________________
वरैधूपवृन्दैः
फलैरय॑युक्तैः यजेऽहं त्रिशुद्धयाष्टकाध्यायकं वै ॥ ओं ह्रीं तत्त्वार्थाधिगमें मोक्ष शास्त्रे अष्टमाध्याय बन्धहेतु लक्षणभेद मूलोत्तर प्रकृतिस्थिति पुण्य पाप प्ररूपकाय अर्घ निर्वपामीति स्वाहा। मोक्षशास्त्र के नवम अध्याय का वाचन
समितिगुप्तिचरित्रतपस्तथा विनयधर्म सुसंवरनिर्जरा। मुनिगणैश्च तथा सुनिरूपिताः नवमके ननु सर्वसुखप्रदे ॥ पूतैः पद्मपरागमिश्रितजलैस्सच्चन्दनैश्शालिजः मन्दारादिसमद्भवैस्सुमनसै सद्भध्यकै हतपियैः । पीताभान्नितदीपकैरगुरुजैः धूपैः फलैः सायकैः ।
अर्चे जिनराजनिर्गतगिरं सन्मुक्तिदाध्यायकम् ॥ ओं ह्रीं तत्त्वार्थाधिगमे मोक्षशास्त्रे नवमाध्यायाय संवरसमिति गुप्तिचारित्रतपधर्मभावनानिर्जरामुनिगणभेदप्ररूपकाय अर्घ निर्वपामीति स्वाहा ॥ मोक्षशास्त्र के दशम अध्याय का वाचन
कैवल्यहेतचत्वारः, परिणामस्तदध्वजः। सिद्धानुयोगैरूढुंगः, प्राणाध्याये निरूपितम् ॥ जलैस्सुगन्धैः मुनिचित्ततुल्यैः, सदक्षतैः निर्मलखण्डमुक्तैः ।
पुष्पैश्वरूदीपयुतैस्सुधूपैः, फलैर्यजेऽध्यायमहं दशाह्यम् ॥
ओं ह्रीं तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमाध्यायाय केवलज्ञानहेतु मोक्षोर्ध्वगमन सिद्धभेदप्ररूपकाय अर्घ निर्वपामीति स्वाहा || इस अध्यायों में सूत्रों की संख्या
त्रयस्त्रिंशत्रिपंचाशत् नवत्रिंशदनुक्रमात् चत्वारिंशत्सहकेन, द्वाभ्यां संख्येति संयुक्ता (31 अ) 51 सप्तविंशन्नपत्रिंशत् षड्विंशतिका मता चत्वारिंशत्सप्तामिः नवमूत्रपदाः स्मृताः (31 ब विमल बिमल वाणी, देवदेवेन्द्र वाणी हरषि हरषि गानी भच्च जीवन प्राणी। कुरु कुरु निजपाठे तत्वतत्वार्थसूत्रे भजभजनिजरूपं तत्त्वतत्त्वार्थदीपम् ॥
THE :: जैन पूजा-काव्य : एक चिन्तन