________________
-
7
उदधि क्षीरसुनीरसुनिर्मलैः कलशकाचनपूरितशीतलैः । परमपावनश्रीयुतपूजनैः, जिनगृहे जिनसूत्रमहं यजे ॥
ओं ह्रीं श्रीमोक्षशास्त्रे तत्त्वार्थसूत्रे दशाध्यायेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
मलयचन्दनगन्धसुकुकुमैः, विमलसद्घनसारविमिश्रितैः । सुपथमोक्षप्रकाशनमर्चितं, जिनगृहे जिनसूत्रमहं यजे ॥
ओं ह्रीं श्री मोक्षशास्त्रे तत्त्वार्थसूत्रे दशाध्यायेभ्यः संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा |
धवलतण्डुलकान्तिविखण्डनैः, कमनपुंजविसदृशमण्डितैः । विविधबीजमुपार्जितपुण्यजैः, जिनगृहे जिनसूत्रमहं यजे #
ओं ह्रीं श्रीमोक्षशास्त्रे तत्त्वार्थसूत्रे दशाध्यायेभ्यः अक्षयपदप्राप्तये अक्षतं निर्वपामीति
स्वाहा ||
स्वाड़ा 1
7
agagufumanů, kotitallagraån प्रचुरफुल्लित पुष्यमनोहरैः, जिनगृहे जिनसूत्रमहं यजे ॥
ओं ह्रीं श्री मोक्षशास्त्रे तत्त्वार्थसूत्रे दशाध्यायेभ्यः कामवाणविनाशनाय पुष्यं निर्वपामीति स्वाहा |
मधुर आमिलहीन सुव्यंजनैः, कटघेवर खज्जकमोदकैः कनकभाजनपूरित निर्मितैः जिनगृहे जिनसूत्रमहं यजे ॥
ओं ह्रीं श्रीमोक्षशास्त्रे तत्त्वार्थसूत्रे दशाध्यायेभ्यः क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा |
विमलज्योति विकाशनदीपकैः घृतवरैः धनसारमहोज्ज्वलैः I स्वयमुदारसुवादितनृत्यकैः जिनगृहे जिनसूत्रमहं भजे ॥
ओं ह्रीं श्रीमोक्षशास्त्रे तत्त्वार्थसूत्रे दशाध्यायेभ्यः मोहान्धकार विनाशाय दीपं निर्वपामीति स्वाहा |
अगरचन्दनधूपसुगन्धजैः, दहनकर्मदवानलखण्डितैः । अलतगुंजनवासमहोत्तमैः, जिनगृहे जिनसूत्रमहं यजे ॥
ह्रीं मोक्षशास्त्रे तत्त्वार्थसूत्रे दशाध्यायेभ्यः अष्टकर्मदहनाथ धूपं निर्वपामीति
फलसुदाडिम आम्र सुश्रीफलः, कदले नारिंग निम्बुजद्राक्षकैः । हरितमिष्ट फलादिकसंयुतैः, जिनगृह जिनसूत्रमहं यज्ञं ॥
संस्कृत और प्राकृत जैन पूजा काव्यां में छन्द...
18.3