________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शा-नप्रदीपिका। एवं प्रहस्थितिवशात् पूर्ववत् कथयेद्बुधः। प्रहोदये विशेषोऽस्ति शन्या गारकोदये ॥१५॥
आगतस्य जयं ब्रूयात् स्थायिनो भंगमादिशेत् । बुधशुक्रोदये सन्धिः जयी स्थायी गुरुदये ॥१६॥ पंचषट्लाभरिस्फेषु तृतीयेऽर्किः स्थितो यदि । आगतः स्त्रीधनादीनि हृत्वा वस्तूनि गच्छति ॥१७॥ द्वितीये दशमे सौरिः यदि सेनोसमागमः । यदि शुक्रस्थितः षष्ठे योग्यसन्धिर्भविष्यति ॥१८॥ चतुर्थे पञ्चमे शुक्रो यदि तिष्ठति तत्क्षणात् । स्त्रीधनादीनि वस्तूनि यायी दत्त्वा प्रयास्यति ॥१९॥ सप्तमे शुक्रसंयुक्त स्थायी भवति दुर्लभः । नवाष्टसप्तसहजान् विनान्यत्र कुजो यदि ॥२०॥ स्थायी विजयमाप्नोति परसेनासमागमे । चन्द्र षष्ठे स्थितो वापि परसेनासमागमः ॥२१॥ चतुर्थे पञ्चमे चन्द्र यदि स्थायी जयी भवेत् । तृतीये पञ्चमे भानुः यदि सेनासमागमः ॥२२॥ मित्रस्थानस्थितः सन्धि!चेत् स्थायी जयो भवेत् । चतुर्थे वित्तदः स्थायी रिसे तु स्थायिनो मृतिः ॥२३॥ उदयात् सहजे सौम्ये द्वितीये यदि भास्करः । स्थायिनो विजयं ब्रूयात् व्यत्यये यायिनो जयम् ॥२४॥ ससौम्ये भास्करे युक्त समं युद्ध वदेद्बुधः। लग्नात्पञ्चमगे सौम्ये यायी भवति चार्थदः ॥२५॥ द्वित्रिस्थे सोमजे यायी विजयी भवति ध्रुवम् । दशमैकादशे रिस्फे स्थायी विजयमेष्यति ॥२६॥ अर्कलाभस्थिते यायी हतशस्त्रः सबान्धवः। शत्रु नीचस्थित सूर्ये स्थायिनो भङ्गमादिशेत ॥२॥ उदयात्पश्चमे भ्रातृव्ययेषु धिषणो यदि । यायी भंगं समायाति द्वितीये सन्धिरुच्यते ॥२८॥ दशमैकादशे जीवो यदि यात्यर्थदो भवेत्। चन्द्रादित्यौ समस्थाने सन्धिः स्यात्तिष्ठतो यदि ॥२६॥
For Private and Personal Use Only