________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शा-नप्रदीपिका। शिश्नमन्दोरवः प्रोक्ता उत्तराद्या नवोडवः । जानुजंघापादसन्धिपृष्ठान्तस्तलगुल्फकम् ॥२॥ पादान नखरांगुल्यो वैश्याद्याश्चोडवो नव । उदयर्तवशादेवं ज्ञात्वा तत्र गदं वदेत् ॥२२॥ अंगनक्षत्रकं ज्ञात्वा नष्टद्रव्यं तथा वदेत् । त्रिकोणलग्नदशमे शुभश्च द् व्याधयो नहि ॥२३॥ तेषु नीचारियुक्त षु देहपीडा भवेन्नृणाम् ।
इति रोगकाण्डः
अथ मरणकाण्डः । मरणम्य विधानानि ज्ञातव्यानि मनीषिभिः। वृषस्य वृषभच्छत्र' सिंहच्छत्र हरेर्भवेत् ॥१॥ अलिनो वृश्चिकच्छत्र कुम्भच्छत्र घटस्य घ। उच्चस्थानमितिज्ञात्वा रूढेः स्यादुदये यदि ॥२॥ मरणं न भवेत्तस्य रोगिणो नात्र संशयः । तुलायाः कार्मुकच्छ्रन नीचोमृत्युर्विपर्यये ॥३॥ मेषस्य मिथुनच्छत्र नीचोमृत्युर्विपर्यये । नक्रस्य मीनच्छन च नीचोमृत्युर्विपर्यये ॥४॥ कन्याच्छत्र' कुलीरस्य नीचोमृत्युविपर्यये ।। नीचश्च द्वयाधिमोत्तो न मृत्युमरणमादिशेत् ॥५॥ प्रहेषु बलवान् भानुर्यदि मृत्युस्तदाग्निना ।। मन्दः क्षुधा जलेनेन्दुः शीतेन कविरुच्यते ॥६॥ बुधस्तुपारवाताभ्यां शस्त्र णोरो बली यदि । राहुविषेण जीवस्तु कुतिरोगेण नश्यति ॥७॥ विधोः षष्ठाष्टमे पापः सप्तमे वा यदि स्थितः । रोगमृत्युस्तुलाभ्यां वा रोगिणां मरणं भवेत् ॥८॥ आरूढान्मरणस्थानं तस्मादष्टमगः शशी । पापाः पश्यन्ति चेन्मृत्यु रोगिणां कथयेत्सुधीः ॥६॥
For Private and Personal Use Only