________________
ओं ह्रीं श्रीमोक्षशास्त्रे तत्त्वार्थसूत्रे दशाध्यायेभ्यः मोक्षपदप्राप्तये फलं निर्वपामीति
स्वाहा ||
उदकचन्दनतन्दुलपुष्पकैश्चरुसुदीपसु धूपफलार्थकैः । धवलमंगल गानरवाकुले, जिनगृहे जिनसूत्रमहे यजे ॥
ओं ह्रीं श्रीमोक्षशास्त्रे तत्त्वार्थसूत्रे दशाध्यायेभ्यः अर्धं निर्वपामीति स्वाहा । तत्त्वार्थसूत्र के प्रधान अध्याय का गन्न -
ज्ञानदर्शनयोस्तत्त्वं नयानां चैव लक्षणम् । ज्ञानस्य च प्रमाणत्वमध्यायेस्मिन्निरूपितम् ॥ अमल कमल पांशुमिश्रतोयैस्सुगन्धैः मलयभवसुगन्धैस्तुन्दुर्ल पुष्पवृन्दैः । चरुकवरसुदीपैः धूपकै: सत्फलीपैः शिवसुखफलसिद्धयै संयजेऽध्यायमाद्यम् ॥
ओं ही तत्त्वार्थसूत्रे मोक्षशास्त्रे प्रथमाध्यायाय दर्शनज्ञानप्रमाण नयप्ररूपणाय अर्घ निर्वपामीति स्वाहा ॥
तत्त्वार्थसूत्र के द्वितीय अध्याय का वाचन
जीवस्वभावलक्षण- गतिजन्मयोनिदेहलिंगा
नपवर्तितादुष्कभेदाः, द्वितीयाध्याये निरूपिताः मुनिभिः ॥
स्वच्छैर्जलैः जलजरेणुयुतैस्सुपुष्पैः, नैवेद्यदीपवरधूपफलैः समयैः । सम्पूजये परमतत्त्वसुभावसूत्रमध्यायकं शिवकरं द्वैत यजामि ॥
ओं ह्रीं तत्त्वार्थाधिगमें मोक्षशास्त्रे द्वितीयाध्याये जीवस्वभावलक्षण गति जन्मयोनिदेहलिंगान पवर्तितायुष्कभेदप्ररूपकाय अर्थं निर्वपामीति स्वाहा ।
तत्वार्थसूत्र के तृतीय अध्याय का वाचन
द्वीपोदधिवास्यगिरिसरः सरितां ।
भूविललेश्याद्यायुः, मानं नृणां च भेदाः, स्थितिस्तिरश्चामपि तृतीयाध्याये ॥ जीवनैरिष्टगन्धान्वितैश्चन्दनैरक्षतैस्सल्लतान्तैः वरैः भक्षकैः ।
दीपधूपैः फलैः पद्मपूर्णायकैरर्चयामि तृतीयं वराध्यायकम् ॥" ओं ह्रीं तत्त्वार्थाधिगमे मोक्षशास्त्रे तृतीयाध्यायभूचिल लेश्यायुद्धपोदधिगिरिसरः सरित्प्रमाणमनुष्यतिर्यश्चायुर्भेदप्ररूपकाय अर्थं निर्वपामीति स्वाहा ॥ तत्त्वार्थसूत्र के चतुर्थ अध्याय का वाचन
चतुर्णिकायदेवानां स्थानं भेदाः सुखादिकम् । परापरस्थितिर्लक्ष्या, तुर्याध्याये निरूपितम् ॥
वारिगन्ध तन्दुलैश्च पुष्पभक्ष्यदीपकैः, धूम्रयुक्तधूपकैः फलैः वरार्ध्यसंयुतः । स्वर्णपात्रसंयुतैरसुदुन्दुभिरवाकुलैः, सशंकरं चतुर्थकं यज विशिष्टकं परम् ॥
1841 जैन पूजा-काव्य : एक चिन्तन