________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
ज्ञान- प्रदीपिका |
airat स्त्रीग्रहै तस्करी च बभ्रु भवेत् । उदयादोजराशिस्थे पुग्रहे पुरुषो भवेत् ||२४|| समराभ्युदयं चोरी समस्तैः स्त्रीग्रहैर्बधूः । उदयारूयश्चैव बलाबलवशाद्वदेत् ॥२५॥ कर्किनकपुरंध्रीषु नष्टद्रव्यं न सिध्यति । तुलावृषभकु भेषु नष्टद्रव्यन्तु सिध्यति ॥ २६ ॥ जीवं विना सर्वखगे सप्तमस्थे न सिध्यति । पश्यन्ति ये ग्रहाचन्द्र चौरास्तद्वत्स्वरूपिणः ॥२७॥ द्रव्याणि च तथैव स्युरिति ज्ञात्वा वदेत्सुधीः । स्मारूपो याति तस्यां दिशि गतं वदेत् ॥ २८॥ तप्तग्रहांशुसंख्याभिस्तत्तत्संख्यादिनाडिकाः । भावाधिपवशादेव अन्यदृष्टिवशाद्वदेत् ॥२६॥ चन्द्रस्थानादुदयभं यावत्तावद्दिनं भवेत् । चरस्थिरोभयवशादेकद्वित्रिगुणान् वदेत् ||३०||
इति नष्ट काण्ड:
*:
Acharya Shri Kailassagarsuri Gyanmandir
अथ लाभालाभकाण्डः ।
सुवस्तुलाभं रम्यञ्च राष्ट्र ग्रामं स्त्रिया यतिः । उपायनं स्वकार्याणि लाभालाभान् वदेत्सुधीः ॥१॥ उदयादिल्लिकान् खेटाः पश्यन्त्युच्चेश्वरा यदि । चिन्तितार्थागमचैव स्त्रीलाभो राज्यसिद्धयः ||२॥ तानीचद्विपदः खेटाः पश्यन्ति यदि नाशयेत् । एवं विवाहकार्याणां शुभाशुभनिरूपणम् ॥३॥ उदयारूढ कुत्राणि पश्यन्ति सुहृदो यदि । शत्रु मित्रत्वमायाति रिपुः पश्यति चेद्रिम् ||४|| उदयं चन्द्रलग्नं चेद्रिपुः पश्यति वा युतः । आयुहनी रिस्थानं गतश्च बंधनं भवेत् ॥५॥ गतो नायाति न चेद्वहिरेव गतिं वदेत् । बलचन्द्रजीवाभ्यां केन्द्रषु सहितेषु च ॥६॥
For Private and Personal Use Only