________________
Shri Mahavir Jain Aradhana Kendra
२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान- प्रदीपिका ।
वक्षःस्थल स्तनौ कुतिः कटि मूलं च मेहनम् । उरू पादौ च मैवाद्या राशयः परिकीर्त्तिताः ॥६॥ कुजो मूर्ध्नि मुखे शुक्रः कन्धरं भुजयार्बुधः । चन्द्रो बक्षसि कुत्तौ च भानुर्नाभिरधो गुरुः ॥७॥ उर्वोः शनिरहिः पादे ग्रहाणां स्थानमीरितम् । स्थानेवेषु न भवेदेतेषु राशिषु ॥ ॥ पापयुक्तेषु दृष्टेषु नीचारिषु रुग्भवेत् । पश्यन्ति चेद्रग्रहाचन्द्र व्याधिस्थानावलोकनम् ॥६॥ पूर्वोक्तमासवर्षाणि दिनानि च वदेत्सुधीः । पामे पापयुते रोगशान्तिर्न जायते ॥ १०॥
शुभयुते रोगः शाम्यति सर्वदा । कचित्तत्र विशेषोऽस्ति रोगमृत्युस्थले शुभम् ॥ ११ ॥ यावद्भिर्दिवसैन्ति तावद्भिर्व्याधिमोचनम् । रोगस्थानं भवेदन्ते पापखेयुते तथा ॥१२॥ तत्य चन्द्रसंगंगियां मरगां भवेत् । रोगस्थानं कुजः पयेच्छिरोवेधो ज्वरं भवेत् ॥ १३॥ भृगुfaar सम्यचेत् कक्षग्रन्यिर्भविष्यति । तथा चेदुदव्याधिः शनिर्वातश्च पङ्गता ॥ १४॥ राहुर्विषं शशी पश्येनेत्ररोगों भविष्यति । मूलव्याधिगुरुः पश्येच्चन्द्रवत् स्याद्भृगोः परे ॥१५॥ परिधाविन्द्रकोदण्डे षष्ठे लग्ने युते क्षिते । कुष्टव्याधिरिति ब्रूयात् धूमे भूताहतं भवेत् ॥१६॥ सर्वापस्मारमादित्ये पिशाचपरिपीडनम् । श्वासः काशश्च शूल नौ शीतज्वरं कुजे ॥१७॥ कार्मुके परिष्ट प्रश्ने तु रोगिणाम् ।
न व्याधिशमनं किञ्चिलग्नं पश्यन्ति चेत् शुभाः ॥१८॥ रोगशान्तिर्भवेच्छी मित्रस्वात्युच्च संस्थिताः । शिरोललाटे नेत्र नासाश्रुत्यधराः स्मृताः ॥१६॥ चिबुकञ्चाङ्ग लिश्चैव कृत्तिकाइयो नव । कण्ठवक्षःस्तनं चैवेोदरमध्यनितम्बकाः ||२०||
For Private and Personal Use Only