्वाथाधिगमे मोक्षशास्त्रे सप्तमाध्याय व्रताभावनातिचारसप्तलिव्रत प्ररूपकाय अर्घ निर्वपामीति स्वाहा ॥ मोक्षशास्त्र के अष्टम अध्याय का वाचन
बन्धहेतः तथा लक्ष्य मूलकोत्तरप्रकृतिः । जिनं पुण्यकरी चवाष्टाध्याये निरूपितम् ॥ शांचक्षीरगन्धाक्षतः
भरिपुष्पैः मुनिध्यानतुल्यैरसुपध्यै : प्रदीपैः ।
संस्कृत और प्राकृत जैन पूजा-काव्यों में मन्द .. :: 18.5