________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान-प्रदीपिका। विपरीतेषु युद्ध स्यात् भानौ द्वादशके विधौ । तत्र युद्ध न. भवति शास्त्र ज्ञानप्रदीपके ॥३०॥ चरराशिस्थिते चन्द्र चरराश्युदयेऽपि वा । आगतारेहि सन्धान विपरीते विपर्ययः ॥३१॥ युग्मराशिगते चन्द्र युग्मराश्युदयेऽपि वा। अर्धमार्ग समागत्य सेना प्रतिनिवर्वते ॥३२॥ सिंहाद्या राशयः षट् च स्थायिनो भास्करात्मकोः। फर्कात्रिमाः षट् च यायिनश्चन्द्ररूपिणः ॥३३॥ स्वायी यायी क्रमेणैवं ब्रूयाद्ग्रहवशात् फलम्।
इति सेनाकाण्डः।
अथ यात्राकाण्डः।
यात्राकाण्डं प्रवक्ष्यामि सर्वेषां हितकांक्षया । गमनागमनञ्चैव लाभालाभौ शुभाशुभौ ॥१॥ विचार्य कथयेद्विद्वान् पृच्छतां शास्त्रवित्तमः । मित्रक्षेत्राणि पश्यन्ति यदि मिनग्रहास्तदा ॥२॥ मित्रस्यागमनं ब्रूयात् नीवानीचग्रहा यदि । नीचाय गमनं ब्रूयात् उच्च नुच्चग्रहाणि च ॥३॥ स्वाधिकागमनं ब यात् पुराशि पुंग्रहा यदि । पुरुषागमनं ब्रूयात् स्त्रीराशि स्त्रीग्रहा यदि ॥४॥ स्त्रीणामागमनं ब्रूयादन्येष्वेवं विचारयेत् । चरराभ्युदयारूढे तत्तद्ग्रहविलोकने ॥५॥ तत्तदाशासु गच्छन्ति पृच्छतां शास्त्रनिर्णयः । स्थिरराभ्युदयारूढे शन्याङ्गारकाः स्थिताः ॥६॥ अथवा दशमे वा चेद् गमनागमने न च । शुक्रसौम्येन्दुजीवाश्च तिष्ठन्ति स्थिरराशिषु ॥७॥ विद्य ते स्वेष्टसिद्धयर्थ गमनागमने तथा । स्थितिप्रश्ने स्थिति ब्रयान्मस्तकोदयराशिषु ॥८॥
For Private and Personal Use Only