SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तत्त्वरूपमिदं स्तोत्रं, सर्व मांगल्यसिद्धिदम् । त्रिसन्ध्यं यः पठेन्-नित्यं, नित्यं प्राप्नोति सःश्रियम्॥ सारांश-जो भव्य मानव, भगवान पार्श्वनाथ के गुण स्वरूप, सर्वमंगल कार्यों की सिद्धि को प्रदान करनेवाले इस पार्श्वनाथस्तोत्र का नित्य तीनों सन्ध्याओं में पाठ करता है वह अविनाशी मुक्तिलक्ष्मी को नियम से प्राप्त करता है। मंगल कामना अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धीश्वराः, आचार्याः जिनशासनोन्मतिकसः पूज्या उपाध्यायकाः । श्री सिद्धान्त सुपाठका मुनिवरा रलत्रयाराधकाः, पञ्चैते परमेष्ठिन्ः प्रतिदिनं कुर्वन्तु ते मंगलम्।। ये पंच परमेष्ठी (परमदेव) प्रतिदिन विश्व के प्राणियों का मंगल करें। इस श्लोक में शार्दूलविक्रीडित छन्द और तद्गुण अलंकार शोभित है। शान्तरस की धारा बहती है। नाभेयादिजिनाधिपास्त्रिभुवनाख्याताश्चतुर्विंशतिः श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश । ये विष्णुप्रतिविष्णुलांगलधराः सप्तोत्तरा विंशतिः त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषाः कुर्वन्तु ते मंगलम्॥ ये सौंषधऋद्धयः सुतपतो वृद्धिंगताः पंच ये ये चाष्टांगमहानिमित्तकुशला येऽष्टाविधाश्चारणाः । पंचज्ञानधरास्त्रयोऽपि बलिनो, ये बुद्धिऋद्धीश्वराः सप्तते सकलार्चिता गणभृतः कुर्वन्तु ते मंगलम्। कैलाशे वृषभस्य निर्वृतिमही, वीरस्य पावापुरे चम्पायां बसुपूज्यतुगजिनपतेः सम्मेदशैलेऽर्हताम् । शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्याहंतः निर्वाणाक्नयः प्रसिद्धविभवाः कुर्वन्तु ते मंगलम्।।' यो गर्भावतरोत्सवो भगवतां जन्माभिपकोत्सवो यो जातः परिनिष्कमेण विभयो यः केवलंज्ञानभाक् । यः कैवल्यपुरप्रवेशमहिमा सम्भावितः स्वर्गिभिः कल्याणानि च तानि पंचसततं कुर्वन्तु ते मंगलम्॥ 1. ज्ञानपोठ पूजांजलि, प्र.. भारतीय ज्ञानपीट, नयी दिल्ली. तु. संस्करण (ASA: श्लोक 3-5-6-8-9). 124: जैन पूजा-काव्य : एक चिन्तन
SR No.090200
Book TitleJain Pooja Kavya Ek Chintan
Original Sutra AuthorN/A
AuthorDayachandra Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages397
LanguageHindi
ClassificationBook_Devnagari & Devotion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy