________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञान- प्रदीपिका ।
नष्टप्रश्नेन नष्ट स्यात् मृत्युप्रश्ने न नश्यति । पापदृष्टियुते केन्द्र भूयान्तस्य विपर्ययः || || शवोरागमनं नास्ति चतुर्थे पापसंयुते । इति केन्द्रफलं सौम्याः स्थिताश्चेत्सर्वसिद्धयः ||८| उदयारूढ कुत्रषु केन्द्रषु भुजगो यदि । दूरस्थितो न चायाति तत्र बद्धो भविष्यति ॥ ॥ विषादिपीडा - प्रश्ने तु रोगिणां मरणं भवेत् । गमने चिन्तिते प्रष्टुर्नास्तीति कथयेद्बुधः ॥१०॥ प्रारब्धकार्यहानिश्च धनस्याहतिरीरिता । चन्द्राद्वयोमस्थिते शुक्रे जीवायोम स्थिते वौ ॥११॥ लग्न कार्यसिद्धिः स्यात् पृच्छतां नात्र संशयः । उदयात्सप्तमे व्योनि शुक्रश्चेत् स्त्रीसमागमः ॥ १२ ॥ धनागमश्च सौख्यञ्च चन्द्रो ऽप्येवं प्रकीर्तितम् । मित्रः स्वात्युचमायान्ति यदा खेास्तथेष्टाः ॥ १३॥ नीचारिमूढमापना:. .: सर्वकार्यविनाशिनः । इति लाभालाभकाण्डः
-
अथ रोगकाण्डः ।
पूर्वशास्त्रानुसारेण मृत्युव्याधिनिरूपणम् । उदयात् पष्ट व्याधिः मे मृत्युरुच्यते ॥१॥ पारूढे व्याधिचिन्ता निधने मृत्युचिन्तनम् । ततग्रहते व्याधि मृत्युं वदेत् क्रमात् ॥२॥ पापनीचारयः खेटाः पश्यन्ति यदि संयुताः । न व्याधिशमनं मृत्युमविचार्य वदेत् सुधीः ॥३॥ पतयोश्चन्द्रभुजगौ तिष्ठतो यदि चोदये । गरादिना भवेद् व्याधिः न शाम्यति न संशयः ॥४॥ पृष्ठोदय तच्छत्र व्याधिमोक्षो न जायते । व्याधिस्थानानि चैतानिमूर्धा व भुजः करः ॥५॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१६